Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/600103/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Jain Education Internation श्रेष्ठि- देवचन्द्र लालभाई जैन पुस्तकोद्धारे-प्रत्याङ्कः--६८. श्रीमद् देवगुप्तसूरिप्रणीतं खोपज्ञवृत्तियुतम् । श्रीनवपदप्रकरणम् (स्वोपज्ञालघुवृत्तिः). मुद्रणकारिका — श्रेष्ठ देवचन्द्र लालभाई - जैनपुस्तकोडार संस्था । प्रसिद्धिकारकः - जीवनचन्द्र साकरचन्द्रः जहेरी, अस्याः कार्यवाहकः । SAKX इदं पुस्तकं राजनगरे कालुपुर हाजापटेल बीथ्यां श्रीषीरसमाजीय 'बोरशासन मुद्रणालये' शाह रतिलो केशवलालद्वारा मुद्रयित्वा प्रकाशितम् । [ अस्याः पुनर्मुद्रणाद्याः सर्वेऽधिकारा एतत्संस्थाकार्यवाहकाणामायचा स्थापिताः ] धीरात् २४५२. ति १००० ] विक्रम संवत् १९८२. मूल्यम् एक रूप्यकः क्राईट १९२६. [ Re. 1-0-0. Page #2 -------------------------------------------------------------------------- ________________ (All rights reserved by the Trustees of the Fund. ) Printed by Suau Rarita KESHAVLAL At the "Veera Shasan" Printing Pross, Haja Patel Pole, Ahmedabad. Publishod for Surth DEVCHAND LÂLBEải Jain Pustakoddhár Fund. No. 114/116 Javeri Bazar, Bombay. by Jivanchand Sakerchand Javeri. Jan Education Intematonal For Private Personel Use Only wner Page #3 -------------------------------------------------------------------------- ________________ Jain Education श्री नवपदलघुवृत्तेर्विषयानुक्रम. erri गाथायां मङ्गलाभिवेयादि, द्वितीयायां बादशादोनि नव द्वाराणि तृतीयादितः सप्तत्रिंशदधिकं शतं यावद्वाथानां मिथ्यात्वसम्यक्त्वद्वादशत्रतसंलेखनारूपेषु पश्चदशसु स्थानेषु नवभिर्नवभिर्वादृशा दिभिर्द्वारैः सकथानकस्वरूपं, सूत्रा चैत्रमत्रयतिभेदं यथोत्पत्तिः दोषे गुणेः यतनायां अतीचारेषु भंगे भावनायां २ ३ ४ ५. ६ ७ ८ ९ गायाङ्कः यादृशं १ मिथ्यात्वे ११ १२ । सम्यक्त्वे २०. २१ । प्राणातिपात२९ विरतौ नन्दमणिकारः । इन्दनागः अम्मडशिष्याः शिवराजर्षिः शिवजन्म तामलिः त्रिविक्रमभट्टः मुद्गलः धनसार्थवाहः दमकः पतिमारिका दामनकः •सुपकारश्रावकः क्षेमादि कार्तिकः 496-19%%%16 জে 1ww.jainelibrary.org Page #4 -------------------------------------------------------------------------- ________________ श्री नवपद लघुवृत्तिः ॥ १ ॥ Jain Education ३० | मृषावाद० ३८ ३९ । अदत्तादान० ४७ ४८ । मैथुन ० ५६ । ५७) परिग्रह ० ६५} ६६ । दिखते ७४ ७५ । भोगोपभोग० ८३ ८४ अनर्थदंड ० | कपिलः चौरः | स्कन्धकः काङ्कणः (चेकहरु: वसुदत्ता ब्राह्मणदारकौ कोणिकः सेडुकः वसुराजः मण्डिकः विजयः वयस्यात्रिकं कुबेर नागदतः सुभद्रा सीता } जिनदासः चण्डकौशिकः सुबन्धुः नित्यमण्डिता यादवकुमाराः अंगरक्षकः शिवकुमारः ++++৬* ৩ JAUN विषयानु क्रम. ॥१॥ jainelibrary.org Page #5 -------------------------------------------------------------------------- ________________ Jain Education ९३ । सामा१०१ । यिके १०२ । देशाब११० काशिके १११ । पौषधे ११९ १२० । अतिथि१२८ संविभागे १२९ । संलेखनायां १३७ कुरङ्गः जीर्णश्रेष्ठी } कण्डरीकः नागश्रीः पंडरागां संभूतिः सागरचन्द्रः । सुदर्शनः } कामदेवः आनन्दः कृतपुण्यः शालिभद्रः महाशतकः मंडूकः } } श्रेयांसः स्कन्दकः Page #6 -------------------------------------------------------------------------- ________________ श्री नवपद लघुवृत्ति. ॥२॥ Jain Education ॥ ( लघुवृत्तियुत) श्री नवपदप्रकरणस्योपोद्घातः ॥ ॥ ॐ नमः सर्वज्ञाय ॥ शेमुषीधनाः ! स्वीक्रियतामिदमुपदीक्रियमाणं ग्रन्थरत्नं, ग्रन्थेषु उत्कृष्टता चास्य पाठकश्रावकाणां प्रस्तुतग्रन्थावलोकनात् स्पष्टीभविष्यति तदत्र न किञ्चिद् वर्ण्यते, नहि हस्तकङ्कणदर्शने आदर्शस्योपयोगः कापि तथापि रत्नस्य केवलक्ष्य न तादृशी शोभा उपयोगो वा तादृक् यादृशी शोभा उपयोगच सकञ्चनस्य जगति भवति, तत एव हेतोः कञ्चनसमाना प्रस्तावना निबध्यते ॥ अत्र चिन्तनीयमेतत् यदुत किमस्याभिधानं १ को वा विषयः २ कच मूलकर्त्ता ३ कथ विवरीता ४ कथ गच्छोsप ५ किमर्थं ६ कदा कृतं चेति ७ । तत्र प्रथमं तावत् अभिधानमस्य 'नवपदप्रकरण 'मिति, यद्यपि नवपदशब्देन रूढया श्रीमनि अर्हदादीनि तपोऽन्तानि नवपदानि प्रतीयन्ते तेषां च व्याख्यानपत्र केनापि प्रकारेण भविष्यति इति स्यादाशङ्का, परं तान्युप गीन्यपि आराध्यतमान्यपि च नात्र विवरीतुमिष्टानि, अत्र तु श्रीमत्यामावश्यकचूर्णेौ देशविरतिप्रकरणे "जारिसओ जइभेओ" इत्यादिपूर्वान्तर्गतगाथया यानि अनुव्रतविषयतया नव पदानि प्रतिपादितानि तान्येव विकृतानि इति सार्थकाऽभिधा अस्प ग्रन्थरत्नस्य नवपदप्रकरणमिति, न च वाच्यं सङ्ख्यापूर्वत्वात् नवपदीप्रकरणमिति भाव्यं यथा पञ्चलिङ्गो पञ्चाध्यायीति अत्र त्रिपदबहुव्रीहेरभ्युपगमाद्, यद्वा नत्र पदानि अस्मिन् इति बहुव्रीहेरभ्युपगमात् समाहारस्य द्विगोश्चात्र वि क्षेत्र नाति पञ्चम.ङ्गलं पञ्चमङ्गलमहाश्रुतस्कन्धः षट्स्थानकम् इत्यादिवत् नात्र दोषलेशः, प्रकरणता चास्य श्रावकधर्म्मविधेरपेक्षथा, न तु अन्यस्य उपोद्घात. ॥ २ ॥ w.jainelibrary.org Page #7 -------------------------------------------------------------------------- ________________ Jain Educatio कस्यापि ग्रन्थमपेक्ष्य, यतः - श्रावकमज्ञतयादयो ग्रन्थरत्नानि यद्यपि श्रावकधर्म्ममा तपादकानि प्रत्नसूरिवर्यः रचितानि अभूवन् परं न तदवताराय एतत् प्रकरणमिति १ । विषयश्च प्रस्तुतग्रन्थरत्नस्य मिथ्यात्व - सम्यक्त्व द्वादशव्रत-संलेखनारूपेषु पञ्चदशसु स्थानेषु पूर्वगाथोदितानि यादृशं १ यतिभेद, २ यथा जायते ३ अत्र दोषाः ४ गुणाः ५ अतिचाराः ६ भङ्गः ७ यतना ८ भावना ९ इतिरूपाणि नव द्वाराणि विवे. चितानि ततश्च नैतद्ग्रन्थरत्नप्रतिपादितविषयस्य कल्पना शिल्पिनिर्मितत्त्वं, गाथाचात्र सप्तत्रिंशदधिकशतमानाः प्रथमा गाथा मङ्गलाभधायिनी द्वितीया नवपद्या उद्देशिका शेषं तु पञ्चादधिकं गाथाशतं पूर्वोक्तषु पञ्चदशसु विषयेषु नवनवद्वार निरूपकं, तथा च पञ्चदशानां नवभिर्गुणने द्वयोश्च पूर्वोक्तगाथयोः प्रक्षेपे स्थादेव ग्रन्थमानमिति । यद्यप्यस्य बृहद्वत्तिः पूज्यमपौत्रेण श्रीयशोदेवोपाध्यायेन विहिता, तत्र च ग्रन्थकन्नामगर्भा अधिका गाथा पुस्तके हटेतिकृत्वा विद्वता, परं नात्र पूज्यैः सा गाथा धृता न वा विवृतेतिकृत्वा सा न गण्यते, अत्रत्यासु गाथासु अनेकगाथा आवश्यकचूर्णिगता विद्यन्ते, ताचैताः १ " जारिसओ जइभेओ " २ " उचियं मातूण कलं " ३ " वज्जेजा मोहकरं " " णमो ते सिर " ४ “सतोसं गहिय भावि " ५, ६ " जह जह अप्पो लोभो "७" धम्मोपरिग्गहं" ८ " तत्तायगोलकप्पो " ९ “ जत्थस्थि सत्तपोला " १० “ नमो सदा ” ११ “ भोगुवभागे जण " १२ " पुप्फेहि फलेहि विरसेहि " " जत्थस्थि० उपभोगं" १३" सवेति साहूणं” १४ “ अड्डेण तं न बंधइ " १६ " खेत्ताइ कसह गोणा " १७ “ तेसिं० आसत्थगाई " १८ " धम्मज्झाणोवगओ " १९ धण्णा जीवेसु दयं " २० " कइया णु अहं दिक्खं " २१ 46 CSC GK Page #8 -------------------------------------------------------------------------- ________________ श्री नवपद लघुि ॥३॥ Jain Education इत्याद्या अनेका आवश्यकचूर्णिगता गाथाः काश्चित् तथास्थिता एव काविच भावार्थ । दिरूपा एव धृता अत्र इति नात्रत्यो विषयो नूतनः परं सौकर्य तु यादृगत्र प्रतिविषयं न तथा आवश्यकचूर्णाविति महत्युपयोगिताऽस्य २ । विवरीतारचास्य ग्रन्थरत्नस्य श्रीमन्तो देवगुप्ताचार्याः, एभिरेव पूज्यैः नवतत्त्वप्रकरणमपि कृतं परं तत् गण्यवस्थायां जिनद्रन्द्राभिधानं दवा, गणित्वं च षाणमासिकभगवत्यङ्गोपधानो द्वहनेनेति नवतत्त्वटीकायां पूज्यप्रपौत्रेणैवोक्तमिति साम्प्रतीनाः कमलगच्छोया दूरापास्तमसरा एवं, अस्तु, तैरेव पूज्यैरवाप्त रिपदैः एतत्प्रकरणं उद्धृतं तद्वृत्तिश्च कृता, अत एवात्र मनस्तौ — " एतट्टीका प्रोक्ता श्रावकानन्दकारिणी नाम्ना । श्रोदेवगुप्तमूरिभिः वाचयितव्या प्रयत्नेन ||८ || श्रावकानन्दटोके नवपदस्य [ ] कीर्त्तिताः । जिनचन्द्र ( पूर्व ) नान्ना गच्छे ओकश संज्ञिते ॥ ११ ॥ " इति श्लोकद्वयेन जिनचन्द्रेत्यभिधा देवसूरिरित्यभिधा च सङ्घटते; कक्कसूरिशिष्यत्वं तु श्रीमतां नवतस्त्रप्रकरणे स्फुटमेव किञ्च-अत्र मकरणवित्रौ श्रोतां ककसरीणां शिष्याः श्रीमन्तः कुलचन्द्रा एव सूचका इत्यपि - " कक्काचार्यशिष्येण कुलचन्द्रसंज्ञितेनैषा सूचिता टीका " इति प्रशस्तिलेखत एवावबुध्यते, तथा च स्वगुरुभ्रातृकुलचन्द्रसुचनया प्रकरणस्यास्य टीका विदधे इति स्पष्टं ज्ञायते । स्वोपज्ञविरणान्वितत्वात् न मूलविवरणयोः कर्तृभेदः । स्वकृतविवरणान्त्रितत्वं चास्य यद्यपि नानेन ग्रन्येन प्रतिपायते, तथापि बृहद्वतौ .. “वृत्तिद्यपि विद्यतेऽत्र विहिता तैरेव पूज्यः स्वयं, संक्षेपेण तथापि सात्र सुगमा गम्भीरशब्दा यतः इति वचनेन तथा सद्वितिगतैरन्यैरपि च तथाविद्यवचनैतेरस्याः स्वोपज्ञत्वं निर्णीयते ३ - ४ । ܙܙ उपोद्घात. ॥ ३ ॥ Page #9 -------------------------------------------------------------------------- ________________ Jain Education पूज्यपादानो गच्छस्तावत् ' उपकेश' ( ओकेश ) इति स्वयमेव मशस्तौ प्रतिपादितवन्तः, श्रीमत्मपौत्रा अपि नवपद हट्ट तौ नवतत्त्ववृत्तौ च प्रकटयन्ति - ‘जलनिधिरिवाास्त गच्छः श्रीमानुकेशपुरनिस्सृतः,' तथा च पूज्यानां उकेशगच्छान्तर्गतता सिद्धैव, ये केचिदाधुनिकाः तं गच् तान् पूज्यांश्च पार्श्वनाथशासनान्तर्वर्त्तितया मन्वते तद् अलिकमिति एतावदेव न, किन्तु प्रकरणकारानभिनतमेव, यतः श्रीपूज्यैरेव अत्रैव ग्रन्थरत्ने - “ वर्त्तमानतीर्थाधिपतिं वीरनाथं इत्यर्थः, " इति वचनेन स्वेषां वीरतीर्थान्तर्वर्तित्वं सूचितं न च कापि सूत्रे प्रकरणे वा श्रीपार्श्वप्रभोः शासनं सार्धद्विशवर्षेभ्योऽधिकं प्रवृत्तमित्युपलभ्यते, प्रस्तुतग्रन्थरत्नं च नैव श्रीपाइप शासनान्तर्गतश्रुतधारेण, किन्तु वर्त्तमानतीर्थान्तर्गतशास्त्राधारेणैव, अत एव च ६ पत्रे विस्तरार्थस्तु उत्तराध्ययनादवसेयः ७ विस्तरार्थस्तुआवश्यकविवरणादसेयः ९ वित्थरेण विवाहपन्नत्तीए एक्कारसमे सए ९ विस्तरार्थस्तु भगवत्याः ११ विस्तरेण भगवत्यां यथा प्रज्ञापनोपाने १६ विशेषस्तु ऋषभचरित्रादवसेयः १८ कथानकं ज्ञाताधर्म्मकथासु ५३ पद्मचरित्रे विस्तरः ६० कथानकं हरिवशकथायां ७ विस्तरो वसुदेवहिण्डयाम् । ४० गाथावित्ररणे विस्तरतो भगवत्यां ४९ कथानकं सविस्तरमुपाश रुदशाङ्गे, नावाच - म्मकहाओ, ५३ विस्तरेण उपदेशमालायां ५६, एभिः वाक्यैः स्पष्टमेव पूज्या वर्तमानतीर्थशास्त्राश्रिता इति ज्ञायते, किञ्च यदि पूज्याः पार्श्वनाथतीर्थ समाश्रिता अभविष्यन् तर्हि श्रीमन्महावीरवर्णने भगवान् चातुर्मासिकाभिग्रहेण इति (५१) गाथा कथानके तथा स्कन्दककथानके भगवत्समीपमागतः इति निर्विशेष्यं नैवाकथिष्यन् नैव च प्रत्यपाद विध्यन श्री पाच ww.jainelibrary.org Page #10 -------------------------------------------------------------------------- ________________ श्री नवपद उपोद्घात. लघुत्ति. ॥४॥ है मभूगो अधिकार पण्डुरायोकथानके " पासरस समवसरणे " इति, तथा च स्पष्टतया विवैकिनां प्रतिभासिध्यते यदुत ऊकेश- पूनिगमादेव उकेशगच्छ इत्यभिधा, न च तथाभिधानं असम्भवि, यतः नानकगच्छः, कोरण्टकगच्छ!, ब्रह्माणगच्छ: सण्डेरक| गच्छः इत्यादयः नके गच्छाः ग्रामनामधारका इति । अनुवदन्ते च श्रीयशोदेवोपाध्याया अपि एनदेव नवपदबुहद्वत्तो नवतत्त्व. वृत्तौ च । यच्च साम्पतीनैः केशिकुमारपारम्पर्यमुधुष्यते तदपि आलजालकल्पमेव, यतः श्रीमद्भिः केशिकुमारैः श्रीवर्धमानशासने सङ्क्रमणं कृतमिति श्रीमदुत्तराध्ययनेषु केशिगातमीयाध्ययने स्पष्टमेव. तथा च त पाठः-"पञ्चमहत्वयधम्म, पडिव जेइ भावओ। पुरिमस्स पच्छिमंमि, मग्गे तत्थ सुहावहे ११ ।" एतावत्यपि जागर्ति प्रमाणन्दे यदा तदा वदनं कलिकालमाहात्म्यज मेव ज्ञेयम् । एतेन श्रीमत्तां रत्नप्रभमूरीणां चतुर्दशपूर्वित्ववादोऽपि निमूल एव, यतः श्रीमतां केशिप्रभूणां वीरशासने सङ्क्रमः, श्रीवीरशासने च श्रुतकेवलिनः षडेव, अत एव च राजप्रश्नीयेऽपि महाव्रतचतुष्कप्ररूपणा सङ्गच्छते. तदानीमसङ्गमात । अत एव च पूज्यपादविहितस्य प्रस्तुतग्रन्धरत्नस्य प्रामाणिकता शासनधुरन्धरैः स्वीकृता तदनुसारेण च प्ररूपणापि दृढीकृता, यतोऽवलोक्यते श्रीमत्यामुपाशकदशाङ्गवृत्तौ " नवपदप्रकरणादिषु तथादर्शनात ' इति वाक्येन एतदवलेनव अतीचारभझ्योः पार्थकां श्रीमद्भिः अभयदेवमूरिभिः प्रदर्शितम् । अतो ये हि केचित् खराः ऊकेशगच्छीयान् अपवदन्ति श्रीमतोऽभयदेवमरीश्च अस्वकीयानपि महिमार्थ बहु मन्यते ते ग्रथिलपरिधानन्यायमनुसरन्तो दृश्याः. यतः,-श्रीमन्तोऽभयदेवमूरयः उकेशगच्छीयान् पूज्यपादान प्रमा. णीकुर्वन्ति, नैतावन्मात्रमेव, किन्तु पूज्यपादविहितस्य नवतत्त्वप्रकरणम्योपरि भाष्य वितन्वन्तः श्रीमंतः तद्च्छमूरीन् पूर्वमूरितया निर्दिशन्ति, तथा च-श्रीमतां पूज्यपादानां द्वयेषां न कोपि विरोधः परस्परमविश्रम्भो वा. परं पाश्चात्याः खरा मृषावांदनिरताः FACEACHECHUGGEECROSPECIES Sच्छीयान पूर्वरितया ला॥५॥ in Educatari For Private & Personel Use Only iiww.jainelibrary.org Page #11 -------------------------------------------------------------------------- ________________ कञ्चन प्रसिद्ध पूर्वजं मन्वानाः परगच्छद्वेषिणो यद्वा तद्वा मलपन्ति इत्यलमतिचसूर्या, परं गच्छोऽयमूकशसंज्ञितः न सिद्धान्तविरोद्धभाग् न च अनाप्तपुरुषमूल इति सुधिया पूर्वोक्तेनाभ्युह्यमिति ॥ प्रस्तुतप्रकरणकरणं सम्यक्त्वादिविषयज्ञानप्रेप्सूनां विस्तृत वनवता महोपकार्येव यद्यपि श्रीमद्भिरिभद्र सूरिवर्यैः पञ्चाशके श्रावकमज्ञप्तो आवश्यकविवरणे च श्रावकधर्म्मस्व विविधरूपतया प्रतिपादितत्त्वात् विशेषेण नोपयोगोऽस्य तथापि तदानीं तनकाले दुष्षमादोषप्रादुर्भूत पौर्णमीयकम तमूलानकर्तनाथ मौढिमारूढाया आवश्यकचूर्णौ धृतायाः पूर्वान्तर्गतगाथायाः पावल्यं वीक्ष्य सम्यक्त्वादिषु सर्वत्र तत् प्रदर्शनार्थमयं ग्रन्थः । यतः पञ्चाशदधिक सहस्रे वैक्रमीये वर्षाणामतिक्रमे जैनशासनाद् वहिर्भूताः पौर्णमीयकाः प्ररूपणां चक्रुः, यदुत न श्रावकैः प्रतिक्रमणं कार्यम्, समाहितं च स्वकल्पनया तैः श्रीअनुयोगद्वारोद्द्धिं समणेण सावरण य अवस्स कायन्त्रयं हवइ जम्हा । अंतो अहोनिसस्स य तम्हा आवस्यं नाम ।। १ " गाथासूत्रं चैत्यवन्दनादीनां आवश्यकताऽविर्भानेन, अत एव च श्रीमद्भिरभयदेवसूरिभिरपि प्रथमपञ्चाशत्तौ श्रावकाणां पडावश्यकमयमतिक्रमणव्यवस्थापनार्थमुपचक्रमे, तथा च 'तत्पाठः, -" षड्विधावश्यकमवश्ययिमिति सर्वत्र गम्यम्, चशब्दः समुच्चये, नन्वावश्यककरणमित्यसङ्गतं, श्रावकं प्रति व्रतादिवत्तस्यागमे विधेयतयाऽनुपदिष्टत्वात्, तथाहि - अस्योपासकदशादौ मूलागमे नोपदेशा ज्ञापकं चा (वा) पलभ्यते, तदुद्धाररूपे श्रावकमज्ञहयादौ च । तथेहव च श्रावकप्रतिदिनक्रियां प्रतिपादयताऽऽचार्येण 'चिइवंदणमो' इत्येतावदेवाक्तं, अथ ब्रूषे- "समणेण सावएण य अवस्सकायव्ययं हव जम्हा | अंतो अहोनिसस्स य तम्हा आवस्सयं नाम ॥ १ ॥ " इत्यस्यामनुयागद्वारगाथायां श्रावकस्य तदुपदिष्टमित्य Page #12 -------------------------------------------------------------------------- ________________ श्री नवपद लघुवृत्ति. ॥ ५ ॥ Jain Education I सिद्धो हेतुः नैवम्, तत्र चैत्यवन्दनादिनैवावश्यकतार्थलात् यतो यदेवावश्यं कर्त्तव्यं तदेवावश्यकम् अवश्यकर्त्तव्यं च चैत्यपूजा वन्दनादि, यदि पुनरिदं षड्विधावश्यकमवश्यकर्तव्यतया श्रावकस्योपदिष्टमभविष्यत्तदा य एव परिवधावश्यककारी स एव श्रावकोऽभविष्यत्, न चैवम्, अविरतानामपि सामायिका कारिणां श्रावकत्वाभ्युपगमात्, अत्रोच्यते यदुक्तमुपाशकदशादावनुक्तत्वाच्छ्राव काणामावश्यकमयुक्तमिति तदयुक्तं, अनुपदिष्टत्वस्य सिद्धत्वात्, तथाहि यद्यप्युपासकदशादौ नोपदिष्टं तत्तेषां तथाप्यनुयोगद्वारेषु तदुपदिष्टं तथाहि " जं इमं समणे वा समणी वा सावए वा साविया वा तश्चित्ते तम्मणे जाव उभओ कालं छ. व्बई आवस्य करेंति से तं लोकोत्तरियं भावावस्स” ति, यच्चोक्तं - चत्यवन्दनादि श्रावकस्यावश्यकमिति तदप्यसङ्गतम्, “ अज्झ यण छक्कबग्गो ” इत्यादि तदेका र्थिक पदान्यासेन तस्य षड्विधत्वेन निश्चितत्वात् । उमास्वातिवाचकेनापन समर्थितत्वात्, तथाहि तेनाक्तं-" सम्यग्दर्शनसम्पन्नः षड्विधावश्यकनिरतश्च श्रावको भवती " ति गम्यते । " इत्यनेन श्राव काणां मतिक्रमणकर्त्तव्यता निर्णीता। तथैव पौर्णिमीयकादीनां प्रलापोऽपरोऽप्यभूत् यदुत देशविते. सूक्ष्मत्वात् तत्र न देशभङ्गरूपा तचः सम्भ नहि कुन्धुशरीरे क्षतमिति, तदपाकृतये अत्रैव प्रथमपञ्चाशके श्रीमद्भिः प्रयतितं तथैव श्रीमत्यानुपासक दशानां तावपि देश विरतादव विचारसम्भवस्य प्रतिपादनं कृतं तथा च तत्पाठ: - " अस्माभिरतिचारा व्याख्याताः सम्प्रदायात्, नवपदादिषु तथा दर्शनात्, “जारिसओ जइभेओ जह जायइ जहेव तत्थ दोसगुणा । जयणा जह अधारा भंगा तह भावणा नेया ॥ १ ॥ ” इत्यस्या आवश्यकचूया पूर्वगतगाथाया दर्शनात्, अतिचारशब्दस्य सर्वभङ्गे मायामसिद्धत्वाच्च १. गूजराती १९८२. **** उपो दूघात. ॥ ५ ॥ Page #13 -------------------------------------------------------------------------- ________________ किश्च प्रागुपदर्शितायाः अन्यथा सम्यक्त्वातिचारेषु दैशिकेषु प्रायश्चित्ततप एव निरूपितं, सार्विकेषु तु मूलमिति ‘जारिसओ ' इत्यादिगाथायाः सामर्थ्यादेवातिचारभङ्गौ देश विरतिसम्यक्त्वयाः प्रतिपत्तव्याविति,” अनेन स्पोभू श्रावकाणामवश्यं आवश्यकं करणोयं, तन्मूलं चातिचाराणां सम्भवः, तस्य सिद्धिय मुख्यतया "जारिसआ जइओ' इत्या वश्यकचूर्णिगाथयाऽऽह, तत एव च सा तदानीं प्रसिद्धतराऽभूद् गाथा, एनामेव चाश्रित्य कृतोऽयं ग्रन्थः तथा च सम्पत्तया । दषु सर्वेषु श्रावकाणामतिचारसम्भवः इत्यस्य सिद्ध्यर्थमपि एष पूज्यपादानां प्रयासः ६ । पूज्यपादाश्च वैक्रिभोयेकादशशत्यां सत्तावन्त इत्यव तु प्रसुतग्रन्थनशस्तिगतं, " त्रिसप्ततौ सहत्रे " इति वाक्यं निर्णायकं । श्रीमद्भिश्व कृता ग्रन्थाः विशेषेण नोपलभ्यन्ते, तत्र कालदाषनव कारणतया मन्यामहे, श्रानतां तवां कृतेषु मूलमात्रं सवृत्तिकं चैतत् नवपदप्रकरणं इत्येतद् युग्नं उपलभ्यते, परं श्रामद्भि(वैहितः अनुत्रतवः भगिनावलल ग्रन्थे अतिदेशतया प्रतिपादितो, परं न काप्युपलभ्येते, एवं अज्ञाता अपि केचन भविष्यन्ति परं तत्र द्विद एव नमामिति शत्रु । श्रीमता पार्श्वनाथेन पूते सादरिनामनि । पुरे स्थितेन यत्नोऽयं चतुर्मासो कृतो मुदा ॥ १ ॥ * ३ वह्नि ८ वस्वङ्क ९ चन्द्राऽब्दे १, कर्जे मासि सिते शनौ । तृतीयायां लिखितवानाः । नन्दः पाइवे सेवकः ॥ २॥ इति 1919 Page #14 -------------------------------------------------------------------------- ________________ श्री नवपद लघुवृति. ॥ ६ ॥ Jain Education Inter उपोद्घात. ।। ६ ।। wainelibrary.org Page #15 -------------------------------------------------------------------------- ________________ श्रेष्ठिदेवचन्द्रलालभाईजैनपुस्तकोडारग्रन्थाङ्के,श्रीमद् देवगुप्तसूरिप्रणीतं खोपझवृत्तियुतम् चीनवपदप्रकरणम्. GRECEGANGANAGARICROCRACANCIENCR-CAR नत्वेच्छायोगतोऽयोगं, योगिगम्यं जिनेश्वरम् । नवभेदव्रतव्याख्या, प्रत्यात्मस्मृतये यते ॥१॥ नमिऊण वडमाणं मिच्छं सम्मं वयाई संलेहा । नवभेयाई वोच्छं सड्ढाणमणुग्गहटाए ॥१॥ नत्वा' प्रणम्य 'वर्द्धमानं' वमानस्वामिनं, वर्तमानतीर्थाधिपति वीरनाथमित्यर्थः, 'मिच्छं 'ति मिथ्यात्वमदेवादौ देवत्वादिबुद्धिरूपं विपरीतदर्शनं, 'संमं ति सम्यग्दर्शनं जीवादिपदार्थश्रद्धानरूपं 'वयाईति अणुवतगुणवतशिक्षापदवत [श्रावकधर्मद्वादशत्रत रूपाणि 'संलेह' ति संलेखना-मरणकालभाविनी क्रिया, 'नवभेयाई ति 'जारिसओ' इत्यादिगाथोक्तानि 'वोच्छ वक्ष्ये अभिधास्ये 'सड्ढाणं' ति भावभावकाणां, सम्यग्दर्शनषट्स्थानसम्घनानामित्यर्थः, 'अणुग्गहवाए' ति अनुग्रहार्थमिति, विशिष्टशुभाध्यवसायजननेनोत्कृष्टफलजननार्थमिति गाथासंक्षेपार्थः ॥१॥ पेक्षावतां प्रवृत्त्यर्थ, फलादित्रितयं स्फुटम् । मंगलं चैव शास्त्रादौ, वाच्यमिष्टार्थसिद्धये ॥१॥ फलं-प्रयोजनं अनंतरं परंपरं GARLIGANGANAGARIKAASCIENCEKAR Jain Education He For Private Personal use only w .jainelibrary.org Page #16 -------------------------------------------------------------------------- ________________ श्री नवपद प्रकरणे. मंगलादि नवभेदाः पास्तव वक्तव्यमिक CAUGGLECRECR UAGRAGARIGARH कतुः श्रोतुश्च, अभिधेयं-अणुव्रतादि, सम्बन्ध उपायोपेयलक्षणः वाच्यवाचकलक्षणश्च, मंगलं नत्वा जिनमिति । अनया गाथया मंगलादिवाचं यथायोगमित्यर्थः ।। नव भेदानुचारयन्नाहजारिसओ जइभेओ जह जायइ जह व एत्थ दोस गुणा। जयणा जह अइयारा भंगो तह भावणा नेया॥२॥ 'जारिसओ'त्ति यादृग्भूतानि मिथ्यात्वादीनि भवन्ति तद्वक्ष्ये स्वरूपकथनद्वारेण तथा 'जइभेओ'ति तेषामेव मिथ्यात्वसम्यग्दर्शनादीनां भेदप्रतिपादनं द्वितीयं द्वार, तथा 'जह जायइ' ति यथा जायते-यथा सम्यक्त्वायुत्पत्तिर्भवतीति तृतीयं द्वारं, 'जह व एत्य दोस' ति यथा अगृह्यमाणेषु सम्यग्दर्शनादिषु ये दोषास्तच वक्तव्यमिति चतुर्थो भेदः, 'गुण'त्ति गृह्यमाणेष्वणुव्रतादिषु ये गुणा भवन्ति, तच्च भगनीयमिति पश्चमो भेदः, 'जयण' ति अणुव्रतादीनामेव गुरुलाघवादिविचारणालक्षणा यतना, सा प्रतिपादनीया इति षष्ठो भेदः, तथा 'जह अइयार' ति अतिचाराः सम्यक्त्वाणुव्रतादीनामेव अतिचरणरूपाः तृतीयस्थानत्तिनः खण्डनकारिणः परिणामविशेषाः इति सप्तमः प्रकारः, 'भंग' ति तेषामेव पञ्चदशस्थानानां चतुर्थस्थानवर्त्यनाचाररूपो भङ्गः अष्टमस्थानं, 'तह भावणा नेया' तथा भावना आत्मगुणाधिके बहुमानस्तुतिगुणरूपा, प्रत्यणुव्रतमिति भावना, इति गाथार्थः ॥२॥ साम्प्रतं मिथ्यात्वं नवभेदं यदुपन्यस्तं तदायद्वाराभिधित्सयाह देवो धम्मो मग्गो साहू तत्ताणि चेव सम्मत्तं । तबिवरीयं मिच्छत्तदसणं देसियं समए ॥३॥ _ देवो-रागायन्वितो देवस्तद्रहितस्त्वदेव इति मिथ्यात्वं, तथा हिंसादियुक्तं अधर्म धर्मबुद्धया गृह्णाति अहिंसादियुक्तं धर्म | त्वधर्मबुद्धया इति मिथ्यात्वं, मागों मोक्षस्याज्ञानादिका, बानावियक्तस्त्वमार्म इत्यपि मिथ्यात्वस्वरूपं, आरंभपरिग्रहादिमत्ता SHRESHABHOSASARA पष्टो भेदः, तथा सा भेदः, ॥१ ॥ Jain Educatio n al Joww.jainelibrary.org Page #17 -------------------------------------------------------------------------- ________________ Jain Education मुत्कलचारिणो मुनयः ये त्वारंभपरिग्रहनित्तास्ते त्वसाधव इत्येतदपि मिथ्यात्वं, तथा जीवादयः पदार्थास्तत्त्वरूपा अतत्त्वानि वैशेषिकसांरूपादिप्रणीतानि तु तत्त्वानि, एकनयावलम्बनग्रहात्मकं मिथ्यात्वमिति, दर्शितं समये - सर्वज्ञागने, कथितं मिथ्यात्वमिति गाथार्थः ॥ ३ ॥ भेदद्वारं अधुना अभिग्गहियमणाभिगहियं तह अभिनिवेसियं चैव । संसइयमणाभोगं मिच्छतं पंचहा होइ ॥ ४ ॥ मिथ्यात्वं सामान्येन द्विविधं - आभोग मिथ्यात्वं अनाभोगमिध्यात्वं च, आभोगमिथ्यात्वं सदेवानां, अनाभोग मिध्यात्वमदेवानां विशेषतस्तु पंचप्रकारमेतद्द्वाथोक्तं, तत्राभिग्रहिकं मिथ्याचं साम्रयवैशेषिकबौद्धादिदीक्षायुक्तानाम्, अनभिगृहीतं दीक्षारहितानामाभीरादीनां, अभिनिवेशाज्जातं आभिनिवेशिकं गोष्ठामाहिलादीनामिव, सांशधिकं जीवादिपदार्थगहनसंशयाद्यद्भवति तत् सांशयिक, अनाभोगाद्-अज्ञानरूपाच्छून्यमनस्कत्वाद्वा यद्भवति तदनाभोगमिध्यात्वम् अनेन प्रकारेण पंचधा भवति मिध्यात्वमथवाऽनेकविधं नयमतावलम्बनेन, उक्तंच - " जावइया वयणपहा तावइया चेव होंति नयवाया । जानइया नवाया तावइया चैव परसमया ॥ १ ॥ " इति गाथार्थः । तृतीयं द्वारमाह महभेया पुच्वग्गह संसग्गीए य अभिनिवेसेणं । चउहा खलु मिच्छत्तं साहूण अदंसणेण हवा ॥ ५ ॥ • मतभेदात् मिथ्यात्वं याति जमालिवत्, पूर्वव्युद्ग्रहात् मिध्यात्वं गोविंदवाचकादेखि, मिथ्यादृष्टिसंसर्गात मिथ्यात्वं भवति सुराश्रावकस्य भिक्षुभिः सह उज्जयिनीगमनवत्, अभिनिवेशाच्च मिथ्यात्वं रोहगुप्तवत्, चतुर्द्धा खलु मिध्यात्वगमनं साधूनामदर्शनेनाथवा- साधूनामदर्शनेन चेति गाथार्थः ॥ ५ ॥ चतुर्थद्वारमधुना jainelibrary.org Page #18 -------------------------------------------------------------------------- ________________ श्री नवपद प्रकरणे. स्वरूपभेदोत्पत्ति दोषाः ॥२॥ मिच्छत्तपरिणओ इह नारयतिरिएसु भमइ इह जीवो । जह नंदो मणियारो तिविक्कमो जह य भट्टो वा॥६॥ मिथ्यात्वपरिणतः-अतत्त्वाभिनिवेशादशुभसंकल्पसमन्वितः इह-लोके नारकतिर्यक्षु उत्पद्यते भ्रमतीति जीवः| पाणी, दृष्टान्तद्वयं नन्दमणियारश्रेष्ठिवत् त्रिविक्रमभट्टवद्वा । भावार्थः कथानकगम्यः, तच्चेदम् राजगृहे नगरे श्रेणिकराजकाले नन्दमणियारो गृहपतिरासीत् , ऋद्धिमानित्यादिवर्णकयुक्तः, तत्र च श्रीमन्महावीरवर्द्धमानस्वामी समवसृतः, कौतुकादिना भगवत्समीपं गतः, भगवाश्च सिन्धुविषये उदायनराजश्रावकमव्रज्याथै गतः, नन्दमणियारश्रावकोऽपि पौषधिकस्तृपाश्चिन्तयामास मिथ्यात्वोदयात्-न किंचिदुदकं विना, तेन लोका वापीकूपतडागादिकं कुर्वति, किंचिद्वाप्यादिकं जलाश्रय करिष्यामि यदि रजन्यां प्राणत्याग न करिष्ये, प्रभातसमये च राज्ञः पाभृतं गृहीत्वा गतो, दृष्टो राजा, भूमि याचित्वा जलाश्रयं कारितवान् , तस्याश्च वाप्याश्चत्वारि द्वाराणि कारितानि, चतुर्वपि द्वारेष्वाम्रवृक्षायारामान् कारयित्वा प्रतिश्रयान्नदानादिशालाश्च प्रवर्तित्वा द्रविणजातं प्रभूतं तत्र व्ययितं. अतीव गृद्धो मृच्छितश्च, अन्यदा निरुपक्रमव्याध्युत्क्रान्त आर्तध्यानोपगतो मृत्वा तस्यां वाप्यां सालुरत्वेन गर्भजः समुत्पन्नो, लोकश्लाघादिकं पूर्वभवसंबंधि वचनमाकर्ण्य जातिस्मरोऽभूद, यथा मया एतद्वचः क श्रुतमेतदालोचनात् , ततो देशविरतिः प्राक्तनभवसन्बन्धिनी गृहीता, तथा जल प्रासुकं मे पानं, चिकसोद्वर्तन चाहारः, एवं कालो वर्तते । अन्यदा भगवतस्तत्रैव नगरे आगमनं संजातं, लोकप्रवादश्च, पुनर्जलाद्यागतश्राविकावचनं श्रुत्वा सालुरस्य वन्दनादीच्छा जाता, चलितश्च शुभाव्यवसायः अन्तरालेऽश्वखुरचूर्णितदेहो व्रतायुच्चारयित्वाऽष्टादश पापस्थानानि व्युत्सृज्य शरीरादिपरित्यागं कृत्वा मृतो देवलोके उत्पन्न इति संक्षेपार्थः ॥ विस्तरतो ज्ञाताधर्मकथातोऽवसेयः ॥ ॥२॥ Jain Educationa l For Private Personel Use Only Www.jainelibrary.org al Page #19 -------------------------------------------------------------------------- ________________ अधुना द्वितीयकथानकम् क्षितिप्रतिष्ठितनगरे त्रिविक्रमाभिधानो भट्टः, स चान्यदा महातडाग कारितवान् , जलभृततडागे च छगलकयागं उपयाचितकं दत्तवान् , वर्षे वर्ष प्रति त्रिविक्रमाभिधानभट्टः, अथार्त्तध्यानपरस्तस्मिँस्तडागे मूछितोऽध्युपपन्नो मृत्वा छगलकः संवृत्तः, ततस्तत्पुत्रैः स एव छगलका यागाथै गृहीतो, गृहे आनीतः, तस्य च गृहपरिच्छदं पुत्रादिकुटुंबं च दृष्ट्वा मयैतद् दृष्टपूर्वमितीहापोहमार्गणादिकं पर्यालोचयतो जातिस्मरणं समुत्पन्नं, स चान्यदोदकभृततडागे नीयमानः शब्दं करोति, तं च शब्दायमानं अवधिज्ञानी दृष्ट्वा उक्तवान्-" सयमेव य लुक्ख लोविया अप्पणियाविय खड्डु खाणिया । सयमेवोवाइलद्धये किं छगला ! बेब्बे त्ति भाससे? ॥ १॥" इत्यादि, स च तत् श्रुत्वा तूष्णींभावमुपगतः, ततस्तेषां कुतूहलमुत्पन्न, पृष्टोऽवधिज्ञानी, तेन च संसारविलसितं पूर्वभवादिकं सप्रत्ययं कथित, सच हस्तान्मुक्तः गृहं गतो निधानं दर्शितवान् , प्रतीतिरुत्पन्ना अस्माकं पितेति संक्षेपार्थः॥ मिथ्याखस्य ह्यदये जीवो विपरीतदर्शनो भवति, न च तस्मै सद्धर्मः स्वदते, पित्तोदये घृतवत् । विस्तरार्थस्तूत्तराध्ययनादवसेय इति ॥ गुणद्वारमधुनामिच्छत्तस्स गुणोऽयं अणभिनिवेसेण लहइ सम्मत्तं । जह इंदनागमुणिणा गोयमपडियोहिएणति ॥७॥ मिथ्यात्वस्य-अतत्त्वाभिनिवेशरूपस्य गुणः अनभिनिवेशाद्-अनाग्रहात् लभते-माप्नोति सम्यक्त्वं-सम्यग्दर्शनमईच्छासनमार्ग, दृशन्तमाह-यथा इन्दनागमुनिना लौकिकेन गौतमप्रतियोधितेन श्रीमन्महावीरवर्द्धमानस्वामिप्रथमगणधरपतिबोधितेन, लब्धमिति शेषः ॥ विस्तरार्थः कथानकगम्यः, तवेदम् -$*06*USHUGHULISHOISIS Jain Education Intel For Private Personel Use Only K ainelibrary.org Page #20 -------------------------------------------------------------------------- ________________ श्रीनवपद प्रकरणे. ॥ ३ ॥ Jain Education In _ कम्पन राजगृहं प्रति प्रस्थितः, सार्थेन सार्द्धमुञ्चलितः प्रयाणकमेकं, भोजनवेलायां भिक्षामदिला भुक्तवान्, अनुचिताहारत्वादजीर्ण संजातं, द्वितीयदिने शरीरापाटवं ज्ञात्वा वृक्षाधोब्यवस्थित एव तूष्णींभावेन स्थितः, स च लोकेन भोजनवेलायां स्मृतः कथितश्च यथा वृक्षाधस्तिष्ठत्युपोषित इत्ये कान्तरितभोजन कारीति पारण क दिने लहु काद्यतिभक्त्या दत्तं, ततः स्निग्धमधुराहारादिभोजनात् पष्टेन जीर्णे तद्भोजनं, ततश्च लोकोऽतिभक्त्या दातुमारब्धः, तस्य च सैवावष्टम्भबुद्धिः संजाता, सार्थवाहेन रक्तकर्पटपादुकादि दत्तं अन्येन मृत्यादि दत्तमेवं च व्रती संजातः, राजगृहप्राप्तौ लोकोऽपि बहुमानेन निमंत्रयति भोजनं च न करोति यावन भुंक्ते इन्द्रनागर्षिः, भेरिनिरूपणा च कृता लोकैः (मुक्त) इन्द्रनाग इति ज्ञापनार्थ, तेन च कालेन भगवान् ग्रामानुग्रामादिक्रमेण विहरन् गुणशील चैत्ये समवसृतः, पौरुष्युत्तरकालं भगवता गौतमस्वामी भिक्षार्थ निर्गच्छन् विधृतः, अनेषणा विद्यते साम्प्रतं, ततः पुनरपि क्षणमात्रे प्रेषितः, उक्तथ यथा तत्र सम्मुखमिन्द्रनागनामा परिवाजकऋषिः लोकपरिवारित आगमिष्यति, स च त्वया वक्तव्यो तथा बहुपिंड (क एकपिण्ड ) को व्याहरति, तथेति कृत्वा गतोऽसौ दृष्ट्वा च तं तथैवालसवान्, तेन च गौतमः पृष्टःकथमहं बहुपिण्डिकः ?, भगवान् मम गुरुर्जानाति, सच तच्छ्रवणानन्तरं लघुकर्म्मत्वादनभिनिवेशाच्च भगवत्समीपं गतो, भगवा चाहारपानादिकमारंभ दोषजातं सविस्तरं समस्तं कथितं साधूनां निरवयवृत्तिकं परिहारिकादिगुणरूपं कथितं स च पूर्वानुभूतकियानुष्ठानत्वात् जातजातिस्मरणः प्रत्येकबुद्धः संजातः इन्द्रनागाध्ययनं च प्ररूप्य आयुष्कक्षयेण सिद्धमेति संक्षेपार्थः । विस्तरार्थस्त्वावश्यक विवरणादवसेय इति । षष्ठं द्वारमधुना यतनालक्षणमाह जया लहुया गरुई अम्मडसीसेहऽदत्तभीएहिं । मरणभुवगमकरणं बंभे कप्पे समुत्पन्ना ॥ ८ ॥ HORON गुणो यतमा ॥ ३ ॥ w.jainelibrary.org Page #21 -------------------------------------------------------------------------- ________________ ECENGLGDOMCN अस्या भावार्थः कथानकगम्यः, अतः कथानक कथ्यते, "तेणं कालेणं तेणं समएणं बंभणपरिवायगा अढ होत्था, तंजहा-कंड य १ करंडू य २, अम्मडे य३ परासरे ४॥ कण्हे ५ दीवायणे चेव ६, देवगुत्ते य ७ नारए ८॥१॥ तेसिणं परिवायगाणं इमे एयारूवे किरियाकलावे होत्था, दाणधम्म सोयधम्मं तित्थाहाणं उट्टाइसु अणारहणं आहरणचाओ इथिकहाइवजणं मागहप्पत्थप्पमाणं उदगं पायव्वे आढकं सिणायचे अद्धादकं पक्खालणे, तंपि उदगं दिन्नं अनेणं परिपूअं तसरहियं कप्पइ, आहाकम्मिए कीयगडे अभिहडे वा आहारजाए इच्चाइ । तेणं कालेणं तेणं समएगं अम्मडे परिवायगे कंपिल्लपुरे परिवसइ, रिउवेययजुवेअसामवेयअथव्वणाणं इतिहासपंचमाणं निघंटुच्छटाणं चउण्ई वेयाणं सारए पारए इच्चाइ, समणोवासए अहिंगयजीवाजीवे उवलद्धपुन ४२ पाये ८२ आसव ४२ संवर ५७ निज्जर १२ किरियाहिगरण २५ बंध ४ मोक्खकुसले, वनओ, ओहिनाणी वेबियलद्धी छटुंछटेण अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावमाणे विहरइ । तस्स णं अम्मडस्स सत्त अंतेवासिसयाई होत्या, ते य अन्नयाकयाइ कपिल्लपुराओ नयराओ पुरिमतालं नयरं संपडिया, अंतरा य उदगहाणं पत्ता, न य कोइ उदगदाया अत्थि, तओ तेहि चिंतिय-"अदिनं उदगं गेण्हामो तो वयलोवो, अह न गिण्हामो तो अवस्सं मरामो, कि उचियं ?, भणियं च-'वरं प्रवेष्टं ज्वलित हुताशनं, न चापि भग्नं चिरसंचितं व्रतम् । वरं हि मृत्युः सुविशुद्धकर्मणा, न चापि शीलस्खलितस्य जीवितम् ॥१॥" तओ सम्वेसि || वयपालणमणुमय, तओ अणसणकयनिच्छया गंगानईतीरे वालुयापुलिणे दम्भसंथारोवगया अंजलिमउलिकडा एवं बयासी"नमोत्थु णं अरहताण भगवंताणं, नमोत्थु णं समणस्स भगवओ महावीरस्स अम्मा पियरस्स, नमोत्थुगं अम्मडस्स CSCREECR Jain Education Intel For Private Personel Use Only W ainelibrary.org Page #22 -------------------------------------------------------------------------- ________________ श्री नवपद प्रकरणे. || 8 || Jain Education In परिवागस्स, पुर्व्विपि ण अम्देहिं समणस्स भगवओ महावीरस्स अंतिए धूलए पाणाइवाए पच्चक्रखाए जाव परिग्गहे पच्चखाए, इयाणिपिय णं तस्सेव समणस्स भगवओ महावीरस्स अंतिए सव्वं पाणाइवायं पञ्चक्खामि जाव सव्वं परिग्गहं पञ्चक्रखामि, तहा कोई जाव मिच्छादंसणसई, अहारस पावठाणाई सव्वं असणं सव्वं पाणं सव्वं वाइमं सव्वं साइमं जावज्जीवं वोसिरामि, जंपि य सरीरं इटुं तं पिsarp तंपि य चरमेहिं ऊसासनीसासेहिं वोसिरामि, पायवोगमणेगं ठिया, " तए णं अम्मडपरिवायगसीसा बहूई भत्ताई अणसणाए छेइत्ता बंभलोए कप्पे दससागरोवमहिझ्या देवा जाया इति संक्षेपार्थो, विस्तरार्थ उववाइ उवंगे जाणियन्वो ॥ इयाणि सत्तमं दारं अइयर जह जातं सिवमोग्गलमाइ दीवयंभेसु । परिवडियविभंगाणं संकियमाईहि सुत्तेहि ॥ ९ ॥ अतिचरणं यथा जातं यथोत्पन्नं मिथ्यात्वस्येति गम्यते, शिवराजर्षेर्मुद्रलपरिव्राजकस्य च द्वीपे सप्तमद्वीपविषयं ब्रह्मलोके पंचमकल्पब्रह्मलोकविषयं यथासंख्येन प्रतिपतित विभङ्गज्ञानयोः शंकितादिभिः सुत्रैरिति संक्षेपार्थो । विस्तरार्थः कथानकयोरवसेयः, ते चेमे तेगं कालेणं तेणं समएणं हत्थिणपुरे नामं नयरे होत्था, तत्थ णं सिवे राया, धारिणी देवी, तस्स णं सिवस्स रनो पुत्ते धारिणी देवी अतर सित्रभद्दे नामं कुमारे होत्था, अनया कथाइ तस्स सिस्स रनो रज्जधुरं चितेमाणस्य पच्छिमरत्तकाल - समयंसि कुटुंबजागरियं जागरेमाणस्स इमे एवारूचे अज्झथिए चितिए पत्थर मणोगर संकप्पे समुप्यज्जित्था - अत्थि ता मे पुरा पोराणा का कम्माणं कलाणाणं कल्लाणे फलवित्तिविसेसे जेगं अहं हिरणं वदामि रज्जेणं रहेणं पुरेणं अंतेउरेण जाव अतिचारः ॥ ४ ॥ jainelibrary.org Page #23 -------------------------------------------------------------------------- ________________ Jain Education पीइसकारेणं अव अईव बढामि, तो जाव कल्लाणे फलवित्तिविसेसे ताव मे सेयं कल्लं पाउप्पहायाए रयणीए सुबहु भत्तपाणं उवक्खडावेत्ता मित्तनाइनियगसंबंधिपरियणं भोयावेत्ता, सुबहु लोहीलोहकडाहकडुच्छाइते पसत्थ ताव सभंडगं घडावेत्ता सिवभद्दं कुमारं रज्जे ठावेत्ता दिसापोक्खियतावसत्ताए पव्वइत्तए, पव्वइएविय णं समाणे एवं एयारूवं अभिग्ग अभिगिन्हि - सामि - कप्पर मे जावज्जीवाए छछट्ठेणं अणिक्खित्तेणं तवोकम्मेणं उड़ बाहाओ परिगिज्झिय २ मुराभिमुहस्स आयावणभूमी आया माणस विहरत्तए । छट्टखमणपारणगंसि य दिसाचकवालेणं जाव फलाइ गिण्हित्तए, इच्चाइ सव्वं, पभाए तहेव करेइ जाव विभद्दं रायं आउच्छित्ता दिसापोखियतावसत्ताए पव्वइए, नो होत्तियतावसत्ताए जाव नो हत्थि - तावसत्ताए । तए णं से सिवगरायरिसी पढमे छपारणगंसि आयावणभूमीओ पच्चुत्तरह, जेणेव गंगामहानई तेणेव उवागच्छ, गंग ओगाइ, जलमज्जणं करेइ, दब्भकलसहत्थगए गंगाए उत्तरित्ता पुब्वाए दिसाए सोमे महाराया पत्थाणे पत्थियं सिवं रायरिसिं अभिरक्खड, जाई तत्थ कंदाई मूलाई फलाई समिहाओ य ताई अभिजाणड, दिसिं अभोक्खेर, दिसं पसरइ फलकुसुमदब्भाइ गेण्हेति, जेणेव सए उडए तेणेव उवागच्छ, संकाइथं सुयइ, मट्टियाए पालिं बंधेइ, अरणिएण नवं अरिंग उप्पाएत्ता, महुघयनीवाराइणा अग्गिहोतं कारावेत्ता वइस्सदेवं बलिं करेइ, तओ अप्पणा आहारेइ, तओ छहं करेइ, बिछट्टखमणपारणगंसि दक्खिणाए दिसाए जमे महाराया अणुजाणावेइ, एवं तइयं, तओ पच्छिमार वरुणे महाराया, उत्तराए वेसमणे महाराया अणुजाणावेइ, एवं एएणं चक्रवालेणं तवं चतस्स पराए भयाए पराए विणी याए पयणुको हमाentertaire विभंगे अन्नाणे समुप्पने, पासइ अस्सि लोए सत्त दीवा सत्त समुद्दा, तेण परं बोच्छिन्ना दीवा य समुदाय, तए Page #24 -------------------------------------------------------------------------- ________________ श्रीनवपद प्रकरणे. ॥५॥ Jain Education तस्स सिवस्स रायरिसिस्स इमे एयारूवे अन्भतिथए चिंतिए जाव संकप्पे समुप्पज्जित्था - अत्थि मे अइसेसेनाणदंसणे, तपणं हत्थिणाउरे नयरे गंतू गं तियचडकचच्चराइस एयमहं पयासेमि जाव कहे, अस्सि लोए जंबूदीवाइया दीवा लवणाइया सागरा सत्त, तेण परं बोच्छिन्ना दीवा य समुद्दा य । तेणं कालेणं तेणं समएणं समणे भयवं महावीरे सहसंबवणे उज्जाणे समोसढे, इमीसे कहाए लद्धट्ठा जाव परिसा पज्जुवासर, जाब बम्मकहा। “जह जीवा बुज्यंती मुञ्चंती जह य संकिलिस्सति । अट्टवसट्टोवगया संसारं परियडंति जहा ॥ १ ॥ " इत्यादि । तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी गोयमे बहुजणसदं सोचा संकिए जाव भत्तपाणं गहाय भगवओ समीवमागए भुत्तत्तरकालसमर्थसि पुच्छर, - भगवं ! सव्वं सिवरायरिसिचरिथं कहेइ, अहं पुण गोयमा ! एवमाक्खामि, अस्सि लोए असंखेज्जा दीवसमुद्दा, तेणं सा महइमहल्लिया महच्चपरिसा समणस्स० अंतिए एयम सोच्चा जेणेव सिवरायरिसी तेणेव उवागच्छर २ ता एवं वयासी, जनं सिवे शयरिसी विभंगनाणेण नाउं भासइ तनं मिच्छा, अहं पुण गोयमा ! एवं आइक्खामि जंबुडीवाइया सर्वभूरमणसागरावसाणा ता असंखेज्जा दीवसमुद्दा अढाइयउद्धारसागरसमयपमाणा, तणं से सिवरायरिसी एपमहं लोयाओ सोच्चा संकिए कंखिए बिइगिंछिए, संकियस्स य से अन्नाणर परिवडिए, न किंचि पेक्खइ दिद्विगोयराइयं, तओ तस्सेव सिवतावसस्स इमे एयारूवे अज्झथिए होत्था - पुवि पासामि इयाणि नो पासामि, तो गच्छामिण समणं भगवं महावीरं वंदित्ता एयमहं पुच्छित्तएत्तिकट्टु एयम संपहारेत्ता गमणाए संपढिए, जेणेव समणे भगवं महावीरे जाव पज्जुत्रासह, समणे ३ केवलिपन्नत्तं धम्मं कहेइ, तपणं से सिवे पडिबुद्धे समाणे एवं वयासी- इच्छामिणं भंते ! सयमेव पव्वाविडं सममेव मुंडाविडं सयमेव सिकरवाविडं सयमेव आयारगोयरविणयवेणइयं जाव धम्मं आइसिउं तपणं शिवर्षिकथानकम् ॥ ५॥ Page #25 -------------------------------------------------------------------------- ________________ Jain Education In समणे भगवं महावीरे सिवं सयमेव पव्वावेइ जाव एवं देवाणुपिया ! गंतव्वं एवं चिट्ठियन्त्रं जाव अस्सि च णं अड्डे छणमवि नो पमाएयव्वं खमियवं खमावेयव्वं, तं धम्मियं उवएसं सम्मं संपडिच्छर, बहूई वासाई सामण्णपरियागं पाउणइ, जस्साए कीरए भावे भावे हायं अदंतधुवणयं केसलोचो कहसेज्जाओ उच्चावया गामकंटया बाबीसं परीसहोवसग्गा अहियासि - जति तम आराहेइ चरिमेहिं ऊसासनीसासेहिं सिद्धे बुद्धे मुते परिनिव्वाए सव्वदुक्खप्पहीणे । सिवकहाणथं संखेवेगं वित्थरेण विवाहपन्नत्तीए एकारसमे सए । मोग्गल कहाण यंपि एयाणुसारेण, नवरं उडूं बंभलोयं कप्पं विभंगनाणेण पास, तेण परं वोच्छिन्ना देवाय देवलोगा य जाव भगवया सव्वःसिद्धदेवपज्जव साणदेवप रिक ड्ढगासु योग संकियस्स कंखियस्स से विभंगनाणे परिवड़िए, इत्यादि पूर्ववत् सर्वम्, विस्तरार्थं भगवत्या अस्यापि कथानकस्य || भंगद्वारमाह छट्टेणं आयावण विभंगनाणेण जीवजाणणया । ओहो केवलनाणं तो भंगो होइ मिच्छस्स ॥ १० ॥ षष्ठाष्टमादितपसा आतापनां कुर्वतः ऊर्ध्वबाहुभ्यामुपशमादिना गुणेन च विभंगज्ञानस्योत्पत्तिर्भवति, तेन चोप-नेन जीवादीन् पश्यति, ततः सम्यग्भावनाभिः केवलज्ञानं चोत्पन्नं, ततो भङ्गो मिथ्यात्वस्येति गाथार्थः ॥ भावार्थः कथ्यते afe froर्म्मनामा तीष्ठंषष्ठेन तपश्चर्या, ऊर्ध्वबाहुभ्यां चातापनां करोति, ततस्तस्य प्रकृत्युपशमादिना भद्रकत्वेन च विभङ्गज्ञानमुत्पत्रं, ततो जीवान् जानातीति जोवान् अतिसंक्लिश्यमानान् जानाति विशुध्यमानांश्च जानाति, तेन च सम्पज्ञानेन सम्यक्त्वोत्पत्तिः, समकं मतिश्रुतावधिज्ञानानि, उक्तं च- "विभंगाओ परिणतं सम्मत्तं लहड़ मसुओहीणि । तयभावम्मि |मसुए सुलभं केइ उभयंति ॥ १ ॥ " इत्यादि, ततः केवलज्ञानोत्पत्तिः, अनेन कादाचित्कभूतेन न्यायेन मिध्यात्वस्य भंगोति POO w.jainelibrary.org Page #26 -------------------------------------------------------------------------- ________________ श्रीनवपद प्रकरणे. ॥ ६॥ Jain Education I नाशः तथा जायत इति, पुनः प्रादुर्भावाभावेनेति । नवमं भावनाद्वारमधुना भावण जह तामलिणा इडीविसया पुणो अणसणं च । पुणरवि खोभणकाले लहुकम्माणं इमा मेरा ॥११॥ भाव्यत इति भावना - अनित्यत्वादिका, यथा तामलिश्रेष्ठिना ऋद्धिविषया अनित्यत्वभावना पुनरनशनकाले शरीरानित्यता चिंतिता, पुनरप्यसुरकुमार सम्बन्धिपरिकरक्षोभणसमये निदानाकरणादिना भावना भावितेति, लघुकर्म्मणां प्राणिनां मिथ्यादृष्टीनामपि भवभावना शक्ता भवतीति, उक्तंच -“प्राणेभ्योऽपि गुरुर्द्धर्म" इत्यादि, 'एक एव सुहृद्धर्म' इत्यादि । भावार्थः कथानकगम्यस्तच्चेदम् तेणं कालेणं तेणं समएणं तामलिती नामं नयरी होत्था, तत्थ णं तामली नाम मोरियवंसे गाहावई होत्था, अड्डे दित्ते अपरिभूए आओगसंपओग जाव बहुजणस्स संमए, तस्स णं तामलिस्स गाहावइस्स पुव्वरत्तावरत्तकालसमयंसि कुटुंबजागरियं जागरमाणस्स इमे एयारूवे संकप्पे समुप्पज्जित्था - अस्थि मे कल्लाणफलवित्तिविसेसे जेणं अहं हिरन्नसुवन्नाइणा वड्ढामि, जाव मित्तनाइनियग संबंधिपरियणो आढाइ ताव ता मे सेयं कल्लं पाउपभायाए रयणीए जलते सुरिए सुबहु भोजायं वखडावेत्ता मित्तनाइनियगसंबंधिं चेव परियणं भोयावेत्ता तेसिमंतिए जिट्टपुत्तं कुटुम्बे ठावेत्ता तओ पच्छा जे इमे गंगाले वाणत्था तासा तेसिं मज्झे पाणामाए पव्वज्जाए पव्वइत्तए, पव्वइए य णं समाणे इमं एवारूवं अभिग्ग अforfoसामि, कप्प मे जावज्जीवाए छटुंछट्टेणं अणिकिखत्तेणं तवोकम्मेणं उटं बाहाओ परिज्झिय २ सुराभिमुहस्स आयाभूमी आयात्तिए, छट्ठक् खमणपारणगंसि य तामलित्तीए नयरीए उच्चनीयमज्झिमकुलाई घरसमुदाणस्स भिक्खायरियाए भंगो भाव ना च ताम |लि कथा. ॥ ६ ॥ w.jainelibrary.org Page #27 -------------------------------------------------------------------------- ________________ Jain Education अडिता सुद्धोदणं पडिगाहेत्ता तिसत्तखुत्तो दएणं पक्खालित्ता आहारं आहारित्तएत्तिकट्टु, एवं संपेहेइ, एवं संपेहित्ता पभायसमए सव्वं तहेब कारावेइ जाव आहारं आहारेइ, एएणं तवोकम्मेणं सद्धिं वाससहस्साणि जावेइ । तरणं से तामली बालतवस्सी तेणं तवोकम्मेणं सुके निम्मंसे अद्विचम्मावणद्धे किसे धमणिसंतए जाए यावि होत्था, तए णं तस्स तामलिस्स पुणो अणिच्चजागरियं जागरमाणस्स इमे एथारूवे संकप्पे समुप्पज्जित्था - तवोकम्मेणं सुके जाव अद्विचम्मावणद्धे जाए तं जाव अत्थि मे उट्ठाणे कम्मे बले वीरिए पुरिसयारपरकमे ताव मे सेयं कलं पाउप्पभायाए रयणीए तामलित्तीए नयरीए दिट्ठा य आभट्ठा य परिसंधुया पाडत्थाय गित्थाय आपुच्छित्ता य खमावेत्ता य तामलि तीए नवरीए नियत्तणिगमंडलं आलिहित्ता भत्तपाणं पडियाइकिखय पावगमणं पडिवज्जित्तए, जाव सव्वं करेइ । तेणं कालेणं तेणं समएणं बलिचंचारायहाणी अणिंदया होत्था, तए णं ते बलि चारायहाणिवत्थव्वा बहवे असुरकुमारा देवाय देवीओ य देवाणुप्पियं विभवेमो-अम्हे णं देवाणुप्पिया ! अणिंदा, तं तुम्हे देवाणुपिया ! बलिचंचाए रायहाणीए नियाणं करेह अहं बंधह जेण अम्हाणं सामी भवह जेण अम्हेहिं सद्धिं विलाई भोगभोगाई भुंजेमाणा विहरह, तए णं से तामली वालतवस्सी दोच्चंपि तच्चपि एवं वृत्ते समाणे नो आढाइ नो परिजाणइ, तुसिणीए संचि, एवं ते अगाढाइज्जमाणा जामेव दिसिं पाऊभूषा तामेत्र दिसिं पडिगया, तए णं से तामली बालतवस्सी सहीं वाससहस्साई तवं काऊ स िदिवसाई अणसणाए छेएत्ता ईसाणे कप्पे ईसाणदेविंदत्ताए उववन्ने, अट्ठावीसाए विमाणावाससयसहस्साए असीए सामाणि साहस्सोणं तेत्तीसाए तायत्तीसगाणं चउन्हं लोगपालाणं अहं अगमहिसीणं अन्नेसिं च बहूणं वेमाणिया देवाणं देवीण य सामी उबवन्नो आहारयपज्जत्तीए० । तए णं ते बलिचंचारायहाणिवत्थव्वा देवा तामलिं बालतर्वास्स ई Page #28 -------------------------------------------------------------------------- ________________ श्री नवपद प्रकरणे. ॥७॥ Jain Education साणे कप्पे ईसासिए ईसाणदेविदत्ताए उववनं जाणित्ता आमुरत्ताए ते अन्नमन्नं सहावेत्ता आगम्म तामलिसरीरंगं वामे पाए सुत्रेण निबंधिता तामलितीए नयरीए आकड्ढविकटिं करेमाणा उग्घोसणं करेंति के एस णं तामली बालतबस्सी अप पत्थर दुरंतपन्तलक्ख सिरिहिरिपरिवज्जिए सवंगही बलिगे, तए णं ईसाणकप्पवासी देवा सामिसरीरं आकड्ढ विकटि करेमाणं पासिता साम विनवंति, वए णं से ईसाणे देविंदे ते सिमंतिए एयम सोच्चा निसम्म आमुरते तिवलियं भिउर्डि निलाडे साहद्दु सन्त्रओ समता अवलोकयति । तए णं ते बलिचंचारायहाणिवत्थव्वा बहवे देवा य देवीआ य छारीभूया इंगालीभूपा अनम आलिंगेति जाव भीया ईसाणे कप्पे देविंदं कुवि पासित्ता आणाज्ववायवयण निद्देसे वति नाइभुज्जोकरण पाए खामेति य । तर णं से ईसाणे देविंदे देवराया तेवलेलं पडसाers, पोत्ययवायणं सिद्धावयणगमणपूरणाइ, सम्मत्तउप्पत्ती, केवइयं कालं ठिई; (दो) सागरोवमाई साहियाई, से णं भंते! ईसाणे देविंदे देवलगाओ आउकखरगं ३ चुए कहि उववज्जिही?, गामा ! महाविदेसिज्झहि, विस्तरेण भगवत्यां ॥ मिथ्यात्वं नवभेदं समाप्तमिति । साम्प्रतं सम्यक्त नवप्रकारं प्रतिपादयन्नाहजियरागदोसमोहेहिं भासिय जमिह जिणवरिंदेहिं । तं चैव होइ त इय बुद्धी होइ सम्मत्तं ॥ १२ ॥ जितसगद्वेषमोहैः-अपगतमीत्यप्रीत्यज्ञानरूपैर्यद्भाषितं - जीवादिपदार्थ कदम्बकं सदेवमनुजायां पर्वदि प्रणीत, कैः ?जिनवरेन्द्रः, तत्र जिना:- अवध्यादिजिनास्तेषां वराः केवलिनः तेषामपि इन्द्राः - चतुस्त्रिंशदतिश प्रयुक्तास्तीर्थ करास्तेस्तदेव तत्त्व, उक्तं च " वीतरागा हि सर्वज्ञा, मिथ्या न ब्रुवते वचः । तस्मात्तेषां वचः सत्यं, तथ्यं भूतार्थदर्शनम् ॥ १ ॥ " नान्यत् कपिल कादिर गणीतं पंचविंशतितत्त्वरूपं तत्त्वमित्येवंरूपा या मतिः- बुद्धिः सा भवति जायते सम्यक्त्तत्वं सम्यक्त्वदर्शन स्वरूपम् 11 19 11 w.jainelibrary.org Page #29 -------------------------------------------------------------------------- ________________ Jain Education Inte मिति संक्षेपार्थः ॥ द्वितीयं भेदद्वारमाह वह दुहि तिविहं चउहा पंचविह दसविहं सम्मं । ददाइकारगाइय उवसमभेएहिं वा सम्मं ॥ १३ ॥ जावादिपदा रुचिलक्षण नेकविधं, उतं च त्रिकालविद्भिगिरथैर्जीवादयो येऽभिहिताः पदार्थाः । श्रद्धानमेषां परया विशुद्धवा, तद्दर्शनं सम्यगुदाहरति ॥ १ ॥ त्रैकायं द्रव्यकं नवपदसहितं जीवपद्कायलेश्याः, पंचान्ये चास्तिकाया व्रतसमिति विज्ञानचारित्रभेदाः । इत्येते मोक्षमूलं त्रिभुवनमहितैः प्रोक्तम हैद्विरीशैः, प्रत्येति श्रवाति सृशति श्च मतिमान् यः स वै शुद्धदृष्टिः ॥ १ ॥ अथवा द्रव्यभावसम्यक्त्वं निश्वयव्यवहाररूयं नैसर्गिकाधिगमिकरूपं वा पौद्गलि कं पारिणामिकं वा द्विविधं, अथवा क्षायिक क्षायोपशमिकं वा, कारकं रोचकं दोपकं वा त्रिविधं, क्षायिकादि सास्वादन पक्षेपेण चतुर्विधं वेदकप्रक्षेपेण पंचविधं, नैसर्गिकादि दशविधं वा, उतं च " निसग्गुवएसरुई आणरुई सुतत्रो वरुइमेव । अभिगम वित्थाररुई किरियासंखेवधम्मरुई ॥ १ ॥ " यथा प्रज्ञापनोपांगे, विस्तसर्थः शास्त्रान्तरेभ्योऽवसेयः, इति गायार्थः । तृतीयं द्वारमाहकाण गंठभे सहसंमुइयाए पाणिणो केहें । परवागरणा अन्ने लर्हति सम्मत्तवररयणं ॥ १४ ॥ कृत्वा ग्रन्थिभेदं यथामवृत्तिकरणापूर्व करणानिर्वृत्तिकरण स्थितिघातरसघातगुणश्रेणिगुण संक्रमादिकरणक्रमेण प्रकृतिबंध स्थिति'बन्ध अनुभागन्धपदेश वन्धादिना सप्तानां मूल कृतीनामन्तः कोटाकोटिं कृत्वा स्थितिं विशुद्धलेश्याध्यवसायः साकारोपयोगे वर्त्तमाना वर्धमान शुभ परिणामो ध्रुवकृतीः सप्तचत्वारिशद् भवना योग्या एक विशत्युतरमकृतो वैध्नंच स्वसम्मत्यादिना -जातिस्मरणादिना मुगद्गुरुसन्निधानेन वा लभते प्राप्नोति सम्यक्त्वमेव वररत्वं- मुक्ताफलायपेक्षया प्रधानरत्नं, पल्लकादि । भर्दृष्टा jainelibrary.org Page #30 -------------------------------------------------------------------------- ________________ श्री नवपद प्रकरणे, भेदोत्पत्ति दोषगुणाः ॥८॥ ARCHCRACANCIR-CANA || न्तैदृष्टश्रुतादिमकारैर्वा सम्यग्दर्शनमवाप्यते, श्रेयांसवदिति । चतुर्थद्वारमधुनासम्मत्तपरिन्भट्ठो जीवो दुक्खाण भायण होइ ।नंदमणियारसेट्टी दिटुंतो एत्थ वत्थुम्मि ॥१५॥ सम्यक्त्वात्-अर्हच्छासनश्रद्धानलक्षणात् परिभ्रष्टः-च्युतो जीवः-पाणी 'दुःखानां' शारीरमानसानां 'भाजनम्' आस्पदं भवति' जायते, नन्दमणि पारश्रेष्ठो राजगृहनगरसमुत्थः पूर्वोक्तः दृष्टान्तः, अत्र-वस्तुनि दोषाधिकारे, सम्यक्त्वादि परित्यज्य मिथ्यात्वं गतो वाप्यादि कृखा अतीवमूर्छादिसमन्वितः आत्तध्यानेन मृत्वा सालूरत्वेनोत्पन्नः तिवग्योन्यां गत इति । कथानकं मिथ्यात्वाधिकार प्राक् प्रतिपादितमेव । साम्पतं गुणरूप पंचमं द्वारमाहसम्मत्तस्स गुणोऽयं अचिंतचितामणिस्स ज लहई । सिवसग्गमणुयसुहसंगयाणि धणसत्थवाहो व ॥१६॥ सम्यग्दर्शनगुणोऽयं, किभूतस्य सम्यक्त्वस्य ?-अचिन्त्यचिंतामणिकल्पस्य-अचिन्त्यमोक्षादिफलपापकस्य 'यद यस्मात् लभते-आप्नोति,कियन्तमा(न्तीत्या)ह-'शिवखगमनुजमुखसंगतानि-मोक्षनाकिनरसुखानि, क इव?-धनसार्थवाहवदितिगाथार्थः।। व्यासार्थः कथानकगम्यः, तच्चेद क्षितिपतिष्ठितनगरे धनः सार्थवाहः पतिवसति स्म, स चान्यदार्थार्थी वसंतपुरं प्रति प्रस्थितः पटहकोघोषणापूर्वकं, | तच्चोद्घोषणं श्रुत्वा आचार्येण सार्थवाहसमीपं गीतार्थसाधु घाटकः प्रेषितः सार्थवाहानुज्ञापनार्थ, दृष्टश्च सार्थवाहः, तस्य च | तस्मिन् काले केनचित् फलभृतं भाजनमुपढौकितं, तेन च भद्रकत्वात्तीर्थ फरजीवत्वात् सामाचार्यकुशल वात् साधुसंघाटकस्य दत्तं, तैश्चोक्तं-यथा नास्माकं कल्पते फलानि, निःस्पृहखादिगुणगौरवादतीव भक्तिरुत्पन्ना, तेन (उक्तं ) आचार्यास्तथा प्रोत्साहनीया ॥८॥ Join Education Intel For Private Personal Use Only Collainelibrary.org Page #31 -------------------------------------------------------------------------- ________________ Jain Education I यथा अवश्यं मया सह गमनं कुबैति, सर्वकार्यैरहं भलिष्यामि, गत्वा कथितमाचार्याणां चलिताः सार्द्धं, अटव्यां वर्षाकालेन विधृतास्तैश्च पूर्वानीतं धान्यादि भक्षितं, पश्चात् कन्दमूलादिभक्षणे प्रवृत्ता लोकाः साधवश्च गुहायां स्थिताः स्वाध्यायादि कुर्वन्तः तिष्ठन्ति स्म, सार्थवाहस्य चिंता संजाता को मम साथै दु स्थित इति, पर्यालोचयता ज्ञातं - साधवो, यतः पुष्पादिफलभक्षणं न कुर्वति ते, प्रभाते रसवतोपालकं पृष्टवान् किं साधवोऽत्रागच्छंति ? तेन-उक्तं कतिचिद्दिनानि वर्त्तन्ते आगतानां, स चात्मानं प्रमादिनं निन्दितुमारब्धो - हा ! मया मन्दभाग्येन साधूनां न तृप्तिः कृतेति पूर्व प्रतिपद्य, ततो दिग्विभागं पृष्ट्वा रसवतीपालकदर्शितमार्गेण गतः साधुसमीपं सार्थवाहो लज्जितः स्ववेष्टितेन, पश्चाद् घृतेन निमंत्रितवान्, आचार्येण तदाग्रहं ज्ञात्वा यदेषणीयं प्रासुकं तद् ग्रहीतव्यं इति भणित्वा प्रेषिताः साधवः, तेन च पात्रदानेन सम्यक्त्वबीजलाभो निर्वर्त्तितः उत्तरकुर्वादिभोगाश्च ततस्त्रयोदशभवे मोक्षसुखप्राप्तिः, एवमस्य सुमानुषसुदेवखादिक्रमेण शिवसुखाप्तिः संजाता, विशेषस्तु नृपभचरितादवसेय इति । “सम्यक्त्वमेकं मनुजस्य यस्य, हृदि स्थितं मेरुरिवाप्रकम्प्यम् । शंकादिदोषामहृतं नरेन्द्र !, न तस्य तिङ्नरके भयं स्यात् ॥ १ ॥ " अधुना यतनारूपं षष्ठं द्वारमाह लोहयतित्थे उण ण्हाणदाणपेसवणपिंडणणाई | संकंतुवरागाइसु लोइयतवकर्णमिच्चाइ ॥ १७ ॥ लौकिकतीर्थे पुनः - गंगादौ स्नानं दानं धिग्जात्यादेः, प्रेषणं अस्थ्यादेः तीर्थस्थाने, पिण्डदानं मृतस्य पित्रादेः, हृणणं हवनं वह्नौ घृतादिप्रक्षेपः, आदिशब्दात् सारकादिपरिग्रहः, 'संक्रान्त्युपरागादिषु ' उपरागः - सूर्यग्रहणादिरूपः लौकिकतपः वच्छवारसि अनशिपकं आदिशब्दात् 'पडिवन्नदंसणस्स य न वंदिउं पणमिउं च कप्पंति । अन्नाई चेइयाई परतित्थि jainelibrary.org Page #32 -------------------------------------------------------------------------- ________________ श्रीनवपद प्रकरणे. 118 11 Jain Education ly यदेवया च ॥ १ ॥ धम्मरिगडिगवव्हिंग अणाहसालातडागपवबंधो। पिप्पल असंजयागं पावारहला दिगोदाणं ॥ २ ॥ " इत्यादि, सर्वत्र गुरुलाघवालोचनेन यथाऽन्येषां स्थिरीकरणमवृत्त्यादि मिथ्यात्वादिविषयं न भवति तथा पर्यालोच्य विधेयमिति ॥ अधुना अतिचारद्वारं सप्तममाह एत्थ य संका कैखा वितिगिच्छा अन्नतित्थियपसंसा । परतित्थिओवसेवा य पंच दूसंति सम्मत्तं ॥ १८ ॥ संशयकरणं शङ्का जीवादिपदार्थविषया, मतिदौर्बल्यादतिगहनेषु धर्मास्तिकायादिष्वबुध्यमानः शंकां करोति, राजपुत्रगृहीतमयूरांड एकस्य शंकावत्, कथानकं ज्ञाताधर्मकथासु, आकांक्षा-अन्यान्यदर्शनल वदर्शनादेकन यमत भावित्वादनभिनिवेशाच्चाकांक्षा, सुगतादिदर्शन विषया, राजामात्याश्वापहतानीतराज्ञोऽतोवाहाराकांक्षावत् । विचिकित्सा फलं प्रत्यविश्वासः, किमस्य तपःक्लेशायासस्यावत्यां मम फलसंम्पद् भविष्यति उत नेति सन्देहलगा, जिनदत्तश्राव कदत्त विद्यासाधकविद्याविचिकित्सावत् । विद्वज्जुगुप्सा वा गंधिकश्रावकत्रदिति, अन्यतोथिकमशंसा न कार्याऽतिचार हेतुत्वात् शकडालवत् । परतीर्थिकोप सेवायामतिचरति सम्यग्दर्शनं, भिक्षुमिलितसौराष्ट्र श्रावकवत् || अनुपबृंहणादिभिरप्यतिचरति च इति उक्तं च "नो खलु अपरिवडिए निच्छअओ मइलिए व समत्ते । होइ तओ परिणामो जत्तो अनुब्रूहणाइया ॥ १ ॥ " इत्यादि, उपबृंहणायां श्रेणिकराजा, स्थिरीकरणे आषाढाचार्यः, वात्सल्यै वज्रस्वामी, दर्शनप्रभावनायां विष्णुकुमारादयो दृष्टान्ताः अभ्यु वाच्याः साधर्म्यवैधर्म्याभ्यां यथायोगं, अत्र विस्तरभयान्न लिखिता इति, नात्र दोषो वाच्यः, यतो दिग्दर्शनमात्रमेतत् । " जह खीरमिस्समुदयं हंसो मोत्तूण खीरमाइया । तह उज्झिऊण अगुणे गुणा गुणवया गहेयव्वा (वेज्झा ) ॥१॥” सुजनस्यैतच कथ्यते, यतना अ तिचारः ॥९॥ w.jainelibrary.org Page #33 -------------------------------------------------------------------------- ________________ BOSHSHSHSHSHS040546* "सद्देसे विनाणं, पुवकईणं च जं कयं कव्वं । नियमहिलाण य एवं तित्रिवि लोए न अग्छति ॥१॥ अष्टम द्वार भङ्गरूपमाहसम्मत्तं पत्तंपिह रोरेण निहाणगं व अइदुलह । पावेहिं अंतरिजइ पढमकसाएहिं जीवस्स ॥ १९ ॥ सम्यक्त्वं-हेतुस्वरूपभावनात्मकं सूक्ष्माववाधरूपं प्राप्तमपि-अवाप्तमपि अतिदुर्लभम्-अनादौ संसारे परिभ्रमताऽतीव दृष्पापमपि रोरेण-रकेण निधानकमिव-रत्नादिभृतभाजनमिव पापैः प्रथमकषायैः-अनन्तानुवंधिभिः 'अंतरिजइ'त्ति अपनीयतेऽभावरूपतामापाद्यते, शुद्धजीवस्य सम्यक्त्वोपगमनेन निर्मलस्यापि, अभ्रकादिभिः भास्करज्योत्स्नेवेति । नतु सम्य| दृष्टित्वमपनीयते सम्बन्धम् , अपायसद्दव्यापगमेन तस्य सद्भावात् , उक्तंच-" आभिणियोहिमवायं वयंति तप्पच्चयाओ सम्मत्तं । जा मणपजवनाणं सम्मदिट्ठीओ केवलिणो ॥१॥ आभिणियोहियभेओ तइय अवाउ दसणं च तप्पभवं । सो पुण खओवसमिए ते भावा नत्थि केवलिणो ॥ २॥" एवं च सम्मत्तमिति औपशमिकं सम्यग्दर्शनमेव सम्भाव्यते 'मोहस्सेव उवसमो' इति वचनात , सत्यमेतत् , न स्वावरणापेक्षया औपशमिकं सम्यग्दर्शनमित्यत्र बहु वक्तव्यं यथा गन्धहस्तिनि इति ॥ साम्मतं नवमभेदं भावनारूपमाहमिच्छत्तकारणाई करेंति नो कारणेऽवि ते धन्ना । इय चिंतेजा मइमं कत्तियसेट्ठी उदाहरणं ॥२०॥ मिथ्यात्वकारणानि-अन्यतीथिकतद्देवप्रणामपूजादानादीनि कुर्वन्ति न कारणेऽप्युत्पन्ने राजादिजनिते धन्यास्तेमतिमन्तः-पुण्यभान इति चिंतयेद्-एतद्भावयेत् , मतिमान्-बुद्धिमान् कार्तिकश्रेष्ठी उदाहरणं-कातिकवणिग् दृष्टान्त इति गाथासमासार्थः ॥ व्यासार्थः कथानकगम्यः, तच्चेदम् COMCALCORRECRUCRECORRCOMGADGAOGROGRUCk Jain Education For Private Personal use only Jaw.jainelibrary.org Page #34 -------------------------------------------------------------------------- ________________ श्री नवपद प्रकरणे. ॥ १० ॥ Jain Education In इत्थिणाउरे जियसत्तू राया, कत्तिए सेट्ठी नेगमसहस्सपढमासणिए, अड्डे दित्ते अपरिभूए आओगपओगसंपते बहुजणस्स संमए समणोवासए अहिगयजीवाजीवे उवलद्धपुन्नपावे आसवसंवरनिज्जर किरियाहिकरणबंधमोकुखकुसले असहिज्जदेवासुरकिन्नरकिंपुरिसमहोरगगंधव्वगाइएहिं निगथाओ पावयणाओ अणइकमणिज्जे, निग्गंथे पावयणे निस्तंकिए निक्कखिए निव्वितिगिच्छे, निग्गंथे पावयणे लट्ठे गहियट्ठे अभिगयट्ठे अट्ठिमिंजपेम्मा णुरागरत्ते, अयमाउसो ! निग्गंथे पावयणे अट्ठे परमट्ठे, सेसे अणट्ठे, ओसियफल हे अवंगुयदुवारे चित्तंतेउरपरघरपवेसे बहूहिं सीलव्वयगुणव्वय वेरमणपच्चक्खाणपोसहवासेहिं अप्पाणं भावेमाणो विहरइ, समणे य निग्गंथे फासुएसणिज्जेण असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलपायपुंछणेणं पीढफलग सेज्जासंथारएणं ओसहभेसज्जेण य पडिलामेमाणे विहरइ, अहमिचाउद सिउद्दिषुन्निमासिणीसु पडिपुन्नं पोसहं सम्म अणुपालेमाणे विहरइ । बीओ य गंगदत्तो तत्थेव नपरे परिवसई, सोऽवि अप्पणो परिवारस्स आहेवचं जाव विहरs, जाव मुणिमुन्वयसामीसमीवे पव्वइउं पुव्वामेव जाव महामुके कप्पे उववनो । तेणं कालेणं तेणं समएणं तत्थेव नयरे एको परिवायगो चिट्ठइ, सो य मासे मासे खमइ, तेण य सव्वलोगो आउट्टाविओ, सो जया हट्टमग्गेण नवरं पविसर मिच्छादिट्ठी सव्वलोगो आढाइ, नवरं कत्तियसेट्ठी न अब्भुडे, तओ सो पओसमावन्नो, अनया कयाइ राइणा (परिवायओ भोयणत्थं निमंतिओ, जइ कत्तिओ परिवेसेइ तो पारेमित्ति वुत्ते राया ) सयमेव गओ अभुडिओ कत्तिएण आसणेण निमंतिओ, ततो परिवायगवृत्तं तो सब्बो कहिओ, कत्ति पट्टणा भणिव-न वट्टए ममं एयं काउं, किंतु तुम्ह वासि वसामोत्ति जं भणह तं करेमोति, राइणा भणियं एवं होउ, तओ भोयणवेलाए आगओ, सेट्ठी परिवेसेइ, परिवेसिओ तं तज्जेइ अंगुलीए, कत्तियसेट्ठीस्स य भंगो भावना कार्त्तिको दाहरण ॥ १० ॥ w.jainelibrary.org Page #35 -------------------------------------------------------------------------- ________________ Jain Education Int अद्धि जाया, चिता य-गंगदत्तो जइया य पव्वइओ तइया जइ अहं पव्वइओ हुंतो तो न एवं विडंबणं पावतो, असंजयअवियस्य परिवेसणाइ, एवं तस्स निव्विन्नस्स अन्नया कयाइ मुणिसुव्वयसामी बिहरमाणो समोसरिओ, तरणं कत्तिय - सेट्ठी एयाए कहाए लद्धडे समाणे बंदणवडियाए निग्गए, धम्मो सुओ, उट्ठेत्ता बंदर, भणइ य-जाव जे पुत्तं कुडुम्बे ठावेमि ताव तुज्झतिए अगाराओ अणगारियं पव्वयामि, अविग्धं देवाणुप्पिया ! मा पडिबंध करेह, कत्तियसेही भगवओ मुणिसुव्वयसामिस्स पासाओ निग्गच्छइ, जेणेव सए गिहे तेणेत्र उवागच्छइ, सुबहुं भत्तपाण उवक्खडावेइ, मित्तनाइनियगसंबन्धिपरियणं आमंतेत्ता भोयावेत्ता एवं वयासी - अहन्नं देवाणुप्पिया ! निव्विन्नकामभोगो पव्वइ इच्छामि, तुन्भे णं देवाणुपिया ! किं ववसिस्सह ?, तरणं तं निगम सहस्तं तं एवं वयासि - अम्हाणं देवाणुपिया ! के अन्ने आलंबणे ? तुज्झ मग्गं अणुलग्गिस्सामो, तए णं कचियसेट्टी तं नेगमद्वसहस्तं एवं वयासि - जइ एवं तो अप्पणो जेहपुत्ते कुटुंबे ठावेत्ता ममंतिए खिप्पामेव पाउन्भवह, तए णं नेगमट्टसहस्सं हट्टतु जेणेव सयाई गिहाई तेणेव उवागच्छति जेहपुत्ते कुडुम्बे ठावे, पुरिससहस्वाहिणी सीयासु दुरूति, जेणेव कत्तियसेद्वा जाव महया विन्देण हत्थिणारं नवरं मज्झंमज्झेण निगच्छंति, जेणेव सहसंबवणे उज्जाणे जेणेव मुणिमुव्वए अरहा तेणेत्र उवागच्छत्ति | आलितए णं भंते! लोए० तं इच्छामो णं भंते! सयमेव पन्त्रासयमेव मुंडावेउं सममेव सिक्खावि सपत्र आयारगोयरविगवेगवं जायामापावत्तियं धम्ममाइक्खिउँ, तर मुणिमुत्र अरहा तं गमने पञ्चावे, एवं देवाचिया ! विधि निसीनं जाव असि चैत्र अट्ठे खणमवि न पमाइयवं जाव अणसगं ताव सव्वं भाणिपव्वं, विस्तरभयान्न लिखितं, जाव सोहम्मे कप्पे सोहम्मवडेंसर jainelibrary.org Page #36 -------------------------------------------------------------------------- ________________ श्रीनवपद मकरणे. सम्यक्त्वोपयोगि व्रत संबन्धश्च विमाणे बत्तासाए विमाणावाससयसहस्साणं अन्नेसिं च बहूगं देवाण य देवीण य अहिवई दोसागरोवमटिइए उववन्ने, परिव्वायगोवि आभियोगियकम्मवसेण इंदस्स वाहणत्ताए देवे उववन्ने । तए णं से परिव्वायगे देवे विभंगनाणेणं जाणइ २ ता दो हत्थिरूबाई (तो सक्कोऽवि दो रूवाई) करेइ, एवं जत्तियाइ सो सीसा ( रूवा ) ई करेइ तत्तियाई सक्कोवि, जा बज्जेण हओ ओवट्टिउमाढत्तोत्ति ॥ __ मूलपादस्थिरत्वेन,पासादो नान्यथा स्थिरः। दर्शनस्थैव संस्थैर्ये,ज्ञानचारित्रसंस्थितिः॥१॥ द्वारं मूल प्रतिष्ठानमाधारो भाजनं निधिः । हेतुधर्मचतुष्कस्य, सम्यग्दर्शनमिष्यते ॥२॥ मूलमास्था निधिर्दीपो, द्वारं ज्योतिर्गमोऽवनिः । प्रातष्ठा भाजनं हेतुः, सम्यक्त्वं श्रेयसां परम् ॥३॥ गुणतो दोषतश्चैव,लक्षगर्भेदतोऽपि च । पृथक पंचविधं ज्ञेयं,सम्यक्त्वं दशधा त्रिधा॥४॥ स्थैर्यमायतनासेवा,कौशलं जिनशासने । भक्तिः प्रभावना चेति, गुणाः सम्यक्त्वदीपकाः ॥५॥ शङ्का कांक्षा जुगुप्सा च, कुतीर्थिकपरिस्तवः । कुतीथिकोपासनेति, दोषाः सम्यक्त्वनाशकाः ॥ ६॥ मुक्तः शंकादिभिदेषिः, स्थैर्यादिगुणदीपनम् । सम्यक्त्वं धारयेच्छुद्धमिमान् हेतून विचिंतयेत् ॥७॥ शमः संवेगनिर्वदौ, तथा सत्चानु कम्पता । अस्तिबुद्धिः पदार्थेषु, दर्शनव्यक्तिलक्षणम् ॥ ८॥ औपशमं | सास्वादं क्षयोपमशमं च वेदनम् । क्षयजं सम्यक्त्वं ज्ञेयं, पंचधा तत् समासतः ॥९॥ नैसगिकमुपदेशिकमाज्ञारुचिमूत्रबीजभेदेन । अभिगमविस्ताररुचिः क्रिया च संक्षेपवर्मरुचिः ॥ १०॥ जीवाजीवावधा, मोक्षः संवरनिजरे । एतानि सप्त तत्त्वानि, भाव्यानीह महात्मभिः ॥ ११ ॥ धर्मस्य साधनोपायाः, सम्यग्दर्शनपूर्वकाः । शीलं तपः सुदानं च, यत्र शुद्धा च भावना ॥१२॥ नयाभिप्रायेण किंचिाल्लख्यते-समुत्यानेन गृहाद् सम्यग्दर्शनश्रवणार्थ, तथा वाचनया पठनलक्षणया, तथा लब्ध्या तदावरण EGADGAGANGACASSAGARMANGALSCRENCE Join Education in For Private Personel Use Only rainelibrary.org Page #37 -------------------------------------------------------------------------- ________________ कर्मक्षयोपशमसमुत्थया, आधास्त्रयो नयास्त्रिपकारमपि सम्यग्दर्शनमिच्छन्ति, ऋजुमूत्रनयस्तु समुत्थानं व्यभिचारित्वान्नेच्छति, शब्दादयस्तु लब्धिमेवेच्छंति, उक्त सम्पत नवभेद , एतच गतीपूरकदृढत्वसदृशं, भित्ति शुद्धौ चितशुद्धिवदा, तच शस्योद्धारे सति भवति, शस्योद्धारश्च समतातिचारस्मरण सद्गुरुकथित पायश्चितबहनादिना-"पायच्छि तस्स गुगा विराहणादोसवज्जगं पढौ । अणवत्थादोसनिवारणं च बीओ गुणो होइ ॥१॥ पढमा (ए) चरमाइं दिछता हुँति वयसमारुहणे । जह मलणाइसु दोसा सुद्धाइसु नेवमिहइंपि ॥ १२ ॥” इत्यादि, तानि च ब्रतानि प्राणातिपातविरमणादीन्यतः प्रथम प्राणातिपातविरतिव्रतं नवभेदं, तत्रापि प्रथमद्वारमाहदोनि सया तेयाला पाणइवाए पमाओ अविहो । पाणा चउराईया परिणामेऽहुत्तरसवं च ॥२१॥ द्वे शते त्रिचत्वारिंशदधिके प्रागातिपाते भेदानां, कसं?-पृथियादयो नव भेदा मनःप्रभृतिभिर्गुणिताः सप्तविंशतिः, ते च करणत्रयेण गुणिता एकाशीतिः, कालत्रयेग गुणिता त्रिचवारिंशे द्वे शते २४३ भेदानां, प्रमादस्त्वष्टविधः, उक्तं च"अज्ञान संशयश्चैव, मियाज्ञानं तथैव च । रागद्वेषावनास्थानास्मृतिमष्वनादरः ॥ १॥ योगाः दुष्पणिधानं च, प्रमादोऽष्टविधः स्मृतः" । तेन योगात् प्रमत्तः स्यात् 'प्रमत्तयोगात् प्राणज्यपरोपगं हिंसे' ति, (त. ७-८) प्राणा इन्द्रियादयःइंदियबलऊसासाऽऽउ पाण चउ छच्च सत्त अहेव । इगविगलऽसन्निसनी नव दस पाणा य बोद्धवा ॥१॥ परिणामानामष्टोत्तरशतं १०८, कथ?, (आय) 'संरम्भसमारम्भारम्भ३योगत्रयकृतकारितानुमति३कयायविशेषैखित्रित्रिचतुभिश्चैकश' इति (त०६-९) वचनात् , तत्र संभादयो योगत्रयेण गुणिता नव ३ पुनः करणादिभिगुणिताः ३ सप्तविंशतिः, Jain Education in For Private & Personel Use Only jainelibrary.org Page #38 -------------------------------------------------------------------------- ________________ श्री नवपद प्रकरणे. ॥ १२ ॥ Jain Education Inte पुनञ्चतुर्भिः क्रोधादिभिर्गुणिता अष्टोत्तरं शतं भेदानामिति गाथार्थः । अधुना भेदद्वारमाह दुविहो थूलो सुमो संकप्पारंभजो य सो दुविहो । सवराहि निरवराहो साविक्खो तहय निरविक्खो ॥ २२॥ स च प्राणातिपातः द्विविधः-स्थूलः सूक्ष्मथ, स्थूला द्वीन्द्रियादयः, सूक्ष्मास्त्वे केन्द्रिया गृह्यन्ते, नतु सूक्ष्मनामकर्मोदयत्तनः, तेषां व्यापादनाभावात् स्वयमायुष्कक्षयेण मरणात् तथा स्थूलः प्राणातिपातोऽपि द्विविध:- संकल्पजः आरंभजथ, संकल्पात्–मनःसंकल्परूपाज्जातः संकल्पजो, मारयाम्येनं कुलिङ्गिनं, आरंभजस्तु कृषिकरणरंधनाद्यारंभमवृत्तस्य द्वीन्द्रियादिव्यापादनं, न तस्मान्निवृत्तिः । संकल्पजो पि द्विविधः - सापराधो निरपराधयेति, निरपराधान्निवृत्तिः, सापराधे तु गुरुलध्वालोचनं, सापेक्षः निरपेक्षः, क्रियायां सर्वत्र सापेक्षेण भवितव्यमिति गाथार्थः ॥ तृतीयद्वारमाह सम्म पत्ते बीयकसायाण उवसमखएणं । तविरईपरिणामो एवं सवाणवि वयाणं ॥ २३ ॥ सम्यक्त्वेऽपि सम्यग्दर्शनेऽपि 'प्राप्ते' लब्धे 'द्वितीयकषायाणां ' अपत्याख्यानाभिधेयानामुपशमक्षयेण क्षयोपशमेनेत्यर्थः, ' तद्विरतिपरिणामः प्राणातिपातविरतिपरिणामो जायते, एवं शेषाणामपि मृषावादादित्रतानां प्राप्तिः द्वितीयकषायाणां क्षयोपशमेनैव जायत इति गाथार्थः । चतुर्थ द्वारमाह पाणाइवायअनियत्तणंमि इहलोयपरभवे दोसा । पइमारिया य एत्थं जत्तादमओ यदिता ॥ २४ ॥ माणातिपातानिवृत्तानामिहलोकपरलोकयोर्दोषा भवंति, पतिमारिका चात्र यात्राद्रमकश्च दृष्टान्त इति गाथार्थः ॥ भावार्थः कथानकगम्यः, तच्चेदम्— स्वरूप भेदोत्पत्ति दोषाः ॥ १२ ॥ jainelibrary.org Page #39 -------------------------------------------------------------------------- ________________ Jain Education In कचिदुपाध्यायो वृद्धः भार्या व तरुणी, स चान्यदोपाध्यायसुनती - यथाऽहं वैश्वदेववलिकाले काकभयाद्रक्षणीया, तेम च छात्रा व्यापारिता यथा वारंवारेण काकभयाद्रक्षणीया भवद्भिः भट्टिमी येन सुखेन बलिविधानं करोति, अन्यदा एकस्तस्प छात्रो विदग्धस्तेन चिंतितं-नेयमतिमुग्धा, किंतु वैशिकमेतत् तेन च तस्थाहोरात्रं गत्याग तिनिरीक्षिता यावद्विकालवेलायां घटकं गृहीलोantarat नर्मदा प्रति प्रस्थिता, छात्रश्च पृष्ठतो लग्नो यावत् कच्छोटकबंधनं कृत्वा पराङ्मुखं घटं गृहीत्वा तरितुं (तरीत्वा) पिंडारसमीपे गत्वा त्वा आगच्छन्त्या चौराः कुतीर्थेनामच्छंतः सुमारेण गृहीता अक्षिढौकनद्वारेण मोचिताः तच्च छात्रेण रात्रिfare सर्व कारण वेलायां ज्ञापितं, ततस्तया प्रोक्तं- युष्मविरहे एतदनुष्ठितं तेन मोक्तं - उपाध्यायस्यापि न लज्जसे, तथा चिवित - उपाध्यायं व्यापादयामीति संचिन्त्य व्यापादितः, पिटिकायां कृत्वा परिस्थापनार्थमटव्यां गता, कुलदेवतया च मस्तके स्तम्भिता पिटिका, कतिचिद्दिनानि नीत्वा अटव्यां ततो बुभुक्षिता सती पत्तनं प्रति भिक्षार्थ लज्जां त्यक्त्वा गता, रुदंती भणितुमारब्धा - देहि भिक्षां पतिमारिकायाः, गृहे गृहे पर्यटति, कियता कालेन तत् कर्म्म क्षयोपशमं गतं, साध्वीं संमुखां दृष्ट्वा चिंतितमनया - विरक्तकामभोगा सुखेन तिष्ठत्येषा, मया पुनः पापिष्टया इहपरलोकविरुद्धमीदृशमनुष्ठितं पादयोः पतितुकामायाः पिटिका भूमौ तत्क्षणादेव निपतितेति ॥ द्वितीयकथानकम् - कविको यात्रायां गतवति लोके वैभारपर्वतासन्नवनोद्याने पत्तने न कचिद्रक्षपालादि भिक्षां प्रयच्छति, वक्ति च यथोधाने गतः सर्वोऽपि लाकः, पञ्चादुद्याने गतो, यावल्लोका युक्त्वा प्रेक्षणकादिव्यग्रास्तिष्ठति स्म, न कश्चिदुतरमपि ददाति, सच सुक्षितत्वात् क्रुद्धः पर्वतोपर्यारा शिलां पातयितुमारब्धः, तया च स एव व्यापादितो, छोको नष्ट इति, स च रौद्रध्यानो मृत्वा jainelibrary.org Page #40 -------------------------------------------------------------------------- ________________ प्रकरण. गुणरूपे - णिक श्रावक मुतायुदाहरणानि ॥१३॥ FRELCANCHORRORRCHCRACANCCact नरके दुःखभाजनं संवृत्त इति संक्षेपार्थः ॥ अधुना पंचमं द्वारं गुणरूपमाहजे पुण वहविरइजुया उभओ लोगेऽवि तेसि कल्लाणं । जह सूवगहियदारगदामन्नगमाइयाणं च ॥२५॥ ये पुनः प्राणिनो 'वधविरतियुता' वधनिवृत्तिसमन्विता 'उभयलोकेऽपि' उभयलोकयोः-इहपरलोकयोस्तेषां कल्याणं जायते, तेषां (कल्याण) परम्परा जायत इति, दृष्टान्तद्वयमत्र, यथा मूपकारगृहीतश्रावकदारकः दामनकश्च, आदिशब्दात् क्षेमादयश्चेति संक्षेपार्थः। विस्तरार्थः कथानकगम्यः, तच्चेदं वणिक्श्रावकपुत्रः कश्चिचौरैरपहृत्योज्जयनी नीत्वा राजमूपकारहस्ते विक्रीतः, स च तेनोक्तो-लावकान् उच्छ्वासय, तेन पंजरान् मुक्ताः, तेनोक्तं-वयं कुरु, स च तूष्णोभावेन स्थितः, पुनः पुनरुच्यमानोऽपि यदा न करोति वधं ताडितः, ततो रोदितुमारब्धः करुणं, राज्ञा च वातायनस्थितेन श्रुटि च, ज्ञातः सर्वोऽपि वृत्तान्तस्ततो राज्ञश्चित्तमध्ये महान् संतोषः संजातः, तथापि परीक्षार्थ हस्तिना मारयित्वा व्यापादय, इत्युक्तेऽपि राज्ञा तथापि निर्भयो वदति च-प्राणात्योऽपि न पंचेन्द्रियादिवर्ध करोमि, ततो राज्ञोक्त-मम दीयतामेषः, शरीररक्षकः कृतो, जीवनोपायो दत्तो, लोकपूज्यः संजातो नृपपूजितत्वाद्, अतः प्राणिवधनिवृत्तेर्गुण इति प्रथम कथानकम् । द्वितीयं कथानकम् कश्चिन्मात्सिकः जलाशयात् माघमासे उती निकटवर्तिनं श्रमणकमातापनां कुर्वाणं ददर्श अप्रावरणः, स चानुकंपया जालं तस्योपरि क्षिप्तवान् , गतश्च स्वगृह, स च रजन्यां शीतातः पुनः साधु स्मरति स्म, मम वैश्वानरे निकटवर्तिनि स्त्रीजने च पलालसंस्तारके च तथाप्यतिशीतं, सच कथं रजनी यापयिष्यति ?, प्रभातसमये च गतः साधुसमीपं यावद् दृष्टः IG For Private & Personal use only ॥