________________
८८ ]
उदान
[८६
समासमविपाका अतिविय अञ्जोहि पिण्डपातेहि महप्फलतरा च महानिसंसतरा चा ति। कतमे द्वे ?-यं च पिण्डपातं परिभुजित्वा तथागतो अनुत्तरं सम्बोधि अभिसम्बुज्झति यञ्च पिण्डपातं परिभुजित्वा तथागतो अनुपादिसेसाय निब्बानधातुया परिनिब्बायति, इमे द्वे पिण्डपाता समासमप्फला समासमविपाका अतिविय अजेहि पिण्डपातेहि महप्फलतरा च महानिसंसतरा च । आयुसंवत्तनिक आयस्मता चुन्देन कम्मारपुत्तेन कम्मं उपचितं वसंवत्तनिकं आयस्मता.... उपचितं, सुखसंवत्तनिकं आयस्मता.... उपचितं, सग्गसंवत्तनिकं आयस्मता... उपचितं, यससंवत्तनिक आयस्मता....उपचितं, अधिपतेय्यसंवत्तनिक आयस्मता ....उपचितं ति चुन्दस्स आनन्द ! कम्मारपुत्तस्स एवं विप्पटिसारो पटिविनोदेतब्बो "ति ।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसिददतो पुञ्ज पबड्डति, संयमतो वेरं न चीयति । कुसलो च जहाति पापकं रागदोसमोहक्खया परिनिन्बुतो'' ति ॥५॥
( ७६-पाटलिगामिय-सुत्तं ८।६ ) एवं मे सुतं—एक समयं भगवा मगधेसु चारिकञ्चरमानो महता भिक्खुसंघेन सद्धिं येन पाटलिगामो तदवसरि।
अस्सोसु खो पाटलिगामिया उपासका-भगवा किर मगधेसु चारिक चरमानो महता भिक्खुसंघेन सद्धिं पाटलिगामं अनुप्पत्तो'ति । अथ खो पाटलिगामिया उपासका येन भगवा तेनुपसङकमिंसु, उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु, एकमन्तं निसिन्ना खो पाटलिगामिया उपासका भगवन्तं एतदवोचुं-"अधिवासेतु नो भन्ते ! भगवा आवसथागारं'ति । अधिवासेसि भगवा तुण्हीभावेन।
अथ खो पाटलिगामिया उपासका भगवतो अधिवासनं विदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा येन आवसथागारं तेनुपसङकर्मिसु, उप
1 Aसमासमहाफला. द्रष्टव्यं महाप; p. 48. AD संयमतो (सञ्जमतो) चेतनं चीयति; C वेदना चीयति; B चिरं न भविस्सति.
७६. द्रष्टव्यं महाप., p.10-15; महावग्ग ७२८, द्रष्टव्यानि Rhys David's Buddhist Suttas, p.15-22.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com