________________
८० ] उदानं
[ ६८ (६७–पपञ्चक्खय-सुत्तं ६७ ) एवं मे सुतं-एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डि. कस्स आरामे।
तेन खो पन समयेन भगवा अत्तनो पपञ्चसज्ञासखापहानं 1 पच्चवेक्खमानो निसिनो होति। अथ खो भगवा अत्तनो पपञ्चसज्ञासखापहानं विदित्वा तायं वेलायं इमं उदानं उदानेसि
यस्स पपञ्चा ठिति च न'त्थि, सन्धानं पलिघञ्च वीतिवत्तो। न तं नित्तण्हं मुनि चरन्तं नावजानाति सदेवको पि लोको ॥७॥
(६८-भच्चान-सुत्तं ६।८) एवं मे सुतं-एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डि कस्स आरामे।
तेन खो पन समयेन आयस्मा महाकच्चानो भगवतो अविदूरे निसिन्नो होति पल्लङकं आभुजित्वा उजु कायं पणिधाय कायगताय सतिया अज्झत्तं परिमुखं सुपतिट्ठिताय । अद्दसा खो भगवा आयस्मन्तं महाकच्चानं अविदूरे निसिन्नं पल्लर्क आभुजित्वा उजु कायं पणिधाय कायगताय सतिया अज्झत्तं परिमुखं सुपतिट्टिताय। अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि
यस्स सिया सब्बदा सति सततं कायगता उपट्ठिता। नो चस्स नो च मे सिया न भविस्सति न च मे भविस्सति। अनुपुब्बविहारि तत्थ सो कालेने'व तरे विसत्तिकं' ति ॥८॥
६७. 1 B दी पद्दीनं.
2 AD पहिनं, B पद्दीन JAB धिति; C पापञ्च ठितीति च पाठो।
+ AB सन्धान D पनानं:C वन्धान....वन्धनसदिसत्ता वन्धानन् (!) ति लद्धनामा तण्हादिट्ठियो।
5 B तं तं। नास्ति D पुस्तके। 6 नो च' इति नास्ति AD पुस्तकयोः; B यस्सपे.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com