१३॥ Jain Education in jainelibrary.org Page #41 -------------------------------------------------------------------------- ________________ ऊर्ध्वस्थानस्थः, जालमुत्सारित, सव साधुरुदते मू पारितवान् कायोत्सग, साधुना च देशना कृता, स च पाणवधनिवृत्ति गृह्णन् साधुनोक्तः-सौम्य ! सुपर्यालोचितं कृत्वा प्रगृह्यता, तेन च निर्वन्धः कृतः, ततो दत्तं व्रत, जालं छित्त्वा गृहं गतः, पल्या भेर्यमाणः पुनः २ उक्तवान्-न मया मत्स्यग्रहणं कर्तव्य पाणैर्गच्छद्भिरिति, ततः कलकलाकर्णनात् मत्स्यपाटकस्य लोकः सर्वोऽपि मिलितः, तेन च बलात्कारेण कृमाटिकायां गृहीत्वा नीतो नदीतटे, जालं दौकित, प्रक्षितं जालं मध्ये, मत्स्थानां भृतं दृष्ट्वा ततः सशूकः संहतो, मुक्ताः सर्वेऽपि, एकस्य पक्षो भग्नः, ततो द्वितीयवारायां पुनरपि प्रेमाणेन प्रक्षितं, तृतीयवारायां च, ततस्तेनोक्तंमयैतत् कर्म निगं प्राणात्ययेऽपि न कतव्य, ततो ज्ञात्वातिनि प्राणातिपातनिहत्तिरूपे निवृत्तास्ते, तद् व्रतं परिपालितं, तेन चानुकंपागुणेन मानुषजन्म लब्ध, राजगृहनगरे श्रेष्ठिसुतः समुत्पन्नः, तस्मिंश्च कुले मारिरुत्पन्ना, तत् कुलं च नगराद बहिः स्थितमेकस्मिन् पाटके, मृतं च, सच व्रतनिश्चयान मृतः, श्वानच्छिद्रेण च नित्य तस्मिन् पत्तने विचचार, भिक्षां बलिं कुर्वन् | वृद्धिं गतो, धनी श्रेष्ठी हट्टादुत्थितः, स्व सावरणे अनुकंपा जाता, स्वकोयगृहे नीतः, कर्म क पारब्धः, अन्यदा साधुसंघाटकस्तदगृह भिक्षार्थमागतः, तत्र चेकेन साधुना द्वितीयसंघाटकस्य कथितं-यथा अयं द्रमकः अस्य गृहस्य भोक्ता भावी, तद्वचः समुद्रदत्तश्रेष्ठिना कटकांतरेणाकर्णिां,चिंतितं तेन-किं मम गृहस्यायं स्वामी भविष्यति ?, ततो मारणोपायं चिंतितवान् , यावदेकः डुंबः सन्मानादिना गृहीतः, तेन च तद्व्यापादनमभ्युपगतम् , अन्यदा हट्टमार्गे मार्गितो द्रम्मं कृतकेन, तेन चोक्तं-समागच्छतु कश्चियेन प्रयच्छामि, तेन च दामनकः प्रेषितस्तेन च चंडालपाटकात् दूरं नीखा भीषयित्वा अंगुलिच्छेदं कृत्वा नाशितः, तेन च साभिज्ञानं सा दर्शिता समुद्रदत्तस्य, निराकुलः संवृत्तः, स च मरणभयभोतो नश्यंस्तस्यैव गोकुले स्थितो वत्सपालकः संजातः Jain Education Inter For Private Personel Use Only R ainelibrary.org Page #42 -------------------------------------------------------------------------- ________________ श्री नवपद प्रकरणे. ॥ १४ ॥ Jain Education In अन्मदा श्रेष्ठी गोकुळे antsकालवेलायामश्वादिकान् पश्यन् यावत् वत्सरूपैः सहागच्छन् दामनको दृष्टः, चिन्तितमनेन कथमेष दामनकः ? कथितः सर्वेऽपि वृतान्तः, ततः समुद्रदत्तचिन्तयामास किं मम गृहस्वामी एष भविष्यति ?, पुनरपि मारणापा रजन्यां चिंतितवान्, यावत् पुनरस्य सागरदरां प्रेषयामि लेखं दत्त्वा, लिखितश्च लेख:- तदर्थश्वायम् - अधौतपादस्यास्य विषं दातव्यं, प्रभाते लेखं गृहीत्वा स प्रस्थितः पत्तन, निकटवर्त्तिन्युधाने गखा प्रसुप्तः, तद्दृहिता तस्मिन्नुद्याने देवपूजार्थं आगता, तनलके लेखं पश्यति सागरदत्तनाम्ना, अतिचपलतया वाचयित्वा विषा दातव्या अक्षिकज्जलेन कृत्वा संवर्त्तितो लेखः, तस्यास्तदेव नाम, उत्थाय गतो, लेखं ढौकितवान्, यावल्लेखार्थेऽवधारितः, तत उपाध्यायपार्श्व गत्वा निरूपितं लग्नं यावदयार्द्ध शुद्ध वर्ष नचेति, बरमाप्ता च विपाबेटी, ततो गान्धर्वः विवाहः कृतः, श्रेष्ठी प्रभाते आगतः यावत् परिणीतः दामनकेन, जामातृकः संवृत्तः तथापि चित्रशालिकायां गत्वा चिंतितवान-कथमेष मदीयगृहस्वामी भविष्यति ?, तथाप्यस्तु, पुरागतः पुनरपि डावः उपचारेणाभ्युपगनं कारापितो मारणाब, स जामातृको विकालवेलायां प्रेषितः, सागरदत्तेन च तत्पुत्रेण भगिनीपतिः हट्टच्यत्रस्थितेन गच्छन् अकाले दृष्टः, ततस्तं वीथ्यां संस्थाप्यात्मना चण्डिकायाः पूजनार्थं गतः तेन डुम्बेन दुःख व्यवस्थितेन वाणेन विद्धः, आराडाकरणं लोकागमनं च, पारंपर्येण समुद्रदत्तवणिजा श्रुतं चलितो लोकापवादतः यावद्वीच्या विपश्यति, दामनकं कथितं तेन यथा मम बलात्कारेण सागरदत्तो गतः चंडिकापूजनार्थ, एतद्वचः श्रुत्वा हृत्संघटेन मृतः, राज्ञा न पुत्र इति तस्यैव दामन्नकस्य गृहसारं सर्व समर्पितं, पत्न्या त्वनुरक्तया पितुर्लखोदितं विषं दातव्यमित्यादि कथितं, शेषं तेनैवोहितं सर्वमेतत् मद्बधाय श्रेष्ठिना कृतं, अथान्यदा पूर्वप्रेषितानि श्रेष्ठिना बोहित्यान्यागतानि ततो गच्छतोऽर्द्धपथेन | गुणरूपे ब णिक श्रावक सुताद्युदाहरणानि ॥ १४ ॥ jainelibrary.org Page #43 -------------------------------------------------------------------------- ________________ Jain Education | दर्शनमभूत् ततो गीतिकाश्रवणं संजातं, यथा 'अणु पुंखमावहंता वि अनत्था तस्स बहुगुणा । सुहदुक्खकच्छपुडओ जस्स कतो वह पक्वं ॥ १ ॥ ' तत् श्रुत्वा लक्षण द्रव्यप्रसादो, द्वितीयवारायां द्वितीयलक्षं, तृतोयवारायां च लक्षत्रयरूपां दानश्रुत्वा राज्ञा आहूतः पृष्टः किमर्थ लक्षत्रयदानं ?, तेन सविस्तरं आत्मपुण्याधिकत्वमावेदितमेवेति । आदिशब्दोपात्तः क्षेमस्तु पाटलिपुरे जितशत्रोरमात्यः, शत्रुप्रपञ्चेन तत्पुरुषाणामभिमरतायां वध्यतथा निर्देशः, वध्येन वाप्याः पद्माकर्षणमिति नियमात् स पंचपरमेष्ठि जपन् देवसान्निध्येनागतस्य मकरस्य पृष्ठ आरुहचोत्पलानि लात्वाऽऽगतः, तुष्टो राजा वरदानं, निवार्यमाणोऽपि प्रववाज || अधुना यतनालक्षणं षष्ठं द्वारमाह पाणइवाए जयणा दारुयधन्नाइ उदद्य विसयाओ । तसजीवे रक्खंतो विहिणा गमणाइयं कुज्जा ॥ २६ ॥ 'प्राणातिपाते यतना' वधनिवृत्तौ कृतायां सत्यां 'यतना' त्रसरक्षणात्मिका, संसक्तकाष्ठादिफलपत्रोदकादिविषया रंधनपचनगमनादिषु यथाशक्तिरूपा वा, उक्तंच - "जयणा उ धम्मजणणी जयणा धम्मस्स पालणी चेत्र । तबुढिकरी जवणा एगंसुहावा जयणा ॥ १ ॥ जयणाए वमाणो जीवो सम्मत्तनाणचरणाणं । सद्धापोहासेवणभावेणाराहगो भणिओ ॥ २ ॥ वित्तो जोगस होइ जयणा उ । रागदोसाणुगओ जो जोगो सो अजवणा उ || ३ || सर्वथा यथा त्रसकायरक्षा भवति तथा निरीक्ष्य गमनादि विधेयम्, एकेन्द्रियविषद्यापि हरितादिसम्बन्धिनी यतना वाच्येति गाथार्थः । अधुनाऽतिचारमाह वहबंध छविच्छेयं अइ भार निरोह भत्तपाणेसु । पढमवयस्सऽइयारा कोहादीहिं न उकरेजा ॥ २७ ॥ Page #44 -------------------------------------------------------------------------- ________________ श्रीनवपद् प्रक०वृत्तौ. | अणुव्रतेषु माणातिपात विरतिः ॥१५॥ 'वधः' लकुटादिघातः 'बन्धः' रज्ज्वादिना संयमनं 'छविच्छेदः कर्णकर्त्तनादिभिः 'अतिभारारोपण' बलीवादिषु पूगीफलायतिरिक्तभारचटापनं निरोधः भक्तपानविषयः यत् क्षुधायातः कदाचिन् म्रियते, एते त्वतिचाराः क्रोधादिदूषितस्य भवंति, गुणार्थ तु द्विपदचतुष्पदादीनां च बन्धनादि कुर्वतोऽतिचारा न भवंतीति गाथार्थः, विस्तरार्थोऽणुव्रतविधाविति । अष्टमं द्वारं भंगरूपमाहबंधाईणि उ आउट्टियाइणा जइ करेज तो भंगो । बीयकसयाणुदए तिहाणं होइ सङ्घस्स ॥ २८॥ वधबन्धादीन्याकुट्टिकया निरपेक्षो यदा कुर्यात्तदा 'भंगः' चतुर्थस्थानवारंभरूपः प्राणातिपातव्रतस्पैवं जायत इति, द्वितीयकषायाणाम् ' अप्रत्याख्यानावरणानामुदयेन-अनुभवेन तीव्राणाम् उत्कटानां भंगरूपाणामित्यर्थः भवति श्राद्धस्य जायते श्रावकस्य देशविरतस्येति गाथार्थः । अधुना चरमं भावनाद्वारमाहपणमामि अहं निचं आरंभविवज्जियाण विमलोणं । सबजगजीवरक्खणसमुज्जयाणं मुणिगणाणं ॥ २९ ॥ | 'प्रणमाम्यहं' नमस्करोम्यहं 'नित्यं सदा 'पृथिव्याद्यारम्भविवर्जितानां' पृथिव्यायारंभपरित्यागिनां 'विमलानाम् ' अन्तः क्रोधाद्यभावतः, रक्षणे मलरहितानामित्यर्थः, सर्वे ये जगति-लोके जीवाः-सूक्ष्मबादरादिभेदभिन्नास्तेपां भावतः रक्षणे-पालने समुद्यतानाम्-उयुक्तानां 'मुनिगणानां' साधुसंहतीनामित्येवं प्रथमत्रतभावना त्रिकालं भावनीयेति गाथार्थः ॥ उक्तं नवभेदं प्राणातिपातविरतिरूपमणुव्रतं प्रथम, साम्प्रतं द्वितीयं मृषावादविरत्याख्यमारभ्यते, तत्रापि प्रथमं द्वारमाह Jain Education Heal For Private & Personel Use Only A w w.jainelibrary.org Page #45 -------------------------------------------------------------------------- ________________ अन्भूयं उम्भावइ भूयं निन्हवइ तह य विवरीयं । गरिहा सावजं वा अलियं एमाइविसयं तु ॥३०॥ ___अभूतोद्भावनं नाम यथा श्यामाकतन्दुलमात्र आत्मा, ललाटदेशस्थः हृदयस्थः सर्वलोकव्यापी वा, अथवा एक आत्मा जलचन्द्रवदनेकधा दृश्यते इत्यादि, भूतनिन्हवो नास्त्यात्मा नास्ति परलोकयायो आत्मा, तथा विपरीतं गामश्वं ब्रुवतः, यद्वाअनित्य आत्मा बौद्धमतात् नित्यो वा सांख्याभिप्रायेण, गर्दावचनं काणः कुब्जः दास इत्यादि, 'सावा' सपापं वा, यथा दम्यतां गोरथकाः, अन्यद्वा यत् सपापं, उक्तं च-" यद्भावदोषवद्वाच्छ, तत्त्वादन्यत्र वर्तते । सावधं वापि यद्वाच्य, तत् सर्वमनृतं विदुः॥१॥" तथा येन आत्मनः परस्य अतीवोपघातोऽतिसंक्लेशो वा तत् सर्वमनृतम्, एवमाद्यनृतस्वरूपमिति गाथार्थः ॥ भेदद्वारं द्वितीयमाहकनागोभूमालियनासवहारं च कूडसक्खिजं । भेवा उ तस्स पंच उ हवंति एए जिणुद्दिट्ठा ॥३१॥ तत्र कन्यानृतं नाम-कन्याविषयमलीकवचनं, यथा भिन्नकन्यां अभिन्न कन्यां अभिन्नकन्यां वा भित्रकन्यां ऋतौ विपरीतां वा, उपलक्षगं कुमारादेः, गवानृतं नामालपक्षीरां बहुक्षीरां विपरीतं वा, महिषायुपलक्षगं, भूम्यनृतं नाम परकीयामात्मसत्कामात्मसकांवा परकीयां वक्ति, न्यासकापलापनं नाम यथा पुरोहितेन द्रममसम्बन्धी दीनारनकुलो गृहीत्वा अपलप्तः, पुनः राज्ञा नामांकितमुद्रादापनेन पुत्रादानायितः समर्पितव, कुटसाक्षित्वं नाम यथा कश्चिदर्थलोमेन व्यवहारे नियुक्तः कूटसाक्षित्वं प्रयच्छत्येवमेतदिति भेदाच मृपावाद त्य पंचैव भवन्ति 'एते' अनन्तरपतिपादिताः 'जिनोद्दिष्टाः' जिनकथिता इति गाथार्थः ॥ 'यथा जायते' यथा व्रतग्रहणं भवति द्विविधत्रिविधादिना प्रकारेण तथा प्रकारं तृतीयद्वारेणाह-- दुगतिगदुगदुगदुगएकगेण एगेण होइ तिविहं तु। इगदुगइगर केग वयाण एसेव गहणविही ॥३२॥ Jain Education For Private Personel Use Only O w.jainelibrary.org Page #46 -------------------------------------------------------------------------- ________________ श्रीनवपद प्रक०वृत्ती' अणुव्रतेषु | मृषावाद विरतिः ॥१६॥ GLOSSASSANAISHI करणकारणद्विविधत्वेन मनोवाकायत्रिविधत्वेन, भगवत्यादौ प्रतिपादितौ भंगकः त्रिविधत्रिविधेन स विषयविभागेन ज्ञेयः, कस्यचिच्छावकस्य कस्यांचिदवस्थायां कस्मिंश्चिद्वस्तुनि कस्मिश्चित क्षेत्रादौ इति न सर्वत्र,भङ्गकाश्च पट्टेनकविंशतिः,नवकेनकोनपंचाशत् ४९, पंचव्रतविभागेन द्वादशव्रतविभागेन वानेकाः कोट्यः श्रावकव्रतग्रहणभेदानाम्, उक्तं च-“एगवए छन्भंगा निट्ठिा सावयाण जे सुत्ते । ते च्चिय पयवुटीए र सत्तगुणा छज्जुया कमसो॥