________________
६८ ] उदानं
[ ६।३ वेदितब्बा, सा च खो दीघेन ...पे... दुप्पओना'। एते भन्ते! मम पुरिसा! चोरा ओचरका' जनपदं ओचरित्वा 3 आगच्छन्ति। तेहि पठमं ओतिण्णं, अहं पच्छा ओतरिस्सामि (?)4 इदानि ते भन्ते ! तं रजोजल्लं पवाहेत्वा सुनहाता सुविलित्ता कप्पितकेसमस्सू ओदातवत्थवसना पञ्चहि कामगुणेहि समप्पिता समङिगभूता परिचारिस्सन्ती' ति ।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसिन वायमेय्य सब्बत्थ नाञ्जस्स पुरिसो सिया।। न अनं निस्साय जीवेय्य, धम्मेन न वणी चरे। ति ॥२॥
(५३ --पटिसल्लाण-सुत्तं ६।३ ) एवं मे सुतं-एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे।
तेन खो पन समयेन भगवा अत्तनो अनेके पापके अकुसले धम्मे पहीने पच्चवेक्खमानो निसिन्नो होति अनेके च कुसले धम्मे भावनाय पारिपूरिकते। अथ खो भगवा अत्तनो अनेके पापके अकुसले धम्मे पहीने विदित्वा अनेके च कुसले धम्मे भावनाय पारिपूरिकते तायं वेलायं इमं उदानं उदानेसि
अहु पुब्बे तदा नाहु नाहु पुब्बे तदा आहु। न च' आहु न च भविस्सति न च' एतरहि विज्जती'ति' ॥३॥
1 ABD परिसा पुरिसा.
2C चोराति अप्पवजिताव पब्बजितरूपेन रठुपिण्डं भुञ्जता पटिच्छन्नकम्मन्ता, ओचरका ति हेठाचरका... अथवा,-ओचरका ति चापुरिसा
3Cओचरित्वा' ति अवचरित्वा वीमंसित्वा.
+BD ओभायिस्सानि; ओतायिस्सामि; Cओसायिस्सामीति पटिपज्जिस्सामि करिस्सामी'ति अत्यो। 5AD तेन. A सुन्हाता; B सुण्हाता; D सुनाता परिचरिस्सन्तीति इन्द्रियानि समन्ततो चारिस्सन्ति वा किलिस्सन्ति वा 8A वनि चरे; B धनि चरे; D वनी चरे; C धम्मेन न [परित्यक्तं] वानिजं करो (?) ति घनादि-अत्याय धम्मं न कथेय्य ।
५३. नास्तीदं सुत्तं अन्तर् D पुस्तके. द्रष्टव्या थेरगाथा, १८०.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com