________________
नभो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.
उदानं
१-बोधिवग्गो
( १–बोधि-सुत्तं १।१ ) एवं मे सुतं--एकं समयं भगवा उरुवेलायं विहरति नज्जा नेरञराय तीरे बोधिरुक्खमूले पठमाभिसम्बुद्धो।।
तेन खो पन समयेन भगवा सत्ताहं एकपल्लडकेन निसिन्नो होति विमुत्तिसुखं पटिसंवेदी'। अथ खो भगवा तस्स सत्ताहस्स अच्चयेन तम्हा समाधिम्हा वुट्ठहित्वा रत्तिया पठमं यामं पटिच्चसमुप्पादं अनुलोमं साधुकं मनसाकासि
च्चया सङखारा, सङखारपच्चया विज्ञाणं, विज्ञाणपच्चया नामरूपं, नामरूपप च्चया सळायतनं सळायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनाप च्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति । एवं एतस्स दुक्खक्खन्धस्स समुदयो होतीति । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि।
यदा हवे पातुभवन्ति धम्मा आतापिनो झायतो ब्राह्मणस्स। अथस्स कडखा वपयन्ति सब्बा यतो पजानाति सहेतुधम्मन्ति ॥१॥
पाठभेदा अट्ठकथातश्च पदानि-- १. महावग्ग १११११.३.१.पथं०--इति सर्वत्र 1. __2 सुखप्पं०--इति B.
१११ ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com