________________
६ --- जच्चन्ध-वग्गो
( ५१ – आयुसम सुत्त ६ । १ )
एवं मे सुतं-- एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायं । अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय वेसालि पिण्डाय पाविसि, वेसालियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो आयस्मन्तं आनन्दं आमन्तेसि - " गण्हाहि आनन्द ! निसीदनं येन चापालं चेतियं तेन उपसङकमिस्सामि दिवाविहाराया "ति ।
1
“एवं भन्ते 'ति खो पन आयस्मा आनन्दो भगवतो पटिस्सुत्वा निसीदनमादाय भगवन्तं पिट्ठितो पिट्ठितो अनुबन्धि । अथ खो भगवा येन चापालचेतियं तेनुपसङ्कमि उपसङकमित्वा पञ्चत्ते आसने निसीदि ।
निसज्ज खो भगवा आयस्मन्तं आनन्दं आमन्तेसि — " रमणीया आनन्द ! वेसाली, रमणीयं उदेनं चतियं, रमणीयं गोतमकं चेतियं, रमणीयं सत्तम्बं चेतियं', रमणीयं बहुपुत्तं चेतियं, रमणीयं सारन्ददं चेतियं, रमणीयं चापालं चेतियं । यस्स कस्सचि आनन्द ! चत्तारो इद्विपादा भाविता बहुलीकता यानिकता वत्युकता अनुट्ठिता परिचिता सुसमारद्धा, सो आकङखमानो कप्पं वा तिट्ठेय्य कप्पावसेसं वा'ति । तथागतस्स खो आनन्द ! चत्तारो इद्धिपादा सुसमारद्धा, आकङखमानो आनन्द ! तयागतो कप्पं वा तिट्ठेय्य कप्पावसेसं वा" ति ।
एवं पि खो आयस्मा आनन्दो भगवता ओळारिके निमित्ते कयिरमाने ओळारिके ओभासे कयिरमाने नासक्खि पटिविज्झितुं, न भगवन्तं याचि -- ' तिट्ठतु भन्ते ! भगवा कप्पं, तिट्ठतु सुगतो कप्पं बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानन्ति यथा नं मारेन परियुट्ठितचित्तो ।
५१. 1 सादृश्यं महापरिनिब्बानसुत्तेन. ABD सत्तब्बं; महाप 2. C सत्ताम्बकं 2. ADC आनन्दचेतिय [त्रिषु स्थानेषु ] ; B सारद्दं, सार, सारन्ददचेतियं.
६४ ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ६।१
www.umaragyanbhandar.com