________________
उदानं
( ६४ – कामेसु - सत्त - सुत्तं ७ ४ )
एवं मे सुतं -- एकं समयं भगवा सावित्ययं विहरति जेतवने अनाथपिण्डिकस्स
आरामे ।
तेन खो पन समयेन सावत्थियं मनुस्सा येभुय्येन कामेसु सत्ता होन्ति रत्ता गिद्धा गधिता मुच्छिता अज्झोपन्ना 1 अन्धिकता, सम्पत्तकजाता± कामेसु विहरन्ति । अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसि । अह्सा खो भगवा सावत्थिं ते मनुस्से येभुय्येन कामेसु सत्ते रत्ते गिद्धे गधिते मुच्छिते अज्झोपन्ने 3 अन्धिकते सम्पत्तकजाते* कामेसुविहरन्ते । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि—
७८ ]
कामन्धा जालसञ्छन्ना' तण्हाछदनछादिता ।
पमत्तबन्धुना बन्धा मच्छा' व कुमिनामुखे ।
जरामरणं गच्छन्ति वच्छो खीरपको " व मातरं ति ॥४॥
( ६५- - लकुण्टक सुत्तं ७।५ )
एवं मे सुतं — एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे ।
तेन खो पन समयेन आयस्मा लकुण्टकभद्दियो " सम्बहुलानं भिक्खूनं पिट्टितो पिट्ठितो येन भगवा तेन' उपसङकमि । अद्दसा खो भगवा आयस्मन्तं लकुण्टकभद्दियं दूरतो व सम्बहुलानं भिक्खूनं पिट्ठितो पिट्ठो आगच्छन्तं दुब्बण्णं दुद्दस्सिकं ओकोटिमकं ये भुय्येन भिक्खूनं परिभूतरूपं, दिस्वान भिक्खू आमन्तेसि — “पस्सथ नो तुम्हे भिक्खवे ! एतं भिक्खुं दूरतों’व ... पे ... परिभूतरूपं 'ति ।
8
[ ७५
द्रष्टव्या ६३.
६४. 1 AB अज्झोपन्ना, पश्चात् ए; D अज्झोपन्ना, 3AB अज्झोपन्ना पश्चात् 'ए; D अज्झोसन्ना' 'ए. 4 द्रष्टव्या ६३ टिप्पणी 5AD सच्छन्न"C पमत्तबन्धुना . पमत्तबन्धुनेन बन्धी [ पाठ्यं बन्धा ( ! ) ] ति पि पठन्ति बन्धा'ति नियमिता; ABD 7 A खिरुवगो.
बन्धा.....
०
' बन्धनाबन्धा.
" C ओकोति मकन ति
६५. "A लकुण्डका इमिना आरोहसम्पत्तिया अभावन दस्सेति; द्रष्टव्यं संस्कृते. कुटि; D अकोटिमकोटिकं
०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
2
www.umaragyanbhandar.com