________________
उदानं
८६ ]
[ ८५ भुत्तस्स च सूकरमद्दवेन ब्याधि पबाळ्हो! उदपादि सत्थुनो। विरिच्चमानो' भगवा अवोच-गच्छाम'हं कुसिनारं नगरं ति ।
अथ खो भगवा मग्गा ओकम्म3 येन अझतरं रुक्खमूलं तेनुपसडकमि, उपसङकमित्वा आयस्मन्तं आनन्दं आमन्तेसि--"इङ्घ मे त्वं आनन्द ! चतुग्गुणं सङ्घाटि पज्ञापेहि, किलन्तोस्मि निसीदिस्सामी"ति।
"एवं भन्ते' ति खो आयस्मा आनन्दो भगवतो पटिस्सुत्वा चतुग्गुणं संघाटि पञापेसि । निसीदि भगवा पञत्ते आसने, निस्सज्ज खो भगवा आयस्मन्तं आनन्दं आमन्तेसि—'इङ्घ मे त्वं आनन्द ! पाणीयं आहर, पिपासितोस्मि आनन्द ! पिविस्सामी"ति ।
एवं वुत्ते आयस्मा आनन्दो भगवन्तं एतदवोच-"इदानि भन्ते ! पञ्चमत्तानि सकटसतानि अतिक्कन्तानि, तं चक्कच्छिन्नं उदकं परित्तं लुळितं? आविलं सन्दति । अयं भन्ते ! कुकुट्ठा नदी अविदूरे अच्छोदका सातोदका सीतोदका सेतोदका' सुपतित्था ० ( ? ) रमणीया एत्थ भगवा पाणीय1 1 च पिविस्सति गत्तानि च सीतं करिस्सती"ति ।
दुतियं" पि खो भगवा आयस्मन्तं आनन्दं आमन्तेसि-'इङ्घ मे त्वं आनन्द ! पाणीयं आहर, पिपासितोस्मि आनन्द ! पिविस्सामी"ति । दुतियं पि खो आयस्मा आनन्दो भगवन्तं एतदवोच-"इदानि.....पे. . . . . . सीतं करिस्सती"ति ।
ततियं पि खो भगवा आयस्मन्तं आनन्दं आमन्तेसि--'इङ्घ....पे.... पिविस्सामी"ति।
“एवं भन्ते'ति खो आयस्मा आनन्दो भगवतो पटिस्सुत्वा पत्तं गहेत्वा येन सा नदी तेनुपसङकमि। अथ खो सा नदी चक्कच्छिन्ना परित्ता लुलिता आविला सन्दमाना आयस्मन्ते आनन्दे उपसङकमन्ते अच्छा विप्पसन्ना अनाविला सन्दति । अथ खो आयस्मतो आनन्दस्स एतदहोसि-'अच्छरियं वत भो ! अन्भुतं वत भो ! तथागतस्स महिद्धिकता महानुभावता। अयं हि सा नदी चक्कच्छिन्ना परित्ता लुलिता12 आविला सन्दमाना मयि उपसकमन्ते अच्छा विपसना अनाविला सन्दती"ति । पत्तेन पानीयं आदाय येन भगवा तेनुपसङकमि,
___1A सबाळ्हो. PAD विविच्चमानो; B विरच्चमानो; C विरेचमानो. 3AB उक्क°. AB स्मि. 5A पाणियं; D पाणियं. 6A म्हि; D स्मि. A लुळ्हितं; BD लुलितं; C लुलितं. B कुकुटा; D कुक्कुट्टा; AC कुकुवा. B अच्छोदिका द्वितीयं वारं 10B °दिका उभपत्र 11C सुपतित्या'ति सुन्दरतित्या. 12A लुलिता BD लुलिता.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com