SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ६२ ] उदानं [ ५।९ (४८-नन्द-सुत्तं ५।८) एवं मे सुतं-एक समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे । तेन खो पन समयेन आयस्मा आनन्दो तदाहुपोसथे पुवण्हसमयं निवासेत्वा पत्तचीवरमादाय राजगहं पिण्डाय पाविसि। अद्दसा खो देवदत्तो आयस्मन्तं आनन्दं राजगहे पिण्डाय चरन्तं, दिस्वान येन आयस्मा आनन्दो तेनुपसङकमि, उपसङ्कमित्वा अयस्मंत आनन्दं एतदवोच-"अज्जतग्गे दानहं आवुसो आनन्द ! अझत्रेव भगवता अात्र भिक्खुसंघा उपोसथं करिस्सामि सङ्घकम्मानि चा'ति । अथ खो आयस्मा आनन्दो राजगहे पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो येन भगवा तेनुपसङकमि, उपसकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच"इध हं भन्ते ! पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय राजगहं पिण्डाय पाविसि । अहसा खो मं भन्ते ! देवदत्तो राजगहे पिण्डाय चरन्तं, दिस्वान येनाहं तेनुपसङकमि, उपसङकमित्वा मं एतदवोच-अज्जतग्गे ...... चा'ति। अज्ज भन्ते ! देवदत्तो सघं भिन्दिस्सति उपोसथञ्च करिस्सति सङ्घकम्मानि चा" ति। अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि सुकरं साधुना साधु, साधु पापेन दुक्करं । पापं पापेन सुकरं, पापं अरियेभि दुक्कर' ति ।।८।। ( ४६—सदायमान-सुत्तं ५।६) ___ एवं मे सुतं-एकं समयं भगवा कोसलेसु चारिकं चरति महता भिक्खुसङधेन सद्धि। तेन खो पन समयेन सम्बहुला माणवका भगवतो अविदूरे सद्दायमानरूपा अतिक्कमन्ति। अहसा खो भगवा सम्बहुले माणवके अविदूरे सद्दायमानरूपे ४८. सादृश्यं सुत्त ६३। ४९. 1 पधायमानरूपा; D पधायमनुरुपा; D सद्धायमानरूपा; C पधायमानरुपा'ति उप्पीळनजातिका जातिका (?)....पठनञ्च ते तं आचिक्खन्तीति वत्तव्वे दीर्घ कत्वापाठायमानाति वुत्तं । अथवा विहेठे वधे विय अत्तानं आचरन्तीति वधायमाना... सद्दायमानाति पि पाठो उच्चासद्दमहासदं करोन्तीति अत्यो। द्रष्टव्यं 1. 3. सादृश्यं महावग्गे, गाथया १० Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034648
Book TitleUdanam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages104
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy