________________
उदानं
[ ८५ ( ७३ –निब्बान-सुत्तं ८।३ ) ७३-७१" २ एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि
"अत्थि भिक्खवे ! अजातं अभूतं अकतं असंखतं, नो चे तं भिक्खवे ! अभविस्स अजातं अभूतं अकतं असङखतं, न यिध जातस्स भूतस्स कतस्स संङखतस्स निस्सरणं पञ्जायेथ। यस्मा च खो भिक्खवे ! अत्थि अजातं अभूतं अकतं असङखतं, तस्मा जातस्स भूतस्स कतस्स सङखतस्स निस्सरणं पञ्जायती"ति ॥३॥
(७४-निबान-सुत्तं ८।४ ) ७४=७१,७२,७३. एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि
"निस्सितस्स च चलितं, अनिस्सितस्स चलितं न'त्थि, चलिते असति पस्सद्धि, पस्सद्धिया सति रति न होति, रतिया असति आगतिगति न होति, आगतगतिया असति चुतूपपातो न होति, चुतूपपाते असति नेवेध न हुरं न उभयमन्तरे, एसेव'न्तो दुक्सस्सा'ति ॥४॥
( ७५—चुन्द-सुत्तं ८५) एवं मे सुतं-एकं समयं भगवा मल्लेसु चारिकं चरमानो महता भिक्खुसंघेन सद्धि येन पावा तदवसरि। ___ तत्र सुदं भगवा पावायं विहरति चुन्दस्स कम्मारपुत्तस्स अम्बवने । अस्सोसि खो चुन्दो कम्मारपुत्तो-“भगवा किर मल्लेसु चारिकं चरमानो महता भिक्खुसंघेन सद्धि पावायं अनुप्पत्तो पावायं विहरति मह्यं अम्बवने'ति । ____ अथ खो चुन्दो कम्मारपुत्तो येन भगवा तेनुपसङकमि उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नं खो चुन्दं कम्मारपुत्तं भगवा धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि । अथ खो चुन्दो कम्मारपुत्तो भगवता सन्दस्सितो समादपितो समुत्तेजितो सम्पहंसितो भगवन्तं एतदवोच-"अधिवासेतु मे भन्ते ! भगवा स्वातनाय भत्तं सद्धि भिक्खुसंघेना"ति ।
७५. द्र० महापरिनिब्बानसुत्तं, pp.41-43 च 47-48. Rhys Davids Buddhist Suttas, pp.70-75 and pp.82-84
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com