________________
८।६ ]
पाटलिगामिय-सुत्तं
[ ८९
सङ्कमित्वा सव्वसन्थरिं आवसथागारं संथरित्वा आसनानि पञ्चपेत्वा उदकमणिकं पतिट्ठापेत्वा तेलप्पदीपं आरोपेत्वा येन भगवा तेनुपसङ्कमिंसु, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठसु, एकमन्तं ठिता खो पाटलि गामिया उपासका भगवन्तं एतदवोचुं - " सब्ब सन्थरि सन्थतं भन्ते ! आवसथागारं आसनानि पञ्चत्तानि, उदकमणिको पतिट्ठापितो, तेलप्पदीपो आरोपितो । यस्स दानि भगवा कालं मञ्ञती" ति ।
अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरं आदाय सद्धि भिक्खुसंघेन येन आवसथागारं तेनुपसङकमि, उपसंकमित्वा पादे पक्खालेत्वा आवसथागारं पविसित्वा मज्झिमं थम्भं निस्साय पुरत्थाभिमुखो निसीदि, भिक्खुसंघोपि खो पादे पक्खालेत्वा आवसथागारं पविसित्वा मज्झिमं भित्तिं निस्साय पुरत्थाभिमुखो निसीदि भगवन्तं येव पुरक्खित्वा', पाटलिग्गामिया पि खो उपासका पादे पक्खालेत्वा आवसथागारं पविसित्वा पुरत्थिमं भित्ति निस्साय पच्छाभिमुखा निसीदिसु भगवन्तं एव पुरक्खित्वा ।
अथ खो भगवा पाटलिगामिये उपासके आमन्तेसि- -- " पञ्चिमे गहपतयो आदीनवा दुस्सीलस्स सीलविपत्तिया । कतमे पञ्च–
" (१) इध गहपतयो ! दुस्सीलो सीलविपन्नो पमादादाधिकरणं महति भोगजानि निगच्छति । अयं पठमो आदानवो दुस्सीलस्स सीलविपत्तिया । (२) पुन च परं गहपतयो ! दुस्सीलस्स सीलविपन्नस्स पापको कित्तिसद्दो अब्भुग्गतो । अयं दुतियो आदीनवो दुस्सीलस्स सीलविपत्तिया । ( ३ ) पुन च परं गहपतयो ! दुस्सीलो सीलविपन्नो यं यदेश्व परिसं उपसङ्कमति यदि खत्तियपरिसं यदि ब्राह्मणपरिसं यदि गहपतिपरिसं यदि समणपरिसं, अविसारदो उपसङ्कमति मङ्कुभूतो। अयं ततियो आदीनवो दुस्सीलस्स सीलविपत्तिया । ( ४ ) पुन च परं गहपतयो ! दुस्सीलो सीलविपन्नो सम्मुऴ्हो कालं करोति । अयं चतुत्थो आदीनवो दुस्सीलस्स सीलविपत्तिया । ( ५ ) पुन च परं गहपतयो ! दुस्सीलो सीलविपन्नो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति । अयं पञ्चमो आदीनवो दुस्सीलस्स सीलविपत्तिया । इमे खो गहपतयो ! पञ्च आदीनवा दुस्सीलस्स सीलविपत्तिया ।
"पञ्चिमे गहपतयो ! आनिसंसा सीलवतो सीलसम्पदाय । कतमे पञ्च ? (१) इध सीलवा सीलसम्पन्नो अप्पमादाधिकरणं महन्तं भोगक्खन्धं अधिगच्छति । अयं पठमो आनिसंसो सीलवतो सीलसम्पदाय । ( २ ) पुन च परं गहपतयो !
1B पुरक्खेत्वा.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
2BD यंजद.
www.umaragyanbhandar.com