________________
६।५ ]
किर-सुत्तं
[ ७१ दिट्ठा ... आहंसु-'एदिसो .... पि उदुक्खलो'ति। येहि .... नडगुळं .... -'ते एवमाहंसु--'एदिसो.... पि मुसलो ति। येहि . . . . बालधि .... आहंसु--'एदिसो ... . समज्जनी'ति । ते--'एदिसो हत्थी, नेदिसो हत्थी, नेदिसो हत्थी, एदिसो हत्थी'ति--अझमगं मुट्ठीहि संयुज्झिसु। तेन च पन भिक्खवे ! सो राजा अत्तमनो अहोसि, एवमेव खो भिक्खवे ! अञतित्थिया परिब्बाजका अन्धा अचक्खुका ... पे... एदिसो धम्मो'ति । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि
इमेसु किर सज्जन्ति एके समणब्राह्मणा । विग्गह्य नं2 विवदन्ति जना एकङगदस्सिनो'ति ॥४॥
(५५—किर-सुत्तं ६।५) एवं मे सुतं--एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे।
तेन खो पन समयेन सम्बहुला नानातित्थिया समणब्राह्मणा परिब्बाजका सावत्थियं पटिवसन्ति नानादिट्टिका नानाखन्तिका नानारुचिका नानादिट्ठिनिस्सयनिस्सिता। सन्तेके समणब्राह्मणा एवंवादिनो एवंदिट्रिनो-'सस्सतो अत्ता च लोको च, इदमेव सच्चं, मोघमञ्ज ति। सन्ति पन एके .... असस्सतो अत्ता च लोको च . . . .ति [द्रष्टव्यं ५४ सुत्रं]. सन्तं एके . . . . सस्सतो असस्सतो अत्ता च लोको च . . . . ति। सन्ति पनेके.... सस्सतो ना' असस्सतो अत्ता च लोको च .... ति । सन्तेके ... सयंकतो अत्ता च लोको च... ति । सन्ति ना'....... परंकतो अत्ताच लोको च...ति। सन्तेके .... सयंकतो च परंकतो च अत्ता च लोको च.... ति। सन्ति पनेके .... असयंकारो च अपरंकारो च अधिच्च समुप्पन्नो अत्ता च लोको च.... ति। सन्तेके ... सस्सतं सुखदुक्खं अत्ता च लोको च... ति। सन्तेि पने' के ... : असस्सतं सुखदुक्खं अत्ता च लोको च . . . ति ।सन्ते' के सस्सतं च असस्सतं च सुखदुक्खं अत्ता च लोको च... ति सन्ति पने' के ... ने व सस्सतं नासस्सतं सुखदुक्खं अत्ता च लोको च ... ति। सन्ते' के ... .सयंकतं सुखदुखं अत्ता च लोको च... ति।
1AD दिट्ठो.
2B विगयह नं; D विग्गय्हुनं; C नन्ति चेत्थ निपातमत्तं...अथवा..... नन्ति नं दिट्टि निस्साय..... ५५. AD अन्धाभा विसीदन्ति
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com