________________
६६ ]
उदानं
[ ६२
स्सामि, याव मे उपासका न सावका भविस्सन्ति वियत्ता..... .पे.... सप्पाटि हारियं धम्मं देसिस्सन्ती 'ति । एतरहि खो पन भन्ते ! उपासका भगवतो सावका वियत्ता.... पे.... सप्पाटिहारियं धम्मं देसेन्ति । परिनिब्बातु... पे... वाचा - न ताव' हं पापिम ! परिनिब्बायिस्सामि, याव मे उपासिका न साविका भविस्सन्ति वियत्ता.... पे... अनुधम्मचारिनियोपे सप्पाटिहारियं धम्मं देसि - सन्ती 'ति । एतरहि खो पन भन्ते ! उपासिका भगवतो साविका वियत्ता पे.... अनुधम्मचारिनियो.. . पे.... सप्पाटिहारियं धम्मं देसेन्ति परिनिब्बातु. पे... वाचा - न ताव' हं पपिम ! परिनिब्बायिस्सामि, याव मे इदं ब्रह्मचरियं न इद्धं च भविस्सति फीतं च वित्थारिकं बाहु पुथुभूतं यावदेव मनुस्सेहि ' सुप्पकासितं ति । एतरहि खो पन भन्ते ! भगवतो ब्रह्मचरियं इद्धं च फीतं च वित्थारिकं बाहुजञ्ञ' पुथुभूतं यावदेव मनुस्सेहि सुप्पकासितं ति परिनिब्बातु' दानि भन्ते ! भगवा परिनिब्बातु सुगतो, परिनिब्बानकाकालो दानि भन्ते भगवतो 'ति ।
एवं वुत्ते भगवा मारं पापिमन्तं एतदवोच – " अप्पोसुक्को त्वं पापिम ! होहि * . न चिरं तथागतस्स परिनिब्बानं भविस्सति, इतो तिण्णं मासानं अच्चयेन तथागतो परिनिब्बास्सिती "ति ।
अथ खो भगवा चापाले चेतिये सतो सम्पजानो आयुसङखारं ओसज्जि, ओसट्ठळे च भगवता आयुसङखारे महाभूमिचालो अहोसि भिसनको लोमहंसो देवदुन्दुभियो च फलिंसु । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि—
तुलमतुलं च सम्भवं भवसङ्खारमवस्सज्जि मुनि ।
अज्झत्तरतो समाहितो अभिन्दि कवचमिवत्तसम्भवं 'ति ॥ १॥
( ५२ -- सज्जन-सुत्त ६ । २ )
एवं मे सुतं एकं समयं भगवा सावत्थियं विहरति पुब्बारामे भिगारमातुपासादे ।
1 एवं व्याख्यातं C महाप. अस्ति यावद् एवं मनुस्सेहि.
2 एवं सर्वत्र. महाप. अस्ति बाहुज
4 A होसि; B होतिहि, D होति
Shree Sudharmaswami Gyanbhandar-Umara, Surat
3 A पापिमं
* A अभिन्द; D अभिन्दि..
www.umaragyanbhandar.com