________________
५।७ ]
रेवत-सुत्तं
[ ६१
णो वहु.. पाविसि । अथ खो भगवा रत्तिया पच्चूससमयं पन्चुट्ठाय आयस्मन्तं सोणं अज्झेसि – “पटिभातु भिक्खू तं धम्मं भासितं 'ति ।
" एवं भन्ते 'ति खो आयस्मा सोणो भगवतो पटिस्सुत्वा सोळस अट्ठकवग्गिकानि सब्बानेव सरेन अभणि । अथ खो भगवा आयस्मतो सोणस्स सरभञ्ञपरियोसाने अब्भनुमोदि - " साधु साधु भिक्खु ! सुग्गहीतानि भिक्खु ! सोळस अट्ठकवग्गिकानि सुमनसिकतानि सूपधारितानि ; कल्यानियासि ? वाचाय समन्नागतो विस्सट्ठाय अनेळाय 3 अत्थस्स विञ्ञापनिया । कतिवस्सो सि त्वं भिक्खू' ति । "एकवस्सो अहं भगवा 'ति ।
2
" किस्स पन त्वं भिक्खु ! एवं चिरं अकासी 'ति ।
"चिरं दिट्ठो मे भन्ते ! कामेसु आदीनवो अपि च सम्बाधो घरावासो बहुकिच्चो वहुकरणीयो'ति ।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि— दिस्वा आदीनवं लोके त्वा धम्मं निरूपधि ।
अरिया न रमन्ति पापे, पापे न रमन्ति सुची 'ति ॥ ६ ॥
( ४७- - रेवत - सुत्तं ५/७ )
एवं मे सुतं - एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे ।
तेन खो पन समयेन आयस्मा कङ्खा रेवतो भगवतो अविदूरे निसिन्नो होति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय अत्तनो कङखावितरण विसुद्धि पच्चवेक्खमानो। अद्दसा खो भगवा आयस्मन्तं कङखारेवतं अविदूरे निसिन्नं पल्लङ्गकं आभुजित्वा उजुं कायं पणिधाय अत्तनो कखावितरणविसुद्धिं पञ्चवेक्खमानं । अथ खो भगवा एतमत्थं विदित्त्वा तायं वेलायं इमं उदानं उदानेसि --
या काचि कखा इध वा हुरं वा सकवेदिया वा परवेदिया वा झायिनो ता पजहन्ति सब्बा अतापिनो ब्रह्मचरियं चरन्ता'ति ॥७॥
'सुत्तनिपाते....
'न AD पुस्तकयोः; C° म
8B (महावग्गे च) अनेलगलाय; C अनेलाय
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com