________________
८-पाटलिगामिय-वग्गो
( ७१ –निबान-सुत्तं ८।१ ) एवं मे सुतं-- एक समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे।
तेन खो पन समयेन भगवा भिक्खू निब्बानपटिसञ्ज त्ताय धम्मिया कथाय सन्दस्सेति समादपेति समुत्तेजेति सम्पहंसेति, ते च भिक्खू अट्ठिकत्वा मनसिकत्वा सब्बञ्चेतसो समन्नाहरित्वा ओहितसोता धम्मं सुणन्ति । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि--
"अत्थि भिक्खवे ! तदायतनं, यत्थ नेव पठवी न आपो न तेजो न वायो न आकासानञ्चायतनं न विज्ञाणानञ्चायतनं न आकिञ्चज्ञायतनं न नेवसञानासज्ञायतनं नायं लोको न परलोको उभो चन्दिमसूरिया, तदाहं'2 भिक्खवे ! नेव आगतिं वदामि न गति न ठिति न चुति न उपपत्तिं, अप्पतिट्ठ अपावत्तं अनारम्मणमेव तं एसे'वन्तो दुक्खस्सा'ति ॥१॥
(७२—निबान-सुत्तं ८।२ ) ....(७२=७१)—एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसिदुद्दसं अनत्तं नाम', न हि सच्चं सुदस्सनं, पटिविद्धा तण्हा जानतो, पस्सतो न'त्थि किञ्चनं' ति ॥२॥
७१, ७३, ७४ द्रष्टव्यं Oldenberg. Buddha, p.289 and p. 446. 1 AD अट्टिकत्वा; Cअत्थिकत्वा ति अधिकिच्च, अयं नो अत्थो अधिगन्तब्बो एवं सल्लक्खेत्वा ताय देसनाय अस्थिका हुत्वा। 2A तमहं; B तदहं; D तदम्हं।
७२. अनतं; B अनत्तं; D अत्तं [ अनत्तं]; C अनतं (?)..... निब्बानं' ति अत्थो। अनत्तं' ति पि पठन्ति, अत्तविरहितं ... केचि पन अनत्तं ति पदस्स अप्पमानं ति अत्थं वदन्ति। 4 BD नाम; AC नाम. 5A सस्सतो.
[ ८३
८।२ ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com