________________
१ - चुल्लवग्गो
( ६१ – भद्दिय - सुतं ७।१ )
एवं मे सुतं - एक समयं भगवा सावत्धियं विहरति जेतवने अनाथपिण्डि कस्स आरामे।
तेन खो पन समयेन आयस्मा सारिपुत्तो आयस्मन्तं लकुण्ठकभद्दियं। अनेकपरियायेन धम्मिया कथाय सन्दस्सेति समादपेति समुत्तेजेति सम्पहंसेति। अथ खो आयस्मतो लकुण्ठकभद्दियस्स' आयस्मता सारिपुत्तेन अनेकपरियायेन धम्मिया कथाय सन्दस्सियमानस्स समादपियमानस्स समुत्तेजियमानस्स सम्पहंसियमानस्स, अनुप्पदाय आसवेहि चित्तंविमुच्चि । अहस्सा खो भगवा आयस्मन्तं लकुण्ठकभद्दियं आयस्मता सारिपुत्तेन अनेकपरियायेन धम्मिया कथाय सन्दस्सियमानं समादपियमानं समुत्तेजियमानं सम्पहंसियमानं, अनुपादाय आसवेहि चित्तं विमुत्तं । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि
उद्धं अधो च सब्बधि विप्पमुत्तो अयमहमस्मीति अनानुपस्सी । एवं विमुत्तो उदारि ओघं अतिण्णपुब्बं अपुनब्भवाया'ति ॥ १ ॥
( ६२ -- भद्दिय-सुतं ७।२ )
एवं मे सुतं एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे ।
अथ खो आयस्मा सारिपुत्तो आयस्मन्तं लकुण्ठकभद्दियं 3 सेखो' ति
६१. 1 A चूळवग्गो
±A लकुण्डक े; BD [ Childers ] लकु- ण्टक° ; C लकुण्ठक° ६२. ३ उपरि टिप्पणी द्रष्टव्या ।
3
७६ ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ७२
www.umaragyanbhandar.com