________________
६० ]
[ ५/६
भन्ते !
रहोगतस्स....पे... दिसो चा'ति । स
एतदवोच – “इघ मय्हं चे मं भगवा (?) अनुजानेय्य गच्छेय्याहं भगवन्तं दस्सनाय अरहन्तं सम्मासम्बुधं "ति ।
"साघु साघु सोण ! गच्छ त्वं सोण तं भगवन्तं दस्सनाय अरहन्तं सम्मासम्बुद्धं ति । दक्खिस्ससि त्वं सोण ! तं भगवन्तं पासादिकं पासादनीयं सन्तिन्द्रियं सन्त. मानसं उत्तमं समथदमयनुपत्तं दन्तं गुत्तं यतिन्द्रियं 1, नागं दिस्वान मम वचनेन भगवतो पादे सिरसा वन्दाहि, अप्पाबाधं अम्पातङ्कं लहुट्ठानं बलं फासविहारं पुच्छ— उपज्झायो मे भन्ते ! आयस्मा महाकच्चानो भगवतो पादे सिरसा वन्दति, अप्पावाधं.. पे. फासुविहारं पुच्छती " " ति ।
.....
उदानं
"एवं भन्ते "ति खो आयस्मा सोणो आयस्मतो महाकच्चानस्स भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना आयस्मन्तं महाकच्चानं अभिवादेत्वा पदक्खिणं कत्वा सेनासनं संसामेत्वा पत्तचीवरामादाय येन सावत्थी तेन चारिकं पक्कामि, अनुपुब्बेन चारिकं चरमानो येन सावत्थी जेतवनं अनाथपिण्डिकस्सारामो येन भगवा तेनुपसङकमि, उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो आयस्मा सोणो भगवन्तं एतदवोच – “ उपज्झायो मे... ........ goat” fa 1
"कच्चि भिक्खु ! खमनीयं कच्चि यापनीयं, कच्चि पि' अप्पकलमथेन अद्धानं आगतो न च पिण्डकेन 3 किलन्तो 4 सी” ति ? " खमनीयं भगवा ! यापनीयं भगवा ! अप्पकिलमथेन चाहं भन्ते ! अद्धानं आगतो, न च पिण्डकेन 3 किलन्तो म्ही "ति ।
अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि — “इमस्सानन्द ! आगन्तुकस्स भिक्खुनो सेनासनं पञ्ञापेही "ति ।
अथ खो आयस्मतो आनन्दस्स एतदहोसि — “यस्स खो मं भगवा आणापेति—इमस्सानन्द आगन्तुकस्स भिक्खुनो सेनासनं पञ्ञापेही 'ति, इच्छति भगवा तेन भिक्खुना सद्धिं एकविहारे वत्युं इच्छति भगवा आयस्मता सोन सद्धि एकविहरे वत्थु ति; यस्मिं विहारे भगवा विहरति, तस्मि विहारे आयस्मतो सोणस्स सेनासनं पञ्ञापेसि । अथ खो भगवा वहुदेव रत्ति अब्भोकासे निसज्जाय वीतिनामेत्वा पादे पक्खालेत्वा विहारं पाविसि, आयस्मा पि खो सो
1 महावग्गो द्रष्टव्य AB सतिन्द्रियं D सतिन्द्रियं. 2 B° स
परित्यक्तं D. AB पिण्डिकेन, न C. पुस्तके
Shree Sudharmaswami Gyanbhandar-Umara, Surat
4 A कलिमन्तो
www.umaragyanbhandar.com