________________
उदानं
[ ६।४
“अञ्ञतित्थिया भिक्खवे ! परिब्बाजका अन्धा अचक्खुका अत्थं न जानन्ति, अनत्थं न जानन्ति, धम्मं न जानन्ति, अधम्मं न जानन्ति । ते अत्थं अजानन्ता अनत्थं अजानन्ता धम्मं अजानन्ता अधम्मं अजानन्ता भण्डनजाता ...पे... एदिसो धम्मो 'ति । भूतपुब्बं भिक्खवे ! इमिस्सायेव सावत्थियं अञ्ञतरो राजा अहोस । अथ खो भिक्खवे सो राजा अञ्ञतरं पुरिसं आमन्तेसि - - एहि त्वं अंभो पुरिस ! यावतिका सावत्थियं जच्चन्धा, ते सब्बे एक-ज्झं सन्निपातेही' ति । एवं देवा'ति खो भिक्खवे ! सो पुरिसो तस्स रञ्ञ पटिस्सुत्वा यावतिका सावत्थियं जच्चन्धा, ते सब्बे गहेत्वा येन सो राजा तेनुपसङकमि, उपसङ्कमित्वा तं राजानं एतदवोच—‘सन्नि-पातिता खो ते देव यावतिका सावत्थियं जन्चन्धा' ति । तेन हि भणे ! जच्चन्धानं हत्थि दस्सेही' ति । एवं देवा' ति खो भिक्खवे ! सो पुरिसो तस्स रञ्ञो पटिस्सुत्वा जन्चन्धानं हत्थि दस्सेसि - 'एदिसो जच्चन्धा हत्थी' ति । एकच्चानं जच्चन्धानं हत्थिस्स सीसं दस्सेसि - - 'एदिसो जच्चन्धा हत्थी' ति । एकच्चानं जन्चन्धानं हत्थिस्स कण्णं दस्सेसि — 'एदिसो जन्चन्धा हत्थीति‘एकच्चानं जन्चन्धानं हत्थिस्स दन्तं दस्सेसि — 'एदिसो जच्चन्धा हत्थी'ति । एकच्वानं जन्चन्धानं हत्थिस्स सोण्डं दस्सेसि - 'एदिसो जच्चन्धा हत्थी'ति । एकच्चानं जच्चन्धानं हत्थिस्स कायं दस्सेसि - 'एदिसो जच्चन्धा हत्थी'ति । एकच्चानं . पादं दस्सेसि .. 'ति । एकच्चानं . • पिट्ठि दस्सेसि 'ति । एकच्चानं . • गुट्ठ दस्सेसि .. 'ति । एकच्चानं . वालधिं दस्सेसि 'ति । अथ खो भिक्खवे ! सो पुरिसो जच्चन्धानं हत्थि दस्सेत्वा येन सो राजा तेनुपसङकमि, उपसङ्कमित्वा तं राजानं एतदवोच - 'दिट्ठो खो तेहि देव जच्चन्धेहि हत्थी, यस्स दानि कालं मञ्ञसी'ति । अथ खो भिक्खवे ! सो राजा येन ते जच्चन्धा तेनुपसङकमि, उपसङकमित्वा ते जन्चन्धे एतदवोच— 'दिट्ठो वो जच्चन्धा हत्थी' ति । एवं देव दिट्ठो नो हत्थी'ति ? 'वेदेय जच्चन्धा, कीदिसो हत्थी 'ति । ये हि भिक्खवे ! जच्चन्धेहि हत्थिस्स सीसं दिट्ठ अहोसि, ते एवमा हंसु – 'एदिसो देव हत्थी, सेय्यथा पि कुम्भो 'ति । येहि भिक्खवे ! जच्चन्धेहि हत्यिस्स कण्णो दिट्ठो अहोसि, ते एवमाहंसु — 'एदिसो देव ! हत्थी, सेय्यथा पि सुप्पो'ति । येहि भिक्खवे जन्चन्धेहि हत्थिस्स दन्तो दिट्ठो अहोसि, ते एवमाहंसु-'एदिसो ... पे... पि फालो' ति । येहि .... सोण्डो .. आहंसु — 'एदिसो .पि नङ्गलीसा'ति । येहि कायो .. आहंसु — 'एदिसो .पि कोट्ठो'ति । येहि. . . . पादो... आहंसु – 'एदिसो ... पि थूणो 'ति । येहि . . पिट्ठी 1
....
I
1 A सहि ; D पिट्ठि .
७०
]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
....
www.umaragyanbhandar.com