________________
७२ ] उदानं
[ ६६ सन्ति पने' के ...:परंकतं सुखदुक्खं अत्ता च लोको च... ति। सन्ते' के .... सयंकतञ्च परंकतञ्च सुखदुक्खं अत्ता च लोको च... ति। सन्ति पनेके.... असयंकारं अपरकारं अधिच्चसमुप्पन्नं सुखदुक्खं अत्ता च लोको च...ति । ते भण्डनजाता... [द्रष्टव्यं ५४ सुत्तं] एदिसो धम्मो'ति । अथ खो सम्बहुला भिक्खू पुब्बण्हसमयं [द्रष्टव्यं ३४ सुत्तं] ... भगवन्तं एतदवोचुं: इध भन्ते ! सम्बहुला....नानादिट्ठिनिस्सयनिस्सिता। सन्तेके ...पे...एदिसो धम्मो'ति। ___"अझतित्थिया भिक्खवे ! परिब्बाजका अन्धा अचक्खुका अत्थं न जानन्ति अनत्थं न जानन्ति, धम्मं न जानन्ति, अधम्मं न जानन्ति। ते अत्थं अजानन्ता अनत्थं अजानन्ता धम्म अजानन्ता अधम्मं अजानन्ता भण्डनजाता... एदिसो धम्मो' ति"। अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि :
इमेसु किर सज्जन्ति एके समणब्राह्मणा । अन्तरा च विसीदन्ति'1 अपत्वा' 2 व तमो गधं ति ॥५॥
(५६ —तित्थिय-सुत्तं ६।६ ) [५५=५६, तत्रान्ते तु अथ खो भगवा एतं अत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि-]
अहङ्कारपसुता अयं पजा परंकारूपसंहिता । एतदेके नाम सु न नं सल्लं ति अइंसु।
एतं च सल्लं पटिगच्च (?) 5 पस्सतो अहं करोमी' ति न तस्स होति, परो करोती ति न तस्स होति।।
मानुपेता अयं पजा मानगन्था मानविनिबद्धा' । दिट्ठीसु ब्यारम्भकता (!) 8 संसारं नातिवत्तती'ति ॥६॥
1AD अन्धाभा विसीदन्ति B अप्पत्वा IC ओधसंखातं निब्बाणं'
५६. +6 AD एवंवादकेनाभांसु; B एतदके नाम्भद्धासु; C एतदेएके न' अब्भ सूतिएतं दिद्विद्वयं एते समणा तत्थ दोसदस्सिनो हुत्वा नानुजानिसु 5AC पटिगच्छ; B पटिच्च D पटिपज्ज GAD मानथद्धा AC विनिबन्धा; BD विनिबद्धा
BC सारम्भकथा....सारम्भकतविरोधा... ABD कथा.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com