________________
५० ]
उदानं
[ ५।३ ( ४२–अप्पायुक-सुत्त ५।२ ) ____ एवं मे सुतं—एक समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे।
अथ खो आयस्मा आनन्दो सायण्हसमयं पटिसल्लाना वुद्वितो येन भगवा तेनुपसङकमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच--"अच्छरियं भन्ते ! अब्भुतं भन्ते ! यावदप्पायुका हि भन्ते ! भगवतो माता अहोसि, सत्ताहजाते भगवति भगवतो माता कालमकासि तुसितकायं' उपपज्जती"ति ।
"एवमेतं? आनन्द ! अप्पायुका हि बोधिसत्तमातरो होन्ति, सत्ताहजातेसु बोधिसत्तेसु बोधिसत्तमातरो कालङकरोन्ति, तुसितकायं उपपज्जन्ती"ति ।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसिये केचि भूता भविस्सन्ति ये चापि सब्बे गमिस्सन्ति पहाय देहं । तं सब्बं जानि कुसलो विदित्वा आतापियो ब्रह्मचारियं चेरय्या'ति ॥२॥
( ४३-कुट्ठी-सुत्त ५।३ ) एवं मे सुतं--एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे ।
तेन खो पन समयेन राजगहे सुप्पबुद्धो नाम कुट्ठी मनुस्सदलिद्दो अहोसि मनुस्सकपणो मनुस्सवराको। तेन खो पन समयेन भगवा महतिया परिसाय परिवुतो धम्म देसेन्तो निसिन्नो होति। अद्दसा खो सुप्पबुद्धो कुट्ठी तं महाजनकायं दूरतो' व सन्निपतितं, दिस्वान'स्स एतदहोसि । निस्संसयं खो एत्थ किञ्चि खादनीयं वा भोजनीयं वा भाजियति। यन्नूनाहं येन सो महाजनकायो तेनुपसङकमेय्यं । अप्पेव नामेत्य किञ्चि खादनीयं वा भोजनीयं वा लभेय्यन्ति। अथ खो सुप्पबुद्धो कुट्ठी येन सो महाजनकायो तेनुपसङकमि। अद्दसा खो सुप्पबुद्धो कुट्ठी भगवन्तं महतिया परिसाय परिवुतं धम्म देसेन्तं निसिन्नं, दिस्वान' स्स एतदहोसिः—न खो एत्थ किञ्चि खादनीयं वा भोजनीयं वा भाजियति । समणो अयं गोतमो परिसति धम्म देसेति। यन्नूनाहमपि धम्म सुणेय्यं ति तत्थेव एकमन्तं निसीदिअहम्पि धम्म सोस्सामी' ति।
1BC तुसि संकायं.। ४३. 4A भाजिस्सति
2A एव एव? 5ABD °इ
AC जानितु 6AB सा D स्स
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com