________________
५।५ ] उपोसथ-सुत्तं
[ ५५ करेय्याथ, पतिमोक्खं! उद्दिसेय्याथ । अट्टानमेतं भिक्खवे! अनवकासो, यं तथागतो अपरिसुद्धाय परिसाय उपोसथं करेय्य पाटिमोक्खं उद्दिसेय्य । अट्ठ'मे भिक्खवे ! महासमुद्दे अच्छरिया अब्भुता' धम्मा, ये दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति। कतमे अट्ठ--
१. “महासमुद्दो भिक्खवे ! अनुपुब्बनिन्नो अनुपुब्बपोणो अनुपुब्बपन्भारो, नायतकेनेव पपातो। यं पि भिक्खवे ! महासमुद्दो अनुपुब्बनिन्नो...... पपातो, अयं पि भिक्खवे महासमुद्दे पठमो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति।
२. "पुन च परं भिक्खवे ! महासमुद्दो ठितधम्मो वेलं नातिवत्ति; यं पि भिक्खवे ! महासमुद्दो ठितधम्मो वेलं नातिवत्तति, अयं' पि भिक्खवे ! महासमुद्दे दुतियो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति।
३. "पुन च परं भिक्खवे ! महासमुद्दो न मतेन कुणपेन संवसति, यं होति महासमुद्दे मतं कुणपं तं खिप्पं येव तीरं वाहेति : थले उस्सारेति । यं पि भिक्खवे ! महासमुद्दो न मतेन..... थलं उस्सारेति,' अयं' पि भिक्खवे महासमुद्दे ततियो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति ।
४. "पुन च परं भिक्खवे ! या काचि महानदियो सेय्यथीदं--गङ्गा, यमुना, अचिरवती, सरभू मही, ता महासमुदं पत्ता जहन्ति पुरिमानि नामगोत्तानि, महासमुद्दो त्त्वेव सडखं गच्छन्ति । यं' पि भिक्खवे ! या काचि........... गच्छन्ति, अयं' पि भिक्खवे ! महासमुद्दे चतुत्थो अच्छरियो अब्भुतो धम्मो, यं दिस्वा दिस्वा असुरा महासमुद्दे अभिरमन्ति।
५. "पुन च परं भिक्खवे ! या च लोके सवन्तियो महासमुदं अप्पेन्ति, या च अन्तलिक्खा धारा पपतन्ति, न तेन महासमुदस्स ऊनत्तं वा पूरत्तं वा पञ्जायति। यं' पि भिक्खवे ! या च लोके ......... पे..... पञ्जायति । अयं' पि भिक्खवे ! महासमुद्दे पञ्चमो अच्छरियो.......पे..... अभिरमन्ति।
६. "पुन च परं भिक्खवे महासमुद्दो एकरसो लोणरसो। यं भिक्खवे महासमुद्दो एकरसो लोणरसो, अयं' पि भिक्खवे ! महासमुद्दे छट्ठो अच्छरियो....... पे........ अभिरमन्ति।
1 सादृश्यं चुल्लवग्गे ९४२
PAD चाहं D°अ
4C पापाहेति अपनेति; D पायेति 5 ACD उस्सारैति B अस्सादेति; [त्रिषु स्थानेषु ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com