________________
५४ ] उदानं
[ ५।५ पच्छिमो यामो, उद्धतोअरुणो, नन्दिमुखी रत्ति, चिरनिसिन्नो भिक्खुसंघो, उद्दिसतु भन्ते ! भगवा भिख्खूनं पातिमोक्खं 3'ति ।
"अपरिसुद्धा आनन्द ! परिसा"ति। अथ खो आयस्मतो महमोग्गल्लानस्स एतदहोसि-'"कं नु खो भगवा पुग्गलं सन्धाय एवमाह--'अपरिसुद्धा आनन्द परिसा'ति। अथ खो आयस्मा महामोग्गल्लानो सब्बावन्तं भिक्खुसंघं चेतसा चेतो परिच्च मनसा'कासि । अहसा खो आयस्मा महामोग्गल्लानो तं पुग्गलं दुस्सीलं पापधम्मं असुचिसङकस्सरसमाचारं पटिच्छन्नकम्मन्तं अस्समणं समणपटिझं अब्रह्मचारिं ब्रह्मचारिपटिनं अन्तोपूर्ति अवस्सुतं कसम्बुजातं मज्झे भिक्खुसंघस्स निसिन्नं, दिस्वान उट्ठायसना येन सो पुग्गलो तेनुपसङकमि, उपसङकमित्वा तं पुग्गलं एतदवोच--"उट्ठ हि 'आवुसो, दिट्ठो'सि भगवता, न'त्थि ते भिक्खूहि सद्धि संवासो'ति । ___अथ खो सो पुग्गलो तुण्ही अहोसि । दुतियम्पि खो आयस्मा महामोग्गल्लानो तं पुग्गलं एतदवोच- "उट्ठहि' आवुसो, दिट्ठो'सि भगवता, न'त्थि ते भिक्खूहि सद्धि संवासो"ति । दुतियम्पि खो सो पुग्गलो तुण्ही अहोसि। ततियम्पि खो आयस्मा....... पे...... संवासो" ति । ततियं पि खो सो पुग्गलो तुण्ही अहोसि । अथ खो आयस्मा महामोग्गल्लानो तं पुग्गलं बाहायं गहेत्वा बहि द्वारकोट्रका निक्खामेत्वा सूचिघटिकं दत्वा येन भगवा तेनुपसङकमि, उपसकमित्वा भगवन्तं एतदवोच-"निक्खामितो1 0 भन्ते ! सो पुग्गलो मया, परिसुद्धा परिसा उद्दिसतु]] भन्ते ! भगवा भिक्खूनं पातिमोक्ख' ] 2 न्ति।
"अच्छरियं मोग्गल्लान ! अब्भुतं मोग्गल्लान ! याव बाहा गहणा1 3पि नाम सो मोघपुरिसो आगमिस्सती"ति। __ अथ खो भगवा भिक्खू आमन्तेसि--"न दान' आहं भिक्खवे ! इतो परं उपोसथं करिस्सामि, पातिमोक्खं उद्दिसिस्सामि । तुम्हेव दानि इतो परं उपोसथं
1ABपाटि
2D उग्गते 3A °सातु 4A कं; B किन्; D किं. कसम्मुकजातं A उ? हि; उट्ठाह. 'D उट्ठहा
8A निक्खमेत्वा; B D [पुस्तकयो] निक्खमित्वा °C सुचिघटिकं दत्वोति अग्गलसुचिञ्च उपरिघटिकञ् च अदि कत्वा सट्ट कवाट थकेत्वा'ति अत्थो; D घट्टटिकं
10B° अमितो; D निक्खिपितो. 11 A सातु 12 A D पाटि° 13C D वाहाय गहणा.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com