________________
५।३ ] कुट्ठी-सुत्तं
[ ५१ अथ खो भगवासब्बावन्तं परिसं चेतसा चेतो परिच्च मनसा अकासि-कोनु खो इध भब्बो धम्मं विज्ञातुं'ति । अहसा खो भगवा सुप्पबुद्धं कुट्टि तस्सं परिसायं निसिन्नं, दिस्वान स्स एतदहोसि--अयं खो इध भब्बो धम्मं विज्ञातुं'ति। सुप्पबुद्धं कुट्टि आरब्भ अनुपुब्बिकथं कथेसि सेय्यथीदं--दाणकथं सीलकथं सग्गकथं कामानं आदीनवं ओकारं संकिलेसं निक्खमे च आनिसंसं पकासेसि । यदा भगवा अझासि सुप्पबुद्धं कुट्टि कल्लचित्तं मुदुचित्तं विनीवरणचित्तं उदग्गचित्तं पसन्नचित्तं, अथ या बुद्धानं सामुक्कंसिका धम्मदेसना तं पकासेसि दुक्खं समुदयं निरोधं मग्गं। सेय्यथापि नाम सुद्धं वत्थं अपगतकालकं सम्मदेव रजनं पटिगण्हेय्य, एवमेव सुप्पबुधस्स कुट्ठिस्स तस्मिं एव आसने विरजं वीतमलं धम्मचक्खु उदपादि--यं किञ्चि समुदयधम्म, सब्बन्तं निरोधधम्म' ति। अथ खो सुप्पबुद्धो कुट्ठी दिट्ठधम्मो पत्तधम्मो विदितधम्मो परियोगाळ्हधम्मो तिण्णविचिकिच्छो विगतकथंकथो वेसारज्जप्पत्तो अपरपच्चयो? सत्थु सासने उट्ठासना येन भगवा तेनुपसङकमि, उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो सुप्पबुद्धो कुट्ठी भगवंतं एतदवोच--"अभिक्कन्तं भन्ते ! अभिक्कन्तं भन्ते सेय्यथापि भन्ते ! निक्कुज्जितं वा उक्कुज्जेय्य पटिच्छन्नं वा विवरेय्य मूळ्हस्स वा मग्गं आचिक्खेय्य अन्धकारे वा तेलपज्जोतं धारेय्य--'चक्खुमन्तो रूपानि दक्खन्ती'ति । एवमेव भगवता अनेकपरियायेन धम्मो पकासितो, एसाहं भन्ते! भगवन्तं सरणं गच्छामि धम्मञ्च भिक्खुसंघञ्च, उपासकं मं भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गतं' ति।
अथ खो सुप्पबुद्धो कुट्ठी भगवता धम्मिया कथाय सन्दस्सितो समादपितो समुत्तेजितो सम्पहंसितो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि। अथ खो सुप्पबुद्धं कुठिं गावी तरुणवच्छा अधिपातेत्वा जीविता वोरोपेसि।
अथ खो सम्बहुला भिक्खू येन भगवा तेनुपसङकर्मिसु, उपसङकमित्वा भगवंतं अभिवादेत्वा एकमन्तं निसीदिसु, एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं-'यो सो भन्ते ! सुप्पबुद्धो नाम कुट्ठी भगवता धम्मिया कथाय सन्दस्सितो समादपितो समुत्तेजितो सम्पहंसितो, सो कालङकतो, तस्स का गति को अभिसम्परायो"ति।
"पण्डितो भिक्खवे ! सुप्पबुद्धो कुट्ठी पच्चपादि धम्मस्तानुधम्मं, न च
1 परपच्चयो 2 AB° इत्वा न D. ग्रन्थे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com