________________
उदानं
८२ ]
[ ८५ अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसिकिं कयिरा उदपानेन, आपा'चे सब्बदा सियुं ? तण्हाय मूलतो छत्वा किस्स परियेसनं चरे'ति ॥९॥
(७०-उदयन-सुत्तं ७।१०) एवं मे सुतं-एकं समयं भगवा कोसम्बियं विहरति घोसितारामे।
तेन खो पन समयेन रञो उदेनस्स उय्यानगतस्स अन्तेपुरं दड्ढे होति, पञ्च इत्थिसतानि कालङकतानि होन्ति सामावतिप-मुखानि।। _अथ खो सम्बहुला भिक्खू पुब्बण्हसमयं निवासेत्वा पत्तचीवरं आदाय कोसंबि पिण्डाय पाविसिंसु, कोसम्बियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्ता येन भगवा तेनुपसमिसु उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिसु, एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं-"इध भन्ते ! रञो उदेनस्स उय्यानगतस्स अन्तेपुरं दड्ढं, पञ्च इत्थिसतनि कालड़कतानि सामावतिपमुखानि । तासं भन्ते उपासिकानं का गति को अभिसम्परायो"ति।
"सन्तेत्थ भिक्खवे ! उपासिकायो सोतापन्ना, सन्ति सकदागामिनियो, सन्ति अनागामिनियो। सब्बा ता भिक्खवे ! उपासिकायो अनिप्फलानि कालङ्कतानीति.
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसिमोहसम्बन्धनो लोको भब्बरूपो'व दिस्सति, उपधिबन्धनो बालो तमसा परिवारितो सस्सर इव खायति, पस्सतो नत्थि किञ्चनं ति ॥१०॥
चूलवग्गो सत्तमो। (तस्स ) उद्दानं-- होन्ति दुवे तथा भद्दिया ? + होन्ति दुवे कामेसु सत्ता, जकुण्टो, 5 तण्हाखयो च, पपञ्चखयो च, कच्चानो उदपानं उदेग्नोति ।
1A असा.
७०. 2 D अप्परूपो; C अभब्बरूपो च दिस्सती ति..... भब्बरूपो च दिस्सती ति पाठो। 3 A ससीर इव; B सस्सि; D सस्सरि; C सस्सरि इव सस्सतो....विप, अस्सस्सर इव खायतीति पि पाठो.... रकारो हि पसन्धिकारो। विषयसूची
प्रथमः पादो नास्ति D पुस्तके A भद्दियता; भण्डिय. 5A लकुण्ड; D लकुण्टक, A चूलवग्गो.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com