________________
७।३ ] कामेसु-सत्त-सुत्तं
[ ७७ मञमानं भिय्यो सोमत्ताय अनेकपरियायेन धम्मिया कथाय सन्दस्सेति समादपेति समुत्तेजेति सम्पहंसेति । अहसा खो भगवा आयस्मन्तं सारिपुत्तं आयस्मन्तं लकुण्ठभद्दियं सेखो'ति मञमानं भिय्योसोमत्ताय अनेकपरियायेन धम्मिया कथाय सन्दस्सेन्तं समादपेन्तं समुत्तेजेन्तं सम्पहंसेन्तं । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि -
अच्छिज्जि वर्ल्ड ब्यागा निरासं, विसुक्खा सरिता न सन्दति । छिन्नं वटुं न वत्तति, एसेवन्तो दुक्खस्सा'ति ॥२॥
(६३.—कामेसु-सत्त-सुत्तं ७।३ ) एवं मे सुतं-एक समयं भगवा सावित्थयं विहरति जेतवने अनाथपिण्डिकस्स आरामे।
तेन खो पन समयेन सावत्थियं मनुस्सा येभुय्येन कामेसु अतिवेलं सत्ता होन्ति रत्ता गिद्धा गधिता मुच्छिता अज्झोपन्ना', सम्पत्तकजाता (?) 3 कामेसु विहरन्ति । अथ खो सम्बहुला भिक्खू पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थि पिण्डाय पाविसिंसु, सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्ता येन भगवा तेनुपसङकमिंसु, उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु, एकमन्तं निसिन्ना खो भगवन्तं एतदवोचुं—'इध भन्ते ! सावत्थियं मनुस्सा ...पे... विहरन्ती"ति।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसिकामेसु सत्ता कामसङगासत्ता संयोजने वज्जमपस्समाना। न हि जातु संयोजनसङगसत्ता ओघं तरेय्यं विपुलं महन्तं' ति ॥३॥
1A व्यासा; B व्यगा; D व्यभा; C विसेसना अगाधिगतो विब्यागा... (?)
६३. PAD अज्झोसन्ना; C अज्झापन्ना; B अज्झोपन्ना; B निक्षिपति अन्धिकता. 3C सम्मत्तकजाता ति कामेसु पातब्यतं आपज्जन्ता अप्सुखवेदनाय सम्पत्तका सुठ्ठ पत्ता जाता, सम्परायिक जाता'ति पि पठो जातसम्परायिका उपन्नापहासा (?) तो ति अत्थो; A सब्बत्तकजाता; D सपत्तकजाता; B सम्मत्तकजाता 4C सत्ता शो= रत्ता.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com