________________
[ ५७
५।६ ]
सोण-सुत्तं अन्तोपूति अवस्सुतो कसम्बुजातो, न तेन संघो संवसति, अथ खो नं खिप्पमेव सन्निपतित्वा उक्खिपति । किञ्चापि सो होति मज्झे भिक्खुसंघस्स निसिन्नो, अथ खो सो आरकाएव' संघम्हा संघो च तेनायं पि भिक्खवे ! यो सो पुग्गलो..... पे...... संघो च तेन, अयं पि भिक्खवे ! इमस्मि धम्मविनये ततियो अच्छरियो . . . . .पे....... अभिरमन्ति ।
४. "सेय्यथा पि भिक्खवे ! या काचि महानदियो सेय्यथीदं--गङ्गा यमुना अचिरवती सरभू मही, ता महासमुइं पत्ता पजहिन्त पुरिमानि नामगोत्तानि, महासमुद्दो त्वेव सडखं गतानि, एवमेव खो भिक्खवे ! चत्तारो वण्णा-खत्तिया ब्राह्मणा वेस्सा सुद्दा ते तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बजित्वा जहन्ति पुरिमानि नामगोत्तानि, समना सक्यपुत्तिया त्वेव सडखं गच्छन्ति । यं पि भिक्खवे ! चत्तारो.....पे.. .. गच्छन्ति, अयं' पि भिक्खवे ! इमस्मि धम्मविनये चतुत्थो अच्छरियो.....पे........ अभिरमन्ति ।
५. "सेय्यथा पि भिक्खवे ! या च लोके सवन्तियो महासमुदं अप्पेन्ति या च अन्तलिक्खा धारा पपतन्ति, न तेन महासमुद्दस्स ऊनत्तं वा पूरत्तं वा पञ्जायति, एवमेव खो भिक्खवे ! बहू चे पि भिक्खू अनुपादिसेसाय निब्बाणधातुया परिनिब्बायन्ति, न तेन निब्बानधातुया ऊनत्तं वा पूरत्तं वा पञ्जायति। यं पि भिक्खवे ! बहु चे पि.................. पञ्जायति, अयं पि भिक्खवे ! इमस्मि धम्मविनये पञ्चमो अच्छरियो.............. अभिरमन्ति।
६. "सेय्यथा पि भिक्खवे ! महासमुद्दो एकरसो लोणरसो, एवमेव खो भिक्खवे अयं धम्मो एकरसो विमुत्तिरसो। यं पि भिक्खवे ! अयं धम्मो एकरसो विमुत्तिरसो अयं पि भिक्खवे ! इमस्मि धम्मविनये छट्ठो अच्छरियो......पे ..... अभिरमन्ति।
७. "सेय्यथा पि भिक्खवे ! महासमुद्दो वहुरतनो अनेकरतनो, तत्रिमानि रतनानि सेय्यथीदं। मुत्ता मणि वेळुरियो सङखो सिला पवालं रजतं जातरूपं लोहितडल्को मसारगल्लं, एवमेव खो भिक्खवे ! अयं धम्मो बहुरतनो अनेकरतनो सेय्यथीदं-चत्तारो सतिपट्टाना सम्मप्पधाना चत्तारो इद्धिपादा पञ्चिन्द्रियानि पञ्च बलानि सत्त बोज्झङगानि अरियो अट्टडिगको मग्गो। यं पि भिक्खवे ! अयं धम्मो ...... पे..... मग्गो, अयं पि भिक्खवे ! इमस्मिं धम्मविनये सत्तमो अच्छरियो.....पे....... अभिरमन्ति ।
८. "सेय्यथा पि भिक्खवे ! महासमुद्दो महतं भूतानं आवासो, तत्रिमे भूतातिमि तिमिडगलो तिमिरपिडगलो असुरा नागा गन्धब्बा, सन्ति महासमुद्दे योजनसतिका पि अत्तभावा, द्वियोजनसतिका पि अत्तभावा, तियोजनसतिका
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com