________________
८.५ ] चुन्द-सुत्तं
[ ८७ उपसडकमित्वा भगवन्तं एतदवोच--'अच्छरियं भन्ते ! अब्भुतं भन्ते ! तथागतस्स. . . . . अनाविला सन्दति। पिवतु भगवा पाणीयं पिवतु सुगतो पाणीयं' ति। अथ खो भगवा पाणीयं अपासि।
अथ खो भगवा महता भिक्खुसंघेन सद्धि येन कुकुट्ठा नदी तेन उपसडकमि, उपसङकमित्वा कुकुठे नदी अज्झोगाहेत्वा नहात्वा च पिवित्वा च पच्चुत्तरित्वा येन अम्बवनं तेनुपसङकमि, उपसक मित्वा आयस्मन्तं चुन्दक' मामन्तेसि--"इङघ मे त्वं चुन्दक ! चतुग्गुणं सङघाटि पञापेहि, किलन्तोस्मि चुन्दक निपज्जिस्सामी'ति । "एवं भन्ते'ति खो आयस्मा चुन्दको भगवतो पटिस्सुत्वा चतुग्गुणं सङघाटि पञापेसि । अथ खो भगवा दक्खिणेन पस्सेन सीहसेय्यं कप्पेसि पादे पादं अच्चाधाय सतो सम्पजानो उट्ठानसनं मनसिकरित्वा । आयस्मा पन चुन्दको तत्थेव भगवतो पुरतो निसीदि ।। गन्त्वान बुद्धो नदियं कुकुट्ट अच्छोदकं सातोदकं विप्पसन्नं । ओगाहि सत्था सुकिलन्तरूपो तथागतो अप्पटिमोधलोके । नहात्वा च पिवित्वा च उदतारि सत्था पुरक्खतो भिक्खुगणस्स मज्झे । सत्था पवत्ता भगवा इध' धम्मे उपागमि अम्बवनं महेसि । आमन्तयि चुन्दकं नाम भिक्खु--चतुग्गुणं पत्थरा मे निपज्जं । सो चोदितो भावितत्तेन चुन्दो चतुग्गुणं पत्थरि खिम्पमेव । निपज्जि सत्था सुकिलन्तरूपो, चुन्दोपि तत्थ पमुखे। 0 निसीदी ति ।
अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि--"सिया खो पनानन्द ! चुन्दस्स कम्मारपुत्तस्स कोचि विप्पटिसारं उपादहेय्य11-'तस्स ते आवुसो चुन्द ! अलाभा, तस्स ते आवुसो चुन्द ! दुल्लङ्घ, यस्स ते तथागतो पच्छिमं पिण्डपातं परिभुजित्वा परिनिब्बुतो ति । चुन्दस्स आनन्द ! कम्मारपुत्तस्स एवं विप्पटिसारो पटिविनोदेतब्बो-'तस्स ते आवुसो चुन्द ! लाभा, तस्स ते सुलद्धं, यस्स ते तथागतो पच्छिम पिण्डपातं परिभुजित्वा परिनिब्बुतो। सम्मुखा मे' तं आवुसो चुन्द ! भगवतो सुतं सम्मुखा पटिग्गहीतं, द्वे मे पिण्डपाता समा समप्फला ?
1B अपासि; D अपायि, नास्ति in A. पुस्तके 'D गहेत्वा. sD °दिकं. 4A थलोके; B क्षन्धलोके; D च लोके; C व्याख्यायते--इमस्मि सदेवके लोके. 5A न्हत्वा चिपित्वा; B नहत्वा पिवित्वा; D नहायित्वा च पिवित्वा च. 6A उत्तरि; B उदकानि; D उदकोनि (!). A इमे; BD इध. BAD निसज्जं. A तस्स. 10AD सम्मुखे. 11 BD उप्पादहेय्य; C उप्पादहेय्य उपादेय्य. 12 A समासममहप्फला.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com