________________
९६ ]
उदानं
[ ८।१० तत्र खो भगवा भिक्खू आमन्तेसि-"भिक्खवो' ति। "भदन्ते'ति ते भिक्खू भगवतो पच्चस्सोसुं। भगवा एतदवोच-दब्बस्स भिक्खवे! मल्लपुत्तस्स वेहासं अब्भुग्गन्त्वा....
दब्बस्स मल्लपुत्तस्स ......। विदित्वा अथ खो भगवा एतमत्थं तायं वेलायं इमं उदानं उदानेसि--
अयोधनहतस्स एव जलतो जातवेदस्स।
अनुपुब्बूपसन्तस्स यथा न जायते + गति । एवं सम्माविमुत्तानं कामबन्धोघतारिणं। पञापेतुं गति नत्थि पत्तानं अचलं सुखं ति ॥१०॥
पाटलिगामियवग्गो अट्ठमो ॥ ८ ॥ नत्र उद्दानं भवति
(अष्टमे वर्गे सूत्रसूची) निब्बाना चतुरो उत्ता चुन्दो पाटलिगामिया । द्विधापथो विसाखा च दब्वेन च सह ते दसा 7 ति ।
(उदानस्य वर्गसूची) बग्गं इदं पठमं वरबोधि, वग्गभिदं दुतियो मुचनिन्दो। नन्दकवग्गबरो ततियो, मेधियवग्गवरो चतुत्थो । पञ्चमबग्गवरं ति सोणे, छट्मचरं ति जच्चन्यो । सत्तमबग्गवरं ति च चूणो, 10पाटलिगामियव 7'रट्मवग्गो। असीतिअनूनकसुत्तबरं वग्गमिदमटमं सुविभत्तं दस्सितं 1 ] चक्खुमता विगलेन मद्धा हितं 12 उदानन्तिदमाहु ।
उदानं समत्तं
1A मंसि.
A मंसीति. _AB अनुपुब्बप सन्तस्स. +AD यथा पञ्ज्ञायते; B यथा न ज्ञायते; C यथा न जायते. 5A तादिन; B तानिनं; D आदिनं; C व्याख्यायते--ओघं तरित्वा. 6ABD पाणलिगामिवग्गो.
BD दब्बेन ते दसा । 8A पञ्चमवगं वदिन्त सोणं; BD पञ्चम वग्गवरं ति सोणं । 9A छठुमवग्गवरं तु ति पन्तो, B वरं तु; तमद्धो; D °वरं तु तमन्तो? 10A ति चून्दो; Bति पच्चद्धो;D ति चुन्दो. 11A दस्सिता; B दस्सिका; D दस्सिता. 12A सन्ताहि तं; B सद्धा हि हितं; D अद्धा हितं ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com