________________
८ ]
उदानं
[ १११० "तस्मादिह ते बाहिय ! एवं सिक्खितब्बं—दिढे दिट्ठमत्तं भविस्सति, सुते सुतमत्तं भविस्सति, मुते मुतमत्तं भविस्सति, विझाते विज्ञातमत्तं भविस्सति । एवं हि ते वाहिय ! सिक्खितब्बं । यतो खो ते बाहिय, दिठे दिमत्तं भविस्सति ... विचाते विज्ञातमत्तं भविस्सति ततो त्वं बाहिय, न तत्थ, यतो त्वं बाहिय नेव'त्थ', ततो त्वं बाहिय ! नेविध न हुरं न उभयमन्तरेन, एसेव'न्तो दुक्खस्साति।" ___अथ खो बाहियस्स दारुचीरियस्स भगवतो इमाय संक्खित्ताय धम्मदेसनाय तावदेव अनुपादाय आसवेहि चित्तं विमुच्चि ।
अथ खो भगवा बाहियं दारुचीरियं इमिना संखित्तेन ओवादेन ओवदित्वा पक्कामि। अथ खो अचिरपक्कंतस्स भगवतो बाहीयं दारुचीरियं गावी तरुणवच्छा अधिपातेत्वा जिविता वोरोपेसि। अथ खो भगवा सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो सम्बहुलेहि भिक्खूहि सद्धि नगरम्हा निक्खमित्वा अहस बाहियं दारुचीरियं कालंकतं, दिस्वान भिक्खू आमन्तेसि-"गण्हथ भिक्खवे बाहियस्स दारुचीरियस्स सरीरकं, मञ्चकं आरोपेत्वा नीहरित्वा झापेथ थूपञ्च'स्स करोथ, सब्रह्मचारी वो भिक्खवे! कालंकतो'ति।" ___"एवं भन्ते'ति खो ते भिक्खू भगवतो पटिसुणित्वा बाहियस्स दारुचीरियस्स सरीरक मञ्चकं आरोपेत्वा नीहरित्वा झापेत्वा थूपञ्च'स्स करित्वा येन भगवा तेनुपसंकमिसु; उपसङकमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिसु, एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तमेतदवोचुं-"दड्ढं भन्ते! बाहियस्स दारुचीरियस्स सरीरं थूपो चस्स कतो, तस्स का गति को अभिसम्परायोति ।” “पण्डितो भिक्खवे, बाहियो ! दारुचीरियो पच्चपादि धम्मस्सानुधम्मं, न च मं धम्माधिकरणं विहेसेति, परिनिब्बुतो भिक्खवे ! बाहियो दारुचीरियोति । अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि
यत्थ आपो च पठवी तेजो वायो न गाधति, न तत्थ सुक्का जोतन्ति आदिच्चो न प्पकासति,
1 एवमेव A पुस्तके; B--न नथ, पश्चात् ततो त्वं बाहिय न तत्थ, यतो त्वं बाहिय पि(! )तत्य, ततो.....D...यत्तत्य, पश्चात् ततो त्वं बाहिय यत्तत्था, यतो त्वं बाहिय नेवत्थ, ततो......अस्पष्टं कट्ठकथा वाक्यम्.
2 AB अधिपातित्वा, D. अविवादित्वा. 3 AC सच्चवादि; C पटिपञ्जि; B सच्चपादि. * A. पथ०. 5 दृश्यते ३ संयुत्ता०, १३७.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com