________________
५।५ ]
उपोसथ-सुत्तं
[ ५३
पत्तचीवरमादाय सावत्थि पिण्डाय पाविसि । अद्दसा खो भगवा ते सम्बहुले कुमारके अन्तरा च सवत्थि अन्तरा च जेतवनं मच्छके बाधेन्ते, दिस्वान येन ते कुमारका तेनुपसङकमि, उपसङ्कमित्वा ते कुमारके एतदवोच—–“भायथ वो तुम्हे कुमारका ! दुक्खस्स, अप्पियं वो दुकुखं" ति ? एवं भन्ते ! भायाम मयं भन्ते ! दुक्खस्स; अप्पियं नो दुक्खन्ति ।
अथ खो भगवा एतमत्थं विदित्त्वा तायं वेलायं इमं उदानं उदानेसि—
स चे वो दुक्खं अप्पियं, मा कत्थ पापकं कम्मं आवि वा यदि वा रहो । स चे' वा पापकं कम्मं करिस्सथ करोथ वा ।
न वो दुक्खा मुत्य् ' अत्थि उपेच्चापि पलायतं' ति ॥४॥
( ४५ – उपोसथ - सुत्त ५१५ )
एवं मे सुतं -- एकं समयं भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे ।
3
तेन खो पन समयेन भगवा तदहुपोसथे भिक्खुसङ्घपरिवुतो निसिन्नो होति । अथ खो आयस्मा आनन्दो अभिक्कन्ताय रत्तिया निक्खन्ते पठमे यामे उट्ठायासना एकंसं चीवरं कत्वा येन भगवा तेनञ्जलिं पनामेत्वा भगवन्तं एतदवोच--"अभिक्कन्ता भन्ते ! रत्ति, निक्खन्तो पठमो यामो, चिरनिसिन्नो भिक्खुसंघो, उद्दिसतु भन्ते ! भगवा भिक्खूनं पातिमोक्खं" ति । एवं वुत्ते भगवा तुण्ही अहोसि । दुतियं पि खो आयस्मा आनन्दो अभिक्कन्ताय रत्तिया निक्खन्ते मज्झिमे यामे उट्ठायासना एकंसं चीवरं कत्वा येन भगवा तेन'ञ्जलिं पनामेत्वा भगवन्तं एतदवोच – “अभिक्कन्ता भन्ते ! निक्खन्तो मज्झिमो यामो, चिरनिसिन्नो भिक्खुसंघो, उद्दिसतु, भन्ते ! भिक्खूनं पातिमोक्खं" ति । दुतियं पि खो भगवा तुम्ही अहोसि । ततियं पिखो आयस्मा आनन्दो अभिक्कन्ताय रत्तिया निक्खन्ते पच्छिमे यामे उद्धते अरुणे नन्दिमुखिया रत्तिया उट्ठायासना एकंसं चीवरं कत्वा येन भगवा तेन' ञ्जलिं पनामेत्वा भगवन्तं एतदवोच -- “ अभिक्कन्ता भन्ते ! रत्ति, निक्खन्तो
रत्ति,
भगवा
4
1 D पुस्तक एव, योजितं -- मेत्रि चट्स. 2 A करिमाथ. 3D ते मुत्य्; Dयमुत्य्; Cमुत्त्य् 5C उपेच्च सञ्चिच्च; A पच्चापि; B उपद्धाय Dउपद्दव Cपलायन्ते 'ति पि पट्ठन्ति ( ? )
•
४५. मादृश्यं चुल्लवग्ग ९।१ 7 A° सातु
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com