________________
८१० ]
दब्ब-सुत्तं
- दब्ब-सुत्तं दाह)
(७६
एवं मे सुतं-- एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे । अथ खो आयस्मा दब्बो मल्लपुत्तो येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिनो खो आयस्मा दब्बो मल्लपुत्तो भगवन्तं एतदवोच - - " परिनिब्बानकालो मे दानि सुगता " ति ।
"यस्स" दानि त्वं दब्ब कालं मञ्ञसि”
――
[ ९५
अथ खो आयस्मा दब्बो मल्लपुत्तो उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा वेहासं अभुग्गन्त्वा आकासे अन्तलिक्खे पल्लङकेन निसीदित्वा तेजोधातुं समापज्जित्वा वुट्ठहित्वा परिनिब्बायि । अथ खो आयस्मतो दब्बस्स मल्लपुत्तस्स वेहासं अभुग्गन्त्वा आकासे अन्तलिक्खे पल्लङकेन निसीदित्वा तेजोधोतुं समापज्जित्वा वुट्ठहित्वा परिनिब्बुतस्स सरीरस्स झायमानस्स डय्हमानस्स नेव छारिका पञ्ञायित्थ न मसि । सेय्यथा पि नाम सप्पिस्स वा तेलस्स वा झायमानस्स डय्हमानस्स नेव छारिका पञ्चायति न मसि, एवं एव खो आयस्मतो दब्बस्स मल्लपुत्तस्स वेहासं अब्भुग्गन्त्वा आकासे अन्तलिक्खे पल्लङत्केन निसीदित्वा तेजोधातुं समापज्जित्वा वुट्ठहित्वा परिनिब्बुतस्स सरीरस्स झायमानस्स डय्हमानस्स नेव छारिका पञ्ञायित्थ न मसी 'ति । अथ खो भगवा एतं अत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि --
अभेदि कायो निरोधि सञ्ञा वेदना' पि' ति दहंसु सब्बा 3, वृपसमिसु संखारा विञ्ञाणमत्थं अगमा 'ति ॥ ९ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
(८०. -दब्ब-सुत्तं ८।१०)
एवं मे सुतं एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे।
1
-- सब्बा
७९. A मंसि; BD. मसि. 2 ABD निरोध C व्याख्यायतेपि सञ्ज्ञा... निरुज्झि. 3 A वेदना पि तिदहंसु सब्बा ; B वेदना सीतिरहसु सब्बा ; D वेदना ति तिरहिंसु सत्बा; C वेदना पि दहंसु सब्बाति.. पि वेदना.. ..... निरोधं गता. पि तं दसहिंसु ( ? ) ' ति पि पठन्ति.. अहेसुन्ति अत्थो. पि' तिदधंसु अत्तुपगमा ति.
4 AB विञ्ञाणत्थगमासीति ; D विञ्ञाणा
८०. A मंसि ।
सब्बा
निरुद्धा
....
www.umaragyanbhandar.com