________________
६।१० ]
उप्पज्जन्ति-सुत्तं
[ ७५
यतो च खो भन्ते ! तथागता लोके उप्पज्जन्ति अरहन्तो सम्मासम्बुद्धा, अथ खो अञ्ञतित्थिया परिब्बाजका असक्कता होन्ति अगरुकता अमानिता अपूजिता न अपचिता न लाभी...पे परिक्खारानं । भगवा येव दानि भन्ते ! सक्कतो मानितो पूजितो अपचितो लाभी... पे परिक्खारानं भिक्खुघो चा" ति ।
‘“एवमेतं आनन्द ! यावकीवञ्च आनन्द ! तथागता लोके नुप्पज्जन्ति... पे... परिक्खारानं । यतो च खो आनन्द ! तथागता लोके उप्पज्जन्ति...पे... परिक्खारानं । तथागतो' व' दानि सक्कतो गुरुकतो. . . पे भिक्खुसङघो चा'ति । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि-
ओभासति ताव सो किमि, याव न उन्नमति । पभङकरो ।
विरोचनम्हि उग्गते, हतप्पभो होति न चापि भासति ।
3
एवं ओभासितमे व तित्थियानं याव सम्मासम्बुद्धा लोके नु'प्पज्जन्ति । न तक्किका सज्झन्ति न चापि सावका दुद्दिट्ठी 'न दुक्खा पमुच्चरे " ति ॥ १० ॥ जच्चन्धवग्गो छट्ठो
G
तत्र उद्दानं श्रहु —
श्रायुसम श्रीसज्जनं 8 पटिसल्ला (? न ) 9 बहुत च किरतित्थ (? या ) 10 सत्तममाह समूर्ति, 11 गणिका, उपाति नवमो, उपज्जन्ति च ते दसा' ति ।
7
2 A न चाधिभासति; 4 A न समुप्पज्जन्ति । “BD पमुञ्चरे । B पतिला; D तिणा ।
11 A सत्तममाह सुभुतो; D सत्तमको सा पि सुबोधि ।
' AD नं उण्णमति; BC न उन्नमति । D न च अभिभासति.
AD सुभासितं .
SC दुद्दिट्टिनो मिच्छाभिनिविट्ठदिट्टिका । BD ओसजननञ्च
A आयु 10D तत्थिया
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com