________________
५।६ ] सोण-सुत्तं
[ ५९ निसीदि एकमन्तं निसिन्नो खो सोणो उपासको कोटिकण्णो आयस्मन्तं महाकच्चानं एतदवोच--
"इध मय्हं भन्ते! रहोगतस्स.....पे.... पब्बजेय्यं ति । पब्बाजेतु मं भन्ते अय्यो! महा कच्चानो' ति।
एवं वुत्ते आयस्मा महाकच्चानो सोणं उपासकं कोटिकण्णं एतदवोच-- "दुक्करं खो सोण ! यावजीवं एकभ तं एकसेय्यं ब्रह्मचरियं, इङघ त्वं ! सोण तत्थेव अगारिकभूतो समानी बुद्धानं सासनं अनुयुञ्ज कालयुत्तं एकभत्तं एकसेय्यं ब्रह्मचरियं''ति ।
अथ खो सोणस्स उपासकस्स कोटिकण्णस्स यो अहोसि पब्बज्जाभिसङखारो सो पटिप्पस्सम्भि । दुतियं' पि खो सोणस्स उपासकस्स कोटिकण्णस्स रहोगतस्स..... पे..... पब्बजेय्यं' ति। दुतियं' पि खो सोणो उपासिको कोटिकण्णो येनायस्मा...... अवोच--"इध......पब्बाजेतु मं भन्ते अय्यो महाकच्चानो"ति। दुतियं पि खो आयस्मा अमहाकच्चानो सोणं उपासकं कोटिकण्णं एतदवोच--"दुक्करं..... पे..... ब्रह्मचरिय'ति । दुतियं पि खो सोणस्स.... पे...... पटिप्पस्सम्भि । ततियं' पि खो सोणस्स उपासकस्स कोटिकण्णस्स रहोगतस्स........पे...... पब्बजेय्य'ति । ततियं' पि खो सोणो उपासको कोटिकण्णो येनायसस्मा........पे ..... अवोच--"इध...... पे...... पब्बाजेतु मं भन्ते ! अय्यो महाकच्चानो"ति ।
अथ खो आयस्मा महाकच्चानो सोणं उपासकं कोटिकण्णं पब्बाजेसि । तेन खो पन समयेन अवन्तिसुदक्षिणापथो अप्पभिक्खुको होति । अथ खो आयस्मा महाकच्चानो तिण्णं वस्सानं अच्चयेन किच्छेन कसिरेन ततो-ततो दसवग्गं भिक्खुसंघं सन्निपातेत्वा आयस्मन्तं सोणं उपस्म्पादेसि । अथ खो आयस्मतो सोणस्स वस्सं वुट्ठस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि--"न खो मे सो भगवा सम्मुखा दिट्ठो अपि च सुतो येव मे, सो भगवा ईदिसो ईदिसो चा'ति । स चे मं उपज्झायो अनुजानेय्य, गच्छेय्याहं भगवन्तं दस्सनाय अरहन्तं सम्मासम्बुद्धं' ति ।।
अथ खो आयस्मा सोणो सायण्हसमयं पटिसल्लाना वुट्टितो येनायस्मा महा. कच्चानो तेनुपसडकमि, उपसडकमित्वा आयस्मन्तं महाकच्चानं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो आयस्मा सोणो आयस्मन्तं महाकच्चानं
1D अवन्तिदक्खिणपठो. 2 A सम्पादेति; D उपसम्पादेति. C वस्सं वुत्थस्स. A च पोत्थकेसु नत्थि; Bवस्सव्०. 4 C अनुजानातीति पाठो.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com