SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ५८ ] उदानं [ ५।६ पि अत्तभावा, चतुयोजनसतिका पि अत्तभावा, पञ्चयोजनसतिका पि अत्तभावा, एवमेव खो भिक्खवे! अयं धम्मविनयो महतं भूतानं आवासो, तत्रिमे भूतासोतपन्नो सोतापत्तिफलसच्छिकिरियाय पटिपन्नो, सकदागामी सकदागामिफलसच्छिकिरियाय पटिपन्नो, अनागामी अनागामिफलसच्छिकिरियाय पटिपन्नो, अरहा अरहत्ताय पटिपन्नो। यं 'पि भिक्खवे ! अयं धम्मविनयो महतं...... पे...... अरहत्ताय पटिपन्नो, अयं पि भिक्खवे ! इमस्मि धम्मविनये अट्ठमो अच्छरियो............ .अभिरमन्ति। "इमे खो भिक्खवे! इमस्मि धम्मविनये अट्ठ अच्छरिया अब्भुता धम्मा ये दिस्वा-दिस्वा भिक्खू इमस्मि धम्म विनये अभिरमन्ति।" अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसिछन्नमतिवस्सति विवटं नातिवस्सति । तस्मा छन्नं विवरेथ, एवं तं नातिवस्सती'ति. ॥५॥ (४६—सोण-सुत्तं ५।६ ) एवं मे सुतं-एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे । तेन खो पन समयेन आयस्मा महाकच्चानो अवन्तिसु विहरति कुररघरे पवत्ते' पब्बते। तेन खो पन समयेन सोणो उपासको कोटिकण्णो: आयस्मतो महाकच्चानस्स उपट्ठाको होति। अथ खो सोणस्स उपासकस्स कोटिकण्णस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि"यथा-यथा खो अय्यो महाकच्चानो धम्म देसेति, नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुं । यन्नूनाहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्यं” ति। अथ खो सोणो उपासको कोटिकण्णो येनायस्मा महाकच्चानो तेनुपसङकमि, उपसङकमित्वा आयस्मन्तं महाकच्चानं अभिवादेत्वा एकमन्तं ४६. सादृश्यं महावग्गे, ५।१३।१--१० 1 सो B [च] महावग्गे; AD; कुसानगरे; C कुलघरे 2AC पवत्तेनाम 3B कुटिकण्णो; C कुटिकण्ण्णो [च] कोटिकण्णो। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034648
Book TitleUdanam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages104
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy