________________
७।६ ]
तण्हक्खय-सुत्तं
"एवं भन्ते 'ति ।
" एसो भिक्खवे ! भिक्खु महिद्धिको महानुभावो, न च सा । समापत्ति सुलभरूपा, या 2 तेन भिक्खुना असमापन्नपुब्बा, यस्स चत्थाय कुलपुत्ता सम्मदे' व अगारस्मा अनगारियं पब्बजन्ति, तदनुत्तरं ब्रह्मचरियपरियोसानं दिट्ठे व धम्मे सयं अभिञ्ञ सच्छिकत्वा उपसम्पज्ज विहरती 'ति ।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि—— नेलग्गो सेतपच्छादो एकारो वत्तती रथो ।
अनीघं पस्स आयन्तं छिन्नसोतं अबन्धनं' ति ॥ ५ ॥
[ ७९
( ६६ –तर हक्वय सुत्तं ७१६ )
एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे ।
तेन खो पन समयेन आयस्मा अज्ञातकोण्डञ्ञो भगवतो अविदूरे निसिन्नो होति पल्लङकँ आभुजित्वा उजुं कायं पणिधाय तण्हासङखयविमुत्तिं पच्चवेक्खमानो । असा खो भगवा आयस्मन्तं अञ्ञाकोण्डञ्ज्ञं अविदूरे निसिन्नं पल्लङ्कं आभुजित्वा उजुं कार्य पणिधाय तण्हासंखयविमुत्ति पच्चवेक्खमान । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि—
यस्स मूलं छमा नत्थि, पञ्ञा नत्थि कुतो लता ? तं धीरं बन्धना मुत्तं, को तं निन्दितुमरहति ? 7
देवापि नं पसंसन्ति, ब्रह्मणा पि पसंसितो 'ति ॥६॥
2BD त्यजत या.
' AC ते न चसा ; D तेनेव.
3 AD नेलङगो; Bनेलको; C नेलग्गो । नेलं पधानभूतं . - - अग्गं ।
4 BD आयस्मन्तं.
A तण्हासङकाय विमुत्ति; D तण्हासङखायविमुत्ति.
“ABD मूलां; C मूलं.
'पठ्यते अरहति=अरहति मेत्रि अडसा द्रष्टव्यं Fausboll,
धम्मपदं, p.6.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com