________________
६८ ] गणिका-सुत्तं
[ ७३ (५७-सुभूति-सुत्तं ६७ ) एवं मे सुतं--एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे।
तेन खो पन समयेन आयस्मा सुभूति भगवतो अविदूरे निसिन्नो होति पल्लडकं आभुजित्वा उजु कायं पणिधाय अवितक्कं समाधि समापज्जित्वा । असा खो भगवा आयस्मन्तं सुभूति अविदूरे निसिन्न पल्लडकं आभुजित्वा उजु कायं पणिधाय अवितक्कं समाधि समापन्नं। अथ खो भगवा एतं अत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि
यस्स वितक्का विदूपिता अज्झत्तं सुविकप्पिता असेसा । तं सङगमतिच्च अरूपसञी चतुयोगातिगतो न जाति एती 'ति ॥७॥
(५८-गणिका-सुत्तं ६१८) एवं मे सुतं-एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे।
तेन खो पन समयेन राजगहे द्वे पूगा अञतरिस्सा गणिकाय सारत्ता होन्ति पटिबद्धचित्ता भण्डनजाता कलहजाता विवादापन्ना अञ्जमलं पाणीहि' पि उपक्कमन्ति लेड्डूहि' पि उपक्कमन्ति दण्डे हि' पि उपक्कमन्ति सत्थेहि' पि उपक्कमन्ति । ते तत्थ मरणम्पि निगच्छन्ति मरणमत्तंपि दुक्खं ।
अथ खो सम्बहुला भिक्खू पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय राजगहं पिण्डाय पाविसिंसु, राजगहे पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्ता येन भगवा तेनुपसङकमिंसु, उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिसु, एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं-"इध भन्ते ! राजगहे द्वे पूगा...पे....दुक्खं' ति। अथ खो भगवा एतं अत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि--
यञ्च पत्तं यञ्च पत्तब्बं, उभयमेतं रजानुकिण्णं आतुरस्सानुसिक्किनो' येव सिक्खासारा। सीलब्बतं जीवितं ब्रह्मचरियं उपट्टानसारा, 6 अयमेको अन्तो येव एवंवादिनो। नत्थि कामेसु दोसो'ति अयं दुतियो अन्तो।
५७. 1 AD विदूसिता; BC विदूपिता=समुच्छिन्ना. A सङकमति अरुपञ्च; D सकमति अरुपञ्च; B सङगमति; Cसङगं.......अतिच्छ (!) अतिक्कमित्वा ABD न जातुमेति; C व्वाख्यायते--मकारो पदसन्धिकरो, जातु एकसेनेव पुनब्भवाय नेति. न जातिमेति'ति'पि पठन्ति, सो एव'त्यो ।
५८. + AB पटिबन्धचित्ता. 5A आनसिक्खतो. GAD सारो.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com