________________
५।१० ]
पन्थक-सुत्तं
[ ६३
अतिक्कमन्ते । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि'--
परिमुट्ठा पण्डिताभासा वाचागोचरभाणिनो ।
याविच्छन्ति मुखायामं, येन नीता न तं विदूति ॥९॥
( ५० – पन्थक-सुत्तं ५1१० )
एवं मे सुतं एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे ।
तेन खो पन समयेन आयस्मा चूलपन्थको 2 भगवतो अविदूरे निसिन्नो होति पल्लकं आभुजित्वा उजुं कायं पणिधाय परिमुखं सति उपट्टपेत्वा । अद्दसा खो भगवा आयस्मन्तं चूलपन्थकं 3 अविदूरे निसिन्नं पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सति उपट्ठपेत्वा । अथ खो भगवा एत मत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि-
ठितेन कायेन ठितेन चेतसा तिट्ठ निसिन्नो उद वा सयानो। एतं सति भिक्खु अधिट्ठहानो लभेथ पुब्बापरियं विसेसं; ।
लद्वान पुब्बापरियं विसेसं अदस्सनं मच्चूराजस्स गच्छेति ॥ १०॥ सोणस्स थेरस्स± वग्गो पञ्चमो ।
तत्र उद्दानं
राजा श्रप्पायुका कुट्ठी कुमारका च उपोसथो
सो च रेवतो नन्दो सद्दायमाना ( ? ) 5 पन्थकेन चाति ।
1 च इव टिप्प०, P-395.
५०. 2 गा० १० A चूळवण्ठको .
3A चूळवण्टकं .
4 विषय सूची A पथाम; B सद्धाय च; D पधाय. 5AD सोणत्थेरस्स; C महावग्गवण्णना.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com