________________
६।१] आयुसम-सुत्तं
[ ६५ दुतिय' पि खो भगवा आयस्मन्तं आनन्दं आमन्तेसि-"रमणीया...... पे.....तथागतो कप्पं वा तिट्ठय्य कप्पावसेसं वा''ति । एवं' पि खो आयस्मा आनन्दो...... पे.....परियुट्टितचित्तो। ततियं पि खो भगवा आयस्मन्तं आनन्दं आमन्तेसि-"रमणीया......पे.......तथागतो कप्पं वा तिठेय्य कप्पावसेसं वा''ति। एवं' पि खो आयस्मा.....आनन्दो. . . . . पे..... परियुट्टितचित्तो।
अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि--"गच्छ त्वं आनन्द ! यस्स' दानि कालं मझसी"ति। .
एवं भन्ते'ति खो आयस्मा आनन्दो भगवतो पटिस्सुत्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा अविदूरे अञतरस्मिं रुक्खमूले निसीदि।
अथ खो मारो पापिमा अचिर प्पक्कन्ते आयस्मन्ते आनन्दे येन भगवा तेनुपसङकमि' उपसङकमित्वा एकमन्तं अट्ठासि, एकमन्तं ठितो खो मारो पापिमा भगवन्तं एतदवोच--"परिनिब्बातु दानि भन्ते ! भगवा, परिनिब्बातु सुगतो, परिनिब्बानकालो दानि भन्ते ! भगवतो । भासिता खो पन एसा' भन्ते! भगवता वाचा-न ताव'हं पापिम ! परिनिब्बायिस्सामि, याव मे भिक्खू न सावका भविस्सन्ति वियत्ता विनीता विसारदप्पत्ता योगक्खेमा वहुस्सुता धम्मधरा धम्मानुधम्मपटिपन्ना सामीचिपटिपन्ना अनुधम्मचारिनो सकं आचरियकं उग्गहेत्वा आचिक्खिस्सन्ति देसिस्सन्ति पञापेस्सन्ति पट्टपेस्सन्ति विवरिस्सन्ति विभजिस्सन्ति उत्तानिकरिस्सन्ति उप्पन्नं परप्पवादं सहधम्मेन सुनिग्गहीतं निग्गहेत्वा 2 सप्पाटिहारियं धम्म देसिस्सन्ति'ति। सन्ति खो पन भन्ते ! एतरहि भिक्खू भगवतो सावका वियत्ता.... उग्गहेत्वा आचिक्खन्ति देसेन्ति पञ्जापेन्ति पट्ठपेन्ति विवरन्ति विभजन्ति उत्तानिकरोन्ति उप्पन्नं परप्पवादं सहधम्मेन सुनिग्गहितं निग्गाहेत्वा सप्पाटिहारियं धम्म देसेन्ति । परिनिब्बातु दानि भन्ते ! भगवा, परिनिब्बातु सुगतो, परिनिब्बानकालो दानि भन्ते भगवतो। भासिता खो पनेसा भगवता वाचा- न ताव' हं पापिम ! परिनिब्बायिस्सामि, याव मे भिक्खुनियो साविका भविस्सन्ति वियत्ता..... पे.....अनुधम्मचारिनियो......पे......सप्पाटिहारियं धम्म देसिस्सन्ती'ति । सन्ति खो पन भन्ते ! एतरहि भिक्खूनियो भगवतो साविका .....पे..... . सप्पाटिहारियं धम्म देसेन्ति । परिनिब्बातु............वाचा न ताव'हं पापिम ! परिनिब्बायि1 महापदेसेस्सन्ति.
2 AB निग्गहेत्वा, निग्गहित्वा
५
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com