________________
६।२ ]
ओसज्जन-सुत्तं
[ ६७
तेन खो पन समयेन भगवा सायण्हसमयं पटिसल्लाना वुट्ठितो बहिद्वारको के निसिन्नो होति । अथ खो राजा पसेनदि येन भगवा तेनुपसङकमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि । तेन खो पन समयेन सत्त च जटिला सत्त च निगण्ठा सत्त च अचेला सत्त च एकसाटा सत्त च परिब्बाजका परुळ्हकच्छनखलोमा खारिविविधमादाय 'भगवतो अविदूरे अतिक्कमन्ति । अद्दसा खो राजा पसेनदि कोसलो ते सत्त च जटिले सत्त च निगण्ठे सत्त च अचेले सत्त च एकसाटे सत्त च परिब्बाजके परुळ्हकच्छनखलोमे खारिविविधमादाय भगवतो अविदूरे अतिक्कमन्ते, दिस्वान उट्ठायासना एकंसं उत्तरासङ्गं करित्वा दक्खिणं जाणुमण्डलं पठवियं निहन्त्वा येन ते सत्त च जटिला सत्त च निगण्ठा सत्त च अचेला सत्त च एकसाटा सत्त च परिब्बाजका तेनञ्जलिं पनामेत्वा तिक्खत्तुं नामं सावेसि- 2 राजाहं भन्ते ! पसेनदि कोसलो, राजाहं भन्ते ! पसेनदि कोसलो ति" ।
,
अथ खो राजा पसेनदि कोसलो अचिरपक्कन्तेसु तेसु सत्तसु च जटिलेसु सत्त च निगण्ठेसु सत्तसु च अचेलेसु सत्तसु च एकसाटेसु सत्तसु च परिब्बाजकेसु येन भगवा तेनुपसङकमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो राजा पसेनदि कोसलो भगवन्तं एतदवोच—“ये नु केचि खो” भन्ते ! लोके अरहन्तो वा अरहत्तमग्गं वा समापन्ना, एतेसं अञ्ञतरो” ति ।
"दुञ्जानं खो एतं महाराज ! तया गिहिना कामभोजिना पुत्तसम्बाधसयनमज्झावसन्तेन कासिकचन्दनं पच्चनुभोन्तेन मालागन्धविलेपन धारयन्तेन जातरूपरजतं सादियन्तेन: इमे वा अरहन्तो इमे वा अरहन्तमग्गं समापन्ना'ति । संवासेन खो महाराज ! सीलं वेदितब्बं तञ्च खो दीघेन अद्धुना न इत्तरं मनसिकरोता नो अमनसिकारा' पञ्ञावता नो दुप्पञ्चेन; सब्ब्योहारेन + खो महाराज ! सोचेय्यं वेदितब्बं तञ्च खो दीघेन. पे... दुप्पीन; आपदासु खो महाराज ! थामो विदितब्बो, सो च खो दीघेन. . पे... दुप्पञ्ञ्ञ्जेन ; साकच्छाय खो महाराज पञ्ञा वेदितब्बा, सा च खो दीघेन . पे ... सुप्पञ्चेना” ति ।
.
"अच्छरियं भन्ते, अब्भुतं भन्ते ! याव सुभासितं च' इदं भगवता - संवासेन . . . पे . . . दुज्जानं खो....पे....अरहत्तमग्गं समापन्ना' ति ।
पञ्ञा
५२. C. खारिविविधमादाया'ति विविधखारिं [ परित्यक्तं ] -- नानधीकारं 2B पवेदेसि पब्बजित परिक्खारभण्डभण्डिकं गहेत्वा ।
AB ये च खो; B ये न केचि, सादृश्यं १।१० + A सब्बोहारेन; C संवोहारेणाति कथनेन ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
SAD चिरं
www.umaragyanbhandar.com