________________
७१९ ]
उदपान-सुत्तं
( ६६- - उदपान - सुतं ७६ )
एवं मे सुतं -- एकं समयं भगवा मल्लेसु चारिकं चरमानो महता भिक्खुसंघेन सद्धि येन थूनं नाम मल्लानं ब्राह्मणगामो तदवसरि ।
अस्सोसुं खो थूनेय्यका ब्राह्मणगहपतिका - - समणो खलु भो गोतमो सक्यकुला पब्बजितो मल्लेसु चारिकं चरमानो महता भिक्खुसंघेन सद्धिं थूनं अनुप्पत्तो 'ति उदपानं तिणस्स च भुसस्स च याव मुखतो पूरेसुं मा ते मुण्डकासमणका' पाणीयं अदंसू 'ति ।
अथ खो भगवा मग्गा ओकम्म थ्येन अञ्जतरं रुक्खमूलं. तेनुपसङकमि, उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि, निसज्ज खो भगवा आयस्मन्तं आनन्दं आमन्तेसि—‘“इङ्घ मे त्वं आनन्द ! एतम्हा उदपाना पानीयं आहरा "ति ।
एवं वुत्ते आयस्मा आनन्दो भगवन्तं एतदवोच - " इदानि सो भन्ते उदपानो थूनेय्यकेहि ब्राह्मणगहपतिकेहि तिणस्स च भुसस्स च याव मुखतो पूरितो - 'मा ते मुण्डका समणका पानीयं अदंसु 'ति ।
दुतियं पि खो भगवा आयस्मन्तं आनन्दं आमन्तेसिइङघ. ..आहरा" ति । दुतियं पि खो आयस्मा आनन्दो भगवन्तं एतदवोच--" इदानि सो भन्ते ! उदपानो.. .पे. . . अदंसु 'ति ।
- "इडघ. ...पे...
ततियं पि खो भगवा आयस्मन्तं आनन्दं आमन्तेसिआहरा'ति ।
" एवं भन्ते' ति खो आयस्मा आनन्दो भगवतो पटिस्सुत्वा पत्तं गत्वा येन सो उदपानो तेनुपसङकमि । अथ खो उदपानो आयस्मन्ते आनन्दे उपसङ्कमन्ते सब्बं तं तिणं च भुसं च मुखतो ओवमित्वा अच्छस्स उदकस्स अनाविलस्स विप्पसन्नस्स याव मुखतो पूरितो विस्संदन्तो मञ्ञ अट्ठासि । अथ खो आयस्मतो आनन्दस्स एतदहोसि — ' अच्छरियं वत भो! अब्भुतं वत भो!! तथागतस्स महिद्धिकता महानुभावता, अयं हि सो उदपानो मयि उपसङ्कमन्ते सब्बं तं तिणं च भुसं च मुखतो ओवमित्वा... 1. अट्ठास 7 ति पत्तेन पाणीयं' आदाय येन भगवा तेनुपसङकमि, उपसङ्कमित्वा भगवन्तं एतदवोच——“अच्छरियं. अट्ठास । पिवतु भगवा पाणीयं पिवतु सुगतो पाणीयं' ति ।”
६९.
1 AD समणा; B समनका ।
3 B उक्कम्म । + AD विस्सन्दो; B • AD विस्सन्दो; B विस्सन्दत्तो । सर्वत्र हस्तलेखेषु ।
६
[ ८१
Shree Sudharmaswami Gyanbhandar-Umara, Surat
2 B अपस्स्, च अपंसु । विस्सन्दत्तो । 7 BD ठितो ।
5 BD ठितो । ' त्यज्यते
www.umaragyanbhandar.com