________________
५६ ]
उदानं
[ ५।६
७. " पुन च परं भिक्खवे ! महासमुद्दो बहुरतनो अनेकरतनो, तत्रिमानि रतनानि सेय्यथी दं— मुत्ता मणि वेळुरियो सखो सिला पवालं रजतं जातरूपं लोहितङको मसारगल्लो। यं' पि भिवखवे महासमुद्दो ! बहुरतनो.. .मसारगल्लो, अयं ' पि भिक्खवे ! महासमुद्दे सत्तमो अच्छरियो ..... .पे.. अभिरमन्ति ।
.....
८. “पुन च परं भिक्खवे ! महासमुद्दो महतं भूतानं आवासो, तत्रिमे भूता-तिमि तिमिङगलो तिमिरपिङगलो। असुरा नागा गन्धब्बा । सन्ति महासमुद्दे योजनसतिका पि अत्तभावा, द्वियोजनसतिका पि अत्तभावा, तियोजनसतिका पि अत्तभावा, चतुयोजनसतिका पि अत्तभावा, पञ्चयोजनसतिका पि अत्तभावा । यं पि भिक्खवे महासमुद्दो महतं. . अत्तभावा, अयं पि भिक्खवे ! महासमुद्दे अट्ठमो अच्छरिया.. अभिरमन्ति. इमे खो भिक्खवे महासमुद्दे अट्ठ अच्छरिया
.पे.
पे.
पे.
. . अभिरमन्ति ।
धम्मा,
"एवं एव खो भिक्खवे ! इमस्मिं धम्मविनये अट्ठ अच्छरिया अब्भुता ये दिवा दिवा भिक्खू इमस्मि धम्मविनये अभिरमन्ति । कतमे अट्ठ— १. 'सेय्यथापि भिवखवे ! महासमुद्दो अनुपुब्बनिन्नो अनुपुब्बपोणो अनुपुब्बपब्भारो नायतकेने' एव पपातो, एवमेव खो भिक्खवे इमस्मि धम्मविनये अनुपुब्बसिक्खा अनुपुब्वकिरिया अनुपुब्बपटिपदा नायतकेनेएव अञ्ञापटिबेधो। यं पि भिक्खवे इमस्मि धम्मविनये. ..... . पे.... अञ्ञापटिबंधो, अयं' पि भिक्खवे ! इमस्मि धम्मविनये पठमो अच्छरियो अब्भुतधम्मो, यं दिस्वादिस्वा भिक्खू इमस्मि धम्मविनये अभिरमन्ति ।
२. " सेय्यथा पि भिक्खवे ! महासमुद्दो ठितधम्मो वेलं नातिवत्तति, एवमेव खो भिवखवे यं मया सावकानं सिक्खापदं पञ्ञत्तं तं मम सावका जीवितहेतु पि नातिकम्मन्ति । यं पि भिक्खवे मया ....... पे. नातिकमन्ति, अयं
पि भिक्खवे ! इमस्मि धम्मविनये दुतियो अच्छरियो..
अभिरमन्ति ।
I
३. “सेय्यथा पि भिक्खवे ! महासमुद्दो न मतेन कुणपेन संवसति । यं होति महासमुद्दे मतं कुणपं तं खिप्पं येव तीरं वाहेति, ± थले उस्सारेति, एवमेव खो भिक्खवे ! यो सो पुग्गलो दुस्सीलो पापधम्मो असुचि सङ्कस्सरसमाचरो पंटिच्छन्नकम्मन्तो अस्समणो समणपतिञ्ञो अब्रह्मचारी ब्रह्मचारिपटिञ्ञो
BD तिमिरपिङ्गलो [ त्रिषु स्थानेषु ]; A तिमिपिङ्गलो, तिमिङगलो [च] तिमिपिङगलो; C. ( चुल्लवग्गे) तिमितिमिङगलो | 2C पापाहेहि अपनेति; D पपेति.
A कम्बुक
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com