________________
१११० ]
बाहिय-सुत्तं न तत्थ चन्दिमा भाति तमो तत्थ न विज्जति, यदा च अत्तना वेदि मुनि सो तेन ब्राह्मणो, अथ रूपा अरूपा च सुखदुक्खा पमुच्चतीति ॥१०॥ __ अयं पि उदानो वुत्तो भगवता इति मे सुतन्ति।
बोधिवग्गो पठमो तत्र उद्दानं भवतितयो च बोधि, निग्रोधो ते थेरा कस्सपेन च पाटली2 सामजि जटिला चाहियेन ते दसा 3ति ।।
I A पथ०.
2 B वाया (!).
A ते रसा.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com