________________
६।४]
आहुत-सुत्तं
[ ६९ (५४-आहुत-सुत्तं ६।४) । एवं मे सुतं--एकं समयं भगवा सवत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे।
तेन खो पन समयेन सम्बहुला नानातित्थिया समणब्राह्मणा परिब्बाजका सावत्थि पिण्डाय पविसन्ति नानादिट्ठिका नानाखन्तिका नानारुचिका नानादिट्ठिनिस्सयनिस्सिता। सन्तेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो-- 'सस्सतो लोको, इदं एव सच्चं, मोघमज़'ति। सन्ति पनेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो-'असस्सतो लोको, इदं एव सच्चं, मोघमझं' ति । सन्तेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो--'अन्तवा लोको, इदमेव सच्चं, मोघम ' ति। सन्ति पनेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो-- 'अनन्तवा लोको, इदमेव सच्चं, मोघमञ्ज' ति। सन्तेके समणब्राह्मणा एवंवादिनो एवंदिट्टिनो-'तं जीवं तं सरीरं, इदमेव सच्चं, मोघमञ्ज' ति। सन्ति पनेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो-'अझं जीवं अनं सरीरं, इदमेव सच्चं, मोघमञ्ज' ति। सन्तेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो--'होति तथागतो परंमरणा, इदमेव सच्चं, मोघमञ्ज' ति । सन्ति पनेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो-'न होति तथागतो परंमरणा, इदमेव सच्चं, मोघमञ्ज' ति। सन्तके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो--'होति च न च होति तथागतो परं मरणा इदमेव सच्चं, मोघमञ्ज' ति। सन्ति पनेके समणब्राह्मणा०-'नेव होति न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ज' ति। ते भण्डनजाता कलहजाता विवादापन्ना अञमञ्ज मुखसत्तीहि वितुदन्ता विहरन्ति–'एदिसो धम्मो, नेदिसो धम्मो, नेदिसो धम्मो एदिसो धम्मो' ति।
अथ खो सम्बहुला भिक्खू पुब्बण्हसमयं निवासेत्वा पत्तचीवरं आदाय सावत्थि पिण्डाय पाविसिंसु, सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्ता येन भगवा तेनुपसडकमिसु, उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिसु, एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं-"इध भन्ते ! सम्बहुला नानातित्थिया समणब्राह्मणा परिब्बाजका सावत्थियं पटिवसन्ति नानादिट्टिका ...पे... निस्सिता सन्तेके ...पे... एदिसो धम्मो” ति।
५४. 1 A D ते एदिसो धम्मोप्रथमे स्थाने. A सट्टि; B पित्ति; D पिट्टि .
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com