SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ८.५ ] चुन्द-सुत्तं [ ८५ ___ अधिवासेसि भगवा तुण्हीभावेन । अथ खो चुन्दो कम्मारपुत्तो भगवतो अधिवासनं विदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि । अथ खो चुन्दो कम्मारपुत्तो तस्सा रत्तिया अच्चयेन सके निवेसने पणीतं खादनीयं भोजनीयं पटियादापेत्वा पहूतं च सूकरमद्दवं भगवतो कालं आरोचापेसि-- "कालो भन्ते ! निट्टितं भत्तं' ति। अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरं आदाय सद्धि भिक्खुसंघेन येन चुन्दस्स कम्मारपुत्तस्स निवेसनं तेनुपसडकमि, उपसङकमित्वा पञत्ते आसने निसीदि, निसज्ज खो भगवा चुन्दं कम्मारपुत्तं आमन्तेसि--"यन्ते चुन्द ! सूकरमहवं पटियत्तं, तेन मं परिविस, यं पनचं खादनीयं भोजनीयं पटियत्तं, तेन भिक्खुसंघ परिविसा'ति । ___“एवं भन्ते' ति खो चुन्दो कम्मारपुत्तो भगवतो पटिस्सुत्वा यं अहोसि सूकरमद्दवं पटियत्तं तेन भगवन्तं परिविसि, यं पनझं खादनीयं भोजनीयं पटियत्तं तेन भिक्खुसंघ परिविसति। अथ खो भगवा चुन्दं कम्मारपुत्तं आमन्तेसि--"यन्ते चुन्द ! सूकरमद्दवं अवसिठं तं सोन्भे निखणाहि, नाहं तं चुन्द पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय, यस्स तं परिभुत्तं सम्मापरिणामं गच्छेय्य अत्र तथागतस्सा'ति । “एवं भन्ते' ति खो चुन्दो कम्मारपुत्तो भगवतो पटिस्सुत्वा यं अहोसि सूकरमद्दवं अवसिट्ठ, तं सोन्भे निखणित्वा येन भगवा तेनुपसङकमि उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नं खो चुन्दं कम्मारपुत्तं भगवा धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तजेत्वा सम्पहंसेत्वा उट्ठायासना पक्कामि अथ खो भगवतो चुन्दस्स कम्मारपुत्तस्स भत्तं भुत्ताविस्स खरो अबाधो उपज्जि लोहितपक्खन्दिका बाळ्हा वेदना वत्तन्ति मारणन्तिका। तत्र सुदं भगवा सतो सम्पजानो अधिवासेसि अविहञमानो । अथ खो भगवा आयस्मन्तं आनन्द आमन्तेसि-'आयामानन्द ! येन कुसिनारा तेनुपसङकमिस्सामा'ति । एवं भन्ते'ति खो आयस्मा आनन्दो भगवतो पच्चस्सोसि । चुन्दस्स भत्तं भुजित्वा कम्मारस्सा'ति मे सुतं । आबाधं संफुसी धीरो पबाळ्हं मारणन्तिकं । C सूकरमद्दवं' ति सूकरस्स मुदुसिनिद्वं पवत्तमंसं' ति महाट्ठकथायं वुत्तं । केचि पन सूकरमद्दवं' ति न सूकरमंसं सूकरेहि महितवंसकालिरो' ति वदन्ति, अञ्ज सूकरेहि महितपदेसे अहिच्छत्तकन्ति, अपरे पन सूकरमद्दवं नाम एकं रसायनं' ति गहिंसु। "D बाल्हा. A कुसिनारामो; B कुसिनारामे. 4A सबाळ्हं. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034648
Book TitleUdanam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages104
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy