________________
७४ ]
उदानं
[ ६।१० इच्चेते उभो अन्ता कटसिवड्ढना, कटसियो दिट्ठी वड्ढेन्ति। ___एते ते उभो अन्ते अनभिज्ञाय ओलीयन्ति एके, अतिधावन्ति एके ; ये च खो ते? अभिज्ञाय तत्र च नाहेसुं तेन च अमञिसु, वटें तेसं नत्थि पज्ञापनाया"ति ॥८॥
(५६-उपालि-सुत्तं ६।६ ) एवं मे सुतं-एक समयं भगवा सावस्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे।
तेन खो पन समयेन भगवा रत्तन्धकारतिमिसायं अब्भोकासे निसिन्नो होति, तेलप्पदीपेसु झायमानेसु । तेन खो पन समयेन सम्बहला अधिपातका+ तेसु तेलप्पदीपेसु आपातपरिपातं अनयं आपज्जन्ति, ब्यसनं आपज्जन्ति, अनयब्यसनं आपज्जन्ति। अहसा खो भगवा ते सम्बहुले अधिपातके तेसु तेलप्पदीपेसु आपातपरिपातं अनयं आपज्जन्ते ब्यसनं आपज्जन्ते अनयब्यसनं आपज्जन्ते। अथ खो भगवा एतम् अत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि
उपातिधावन्ति न सारं एन्ति, नवं नवं बन्धनं ब्रूयन्ति । पतन्ति पज्जोतम् इव' आधिपाता, दिढे सुते इति ह 'एके निविट्ठा'ति ।।९।।
(६०-उप्पज्जन्ति-सुत्तं ६।१० )। एवं मे सुतं—एक समयं भगवा सावत्यियं विहरति जेतवने अनाथपिण्डिकस्स आरामे।
अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङकमि, उपसकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच-"याव कीवञ च भन्ते ! तथागता लोके नुप्पज्जन्ति अरहन्तो सम्मासम्बुद्धा, ताव अचतित्थिया परिब्बाजका सक्कता होन्ति गरुकता मानिता पूजिता अपचिता लाभी चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानं ।
ABD sitiosura
2 परित्यक्तं BD. ५९. 3BD तिमिसाय 4A अधिपातका ति पटहपातका (!) ये सलभाति पि वुच्चन्ति; AD अतिपातका, अतिपातके 5A आभिपाता BACD इति सोके; B इति हेको; Cख्याति–एके समणब्राह्मणा. ACD प्रमादपाठः।। ६०. AD नं उण्णमति; BC न उन्नमति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com