________________
उदानं
५२ ]
[ ५/४
मं धम्माधिकरणं विहेसेसि ' । सुप्पबुद्धो भिक्खवे ! कुट्ठी तिण्णं संयोजनानं परि क्खया सो ताप नो अविनिपातधम्मो नियतो सम्बोधिपरायणो" ति ।
एवं वृत्ते अरो भिक्खु भगवन्तं एतदवोच - " को नु खो भन्ते ! हेतु, को पच्वयो येन सुप्पबुद्धो कुट्ठी मनुस्सदलिद्दो अहोसि मनुस्सकपणो मनुस्सवराको ?" ति ?
"भूतपुब्बं भिक्खवे ! सुप्पबुद्धो कुट्ठी इमस्मि येव राजग हे सेट्ठिपुत्तो अहोस । सो उय्यानभूमि नियन्तो असा तगरसिखिं 3 पच्चेकबुद्धं नगरं पिण्डाय पविसन्तं, दिस्वान'स्स एतदहोसि — क्वायं कुट्ठी विचरती 'ति निट्टुभित्वा अपसेव्यामतो(?) करित्वा पक्कामि । सो तस्स कम्मस्स विपाकेन बहूनि वस्सानि बहूनि वस्ससतानि वहूनि वस्ससहस्सानि बहूनि वस्ससतसहस्सानि निरये पचित्थ । तस्सेव कम्मस्स विपाकावसेसेन इमस्मिं येव राजगहे मनुस्सदलिद्दो अहोसि मनुस्सकपणो मनुस्सवराको सो तथागतप्पवेदितं धम्मविनयं आगम्म सद्धं समादियि, सीलं समादियि, सुतं समादियि, चागं समादियि, पञ्ञं समादियि । सो तथागतप्पवेदितं धम्मविनयं आगम्म सद्धं समादियित्वा सीलं समादियित्वा सुतं समादियित्वा चागं समादियित्वा पञ्च समादियित्वा कायस्स भेदा परं मरणा सुगति सग्गं लोकं उपपन्नो देवानं तावतिसानं सहव्यतं । सो तत्थ अञ्जे देवे अतिरोचति वण्णेन चेव यससा चा' ति ।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि—
चक्खुमा विसमानी व विज्जमाने परक्कमे ।
पण्डितो जीवलोकस्म पापानि परिवज्जये 'ति ॥ ३ ॥
( ४४ –— कुमार-सुत्त ५४ )
एवं मे सुतं - एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्य आरामे ।
तेन खो पन समयेन सम्बहुला कुमारका अन्तरा च सावत्थ अन्तरा च जेतवनं मच्छके बाघेन्ति । अथ खो भगवा पुब्बण्हसमयं निवासेत्वा
1 AD सच्चवादि— इति शुद्धं Bपुस्तके 2 A °ति ABD°इ + A निट्ठहित्वा 5 C अ पसब्यामतो करित्वा' ति.... अवपसव्यं कत्वा; A अव्यामतो' D अभ्यामतो; Bअपव्यामातो 6A°5
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com