१॥ एगवीसं खलु भंगा निदिवा सावयाण जे सुत्ते । ते चिय बावीसगुणा बावीसं पक्खिवेयव्वा ॥११॥ एगवए नव भंगा निद्विा सावयाण जे सुत्ते । ते चिय दसगुण काउं नव परखेवमि कायव्वा ॥१॥ संयोगसंख्या च-' उभयमुहं रासिदुर्ग हेडिल्लाणंतरेण भय पढमं । लद्धहरासिविभत्ते तमुवरिगुणं तु संजोगा ॥१॥ इत्यनया गाथया गुणकारभागहारक्रमेणागतफलद्वारेण चिन्तनीया च, सर्वव्रतसंख्या च-तेरसकोडिसयाई चुलसीइजुयाई बारस य लक्खा । सत्तासीइ सहस्सा दो य सया तह दुरग्घा य ॥१॥" अत्र च ग्रन्थविस्तरभयान्न लिखिता इति । एवं भंगकस्वरूपपरिज्ञानपूर्वकं सर्वत्रतानि ज्ञात्वा आत्मीयस्वभावालोचनादिना प्रकारेण ग्राह्यानि, ज्ञात्वा अभ्युपेत्याकरणमिति वचनाद्, उक्तं च-"सीयाल भंगसयं जस्स विसोहीएँ होइ उवलद्धं । सो खलु पच्चक्खाणे कुसलो सेसा अकुसला उ॥१॥" व्रतानामेष एव ग्रहणविधिरिति गाथार्थः ॥ दोषरूपं चतुर्थद्वारमाह--- अलियं च जपमाणो मूगत्ताईणि लहइ दुक्खाणि । जायइ तहेह निहणं वसुराया एत्थुदाहरणं ॥ ३३ ॥ 'अलीकं जल्पन् ' अनृतं ब्रुवन् मूकत्वादीनि ‘लभते' प्राप्नोति 'दुःखानि' असातोदयरूपाणि, उक्तं च 'मृका जडाश्च विकला, वाग्वीना वागजुगुप्सिताः । पूतिगन्धमुखाश्चैव, जायंतेऽनृतभाषकाः ॥१॥” तथेह लोके जिह्वाच्छेदादिना GANGANAGARIKUCRACTICROGRACCE Jan Education For Private 3 Personal Use Only aine brary.org Page #47 -------------------------------------------------------------------------- ________________ Jain Education In निधनत्वं याति दृष्टान्तमाह-वसुराजवदिति गाथार्थः ॥ भावार्थः कथानकगम्यस्तच्चेदम् पृथिवीमतिष्ठिते नगरे जितशत्रो राज्ञः पुत्रो वसुराजा, क्षीरकदंबोपाध्यायः, पुत्रः पर्वतकः, नारदश्चैते सहाध्यायिनः, अन्यदा क्षीरnisोपाध्यायः पंचत्वमुपगतः, वसुराजः राजा संवृत्तः, पर्वतकनारदयोश्च धर्मविचारे विवादः संजातोऽजैर्यष्टव्यमित्यत्र, पणच कृतो- जिद्दाछेदेन, पर्वतकेन छागा नारदेन त्रिवार्षिकाणि धान्यानि अजा इति क्षीरकबंधोपाध्यायेन व्याख्यातमित्युक्तं, तत्र वसुराजा प्रमाणीकृतः, ज्ञातं च तत् क्षीरकदम्बकपत्न्या पर्वकमात्रा, तयोक्तं मयापि श्रुतमासीदुपाध्यायवचनं त्रिवार्षिकाः धान्याः अजाः, तस्मादुत्थामि वसुराजानमप्यर्थयामि यथा मदीयपुत्रस्य जिद्दा छेदो न भवति तथाऽनृतमप्युक्त्वा कर्त्तव्यं, स च सत्यवादी किलेति लोकश्रुतिः, विष्टरं चाकाशे, तेन चोक्तं मयाऽनृतभाषणं न विधेयं ततः पुनः पुनः क्षीरकदम्बोपाध्यायपत्न्या प्रेर्यमाणेन प्रतिपन्नं तद्वचः, पर्वतनारदयोस्त्वागतकयोः राज्ञा छागविषयं प्रत्युत्तरं दत्तं, उपाध्यायव्याख्यानमेतत्, ततः आसनात् पतितो भुवि धिकधिकशब्दच लोके संजातः ऋषिर्नारदस्त लोके सत्यवादीति यशः प्राप्त इति, एवमादयोऽनेके दोषाः । साम्प्रतं पंचमं गुणद्वारमाह जे उस जंपति निउणयं सङ्घसत्तहियजणगं । ते इह पुजा रिसिनारउव सुगई पुणो जति ॥ ३४ ॥ ये प्राणिनः ' मृदु ' अकठोरं सत्यं' जनपदादिसत्यं ' जल्पंति' भाषेते ' निपुणं' षोडशविधवचनयुक्तं, 'सर्वसत्वहितजनकं ' सर्वप्राणिसुखमापकं ते प्राणिन इह ' पूज्या ' अर्चनीयाः ऋषिनारदवत् ' सुगतिं ' स्वर्गादिकमाप्तिलक्षणां पुनर्गच्छन्तीति । ऋषिनारदकथानकं दोषाधिकारे उक्तमेव || अधुना षष्ठं यतनाद्वारमाह 4 jainelibrary.org Page #48 -------------------------------------------------------------------------- ________________ श्री नवपुद प्रक० वृत्ती. ॥ १७ ॥ Jain Education बुद्धीपूर्व काऊण जंप अंधगोविव सचक्खू । अप्पाणमि परंमी वज्रंतो पोडमुभओवि ॥ ३५ ॥ 3 " बुध्या' मत्या' पूर्व प्रथमं कृत्वा, पर्यालोच्य भाषते अंधक इव सचक्षुषं यथा अंधः सचक्षुषमग्रतः कृत्वा गमनादि करोत्येवमेषोऽपि वक्तव्यमालोच्येत्यर्थः, आत्मनि परस्मिन्नपि च ' वर्जयन् परिहरन् ' पीडां ' बाधामुभयोरपीति गाथार्थः । सप्तममतिचारद्वारमाह सहसा अभक्खाणं रहसं च सदारमंतभेयं च । मोसुवएस तह कूडलेहकरणं च वज्जिज्जा ॥ ३६ ॥ सहसा अपलोचितमभ्याख्यानं, यथा चौरः संपारदारिको वा 'रहसं चे' ति रहसाभ्याख्यानं यथा केचन एकान्तस्थिता मंत्रयंति तत्र हि ब्रूते एते राजविरुद्धादिकमेतन्मंत्रयंति, स्वदारमन्त्रभेदो नाम स्वकलत्रस्वमित्रादिविश्रब्धभाषितान्यकथनं, यथेदमनेन कथितं चेष्टितं वा, उष्ट्रलिंडक विक्रयप्रेषितवणिग्वत् मृषोपदेशो नाम यथाऽनेन प्रकारेण परो वञ्च्यते, छलबुद्धिदानं, तथा कूटलेख करणं नाम अन्यमुद्राक्षरविधानादिना अन्यथा लेखकरणं, यथा विवं दातव्यं, अधीयतां कुमार इत्यादि, अतिचारा मृषावादविषयास्ताश्च वर्जयेदिति गाथार्थः ॥ अधुना भंगद्वारमाह अभक्खाणाईणि उ जाणतो जइ करेज तस्स भवे । भंगो पावस्सुद मूलं सो सक्खाणं ॥ ३७ ॥ अभ्याख्यानादीन्यतिचाररूपाणि यत्राकुढिकया- उपेत्यकरणलक्षणया जानन् यदि ' करोति' विदधाति तस्य भवेद् भंगचतुर्थस्थानवर्त्ती ' पापस्योदये 'क्लिष्टकम्मदिये, मूलं स ' सर्वदुःखानां ' शारीरमानसानामिहपरलोकगतानामित्यर्थः ॥ साम्प्रतं नवमं भावनाद्वारमाह अणुव्रतेषु मृषावाद विरतिः ।। १७ । ww.jainelibrary.org Page #49 -------------------------------------------------------------------------- ________________ -ROGRECRECORRECROGROGRAM तेसिं नमामि पयओ साहगं गुणसहस्तकलियाणं । जेसि मुहोउ निचं सचं अमयंव पजरए ॥३८॥ तेषां साधूनां नमामीति क्रिया, 'प्रयतः' प्रयत्नवान् गुणा-मूलगुणउत्तरगुणलक्षणास्तेषां सहस्राणि-अष्टादशशीलांगसहस्रलक्षणानि तैः कलितानां-तैः समन्वितानां, तेषां मुखाद्-वाद् नित्यं ' सदा सत्यं चतुर्विध वा अमृतमिव आहादकत्वात 'पजरइ' ति निर्गच्छतीति भावनीयमिति गाथार्थः । उक्तं मृषावादव द्वितीयं नवप्रकारं, साम्प्रतं अदत्तादानं तृतीयाणुव्रतं नवभेदमाह, तत्र प्रथमद्वारमाहसामीजीवादत्त तित्थयरेणं तहेव गुरुएहिं । एयस्स उ जा विरई होइ अदत्ते सरूवं तु ॥३९॥ स्वामिना यद्वस्तु हिरण्यादिकमात्भी न दतं तदृष्टिवंचनादिना गृहोतभदत्तादानं, जीवादत्तं तु यत् सचित्तं पश्वादि यदि मारणाय कस्यचित दत्तं, तेनात्मीयाः प्राणा मारणाय येन न दत्ताः, सर्वस्व प्राणपियवाद, तज्जीवादत्तमागमे पठितम्, उक्तं च-" जेसिं च ते सरीरा अविदिना तेहिं जीवेटिं" तीर्थकरादत्तं नाम यदाधाकादि स्वामिना दीयमानमपि तीर्थकरेणाननुज्ञातत्वात्तददत्तादानं, तथा शुद्धमपि यद् गुरुणाऽननुज्ञातं गृहते भुज्यते वा तद् गुर्वदत्तादानं, उक्तं चागमे-"सत्तविहालोयविवजिए भुंजमाणस्स तेणया होइ” एतस्थादत्तादानस्य या विरतिः निवृत्तिः भवति' जायते, अदत्तादानस्थतत स्वरूपमिति गाथार्थः । भेदद्वारं द्वितीयमाहसचित्ताचित्तोभय दुपय चउप्पय तहेव अपयं च । जेण य चोरकारो विसओऽदत्तम्मि सो नेओ॥४०॥ सचितं गोमनुष्यधान्यादिकं अचितं मणीसुवर्णादिकं मिधे सोपस्कारावअलंकृतमनुज कंवलोकृतधान्यादि, तनवप्रकार Jan Education ! For Private Personel Use Only O rainelibrary.org Page #50 -------------------------------------------------------------------------- ________________ श्री नवपद प्रक०वृत्ती. ॥१८॥ अणुव्रतेषु | मृषावाद विरतिः अदत्तादान विरतिश्च माप अदत्तादानं भेदतो, येन चारशब्दः लोके प्रवत्तते स 'विषयः' गोचरः श्रावकस्याणुव्रतविषयो ज्ञेयः-ज्ञातव्य इति गाथार्थः ॥ तृतीयद्वारमाहगुणहाणयंमि तह परिणयमि जीवस्स कुगइभीयस्स । वयगहपरिणामो चिय होइ दुढं तिवसस्स ॥४१॥ 'गुणस्थानके ' देशविरतिलक्षणे 'तथा परिणते' सम्यक्त्वलाभात् पल्योपमानां भावतः पृथक्त्वभागस्थितिमात्र क्षपिते 'जीवस्थ' आत्मनः 'कुगतिभीतस्य' अविरतिमूलकम्बंधभीरोः 'व्रतग्रहणपरिणामः' अदत्तादानवतग्रहणाध्यवसायो 'भवति' जायते ' दृढम् ' अत्यर्थ 'तीव्रश्राद्धस्य' उत्कटनिजाध्यवसायस्येति गाथार्थः ।। दोपद्वारमाह-- जे पुण करंति विरइं अदिन्नदाणस्स नेह लोभिल्ला । ते मोडयविजया इव चोरा पावंति दुक्खाई॥४२॥ ये पुनः कुति 'विरतिं' निवृत्ति 'अदत्तादानस्य' चौयरूपस्य नेति वत्तते, इह लोके-मनुष्यलोके 'लोभिल्ला' चतुर्थकषायलोभवंतः ते पुरुषा मंडिकचौरवत् विजयचौरवद्वा प्रामुवंति 'दुःखानि' शूलारोपणोद्वन्धनाद्यनेकाकाराणीति गाथार्थः ॥ व्यासार्थः कथानकगम्यस्तचेदम् उज्जयिन्यां नगर्या जितशत्रू राजा, अचलः सार्थवाहः, मूलदेवो धूर्तः द्यूतकारः, देवदत्ता गणिका, सच मूलदेवस्थानुरक्ता, अचलसार्थवाहोऽपि देवदत्तायामेवानुरक्तः, प्रभूतं द्रविणजातं प्रयच्छतीति वाइकाया (कुहिन्या) वल्लभः, अन्यदा देवदत्तायाः कुट्टिन्याश्च विवादः संजातः, देवदत्ताया मूलदेवो गुणवान् वाइकाया उदारवृत्तित्वादचलो गुणवान् , उक्तंच-"अपात्रे रमते नारी, धारा वपति माधवः । नीचमाश्रयते लक्ष्मीः, विद्वान् प्रायेण निद्धनः॥१॥" तया गुणागुणपरीक्षार्थ दासचेडी प्रेषिता इक्षुभक्षणेच्छा SHORॐ | ॥१८॥ Jain Education For Private Personel Use Only jainelibrary.org Page #51 -------------------------------------------------------------------------- ________________ कथनद्वारेण योरपि, ततः सार्थवाहेन शकटमिक्षुभृतमनुग्रहं मन्यमानेन प्रेषितं, देवदत्तया कृष्णं मुखं कृतं, मूलदेवेन द्यूतमध्यात् कपईकान् दश गृहीत्वा कपर्दकद्वयेनेक्षुयष्टिं शरावद्वयं चतुर्जातकं चोद्धरितशेषैः गृहीखा भक्षयोग्याः कृत्वा प्रेषिताः, ततः हृष्टमुखा देवदत्ता, वाइकायाः कथितं-यथा पुरुषविशेवं पश्य, पुरुषविशेषो बुद्धिरूपः, यथाई हस्तिन्यचलेन कृतान तथा, वाइका मूलदेवस्थ छिद्राण्यलभमाना अचलेन सार्थवाहेन सार्द्ध कपट कृतवती, यथा भार्टि परिपूगां दत्त्वा ग्रामगमनकारणं ज्ञापयित्वा पुनरागमनं करिष्यसि, (तदा मूलदेव आगमनेनापराद्धो भविष्यति, स तथा कृत्वा गतः ) ततो देवदत्ताया मूलदेवं प्रत्याहानबुद्धिः संपन्ना, आगतश्च सः, वाइकया सार्थवाहस्थ ज्ञापितमागतः, तत्क्षणेन मूलदेवश्च पर्यकाधस्तात् स्थितः, ज्ञापित वाइकया, ततः स्नानव्याजेनोदकाद्रीकृतः केशैहोत्वा गलिकां निधाय पश्चान् मुक्तो, निर्गतो नगराद, अपमानितश्चिन्तयामास-कोऽर्थ प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तं गताः, स्त्रीभिः कस्य न खंडितं भुवि मनः को नाम राज्ञां प्रियः ? । कः कालस्य न गोचरान्तरगतः कोऽर्थी गतो गौरवं; को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान् ? ॥१॥" ततः प्रवृत्तो गंतु, गच्छतश्च टत्क सद्धड-2 सहायस्थ प्रहरद्वये भोजनवेलायां सक्तुपोटलिकां गृहीत्वा जलाशयं गतः, मूलदेवस्त्वाशया दिनत्रयं गतः तेन सह, पृथक् भवनवेलायां मूलदेवेनोक्तः-दक्ष ! यथा मम राज्यलाभे त्वयाऽऽगतव्यं, भणित्वा ग्रामं प्रविष्टो भोजनाय, यावदेकस्मिन् गृहे कुल्माषान् लब्ध्वा निगतो, मासोपवासी साधुरभिमुखो ग्रामं प्रवेष्टुकामो दृष्टः, चिंतितं चानेन, यथा कुल्माषदानेनाप्यहं पुण्योपार्जनं करोमि इति सम्पधार्य दत्तं, पठितं च-"धन्नाणं खु नराणं कुम्मासा हुंति साहुपारणए" तिस्रो वाराः, ततो देवतया तद्गुणोपार्जितया उक्तं-यथा अर्द्धन गाथाया याचस्व, तेन चोक्तं 'गणिया च देवदत्ता दंतिसहस्सं च रजं च "देवतयोक्तम्-अचिराद Jain Education For Private Personel Use Only ( A njainelibrary.org Page #52 -------------------------------------------------------------------------- ________________ श्री नवपद प्रक०वृत्ती अणुव्रतेषु अदत्तादान विरतिः ॥१९॥ RECRORSC-SACRORECAS भविष्यति, ततो रजन्यां कार्पटिकमठे सुप्तेन स्वप्नः पश्चिमयामे दृष्टो, यथाऽऽदित्यः सहस्ररश्मिः मम मुखे प्रविष्टः, तत्क्षणाद्विबुद्धश्च, कार्पटिकेनाप्ये केनैवंभूतं दृष्ट, तेन च कार्पटिकानामग्रतो जल्पितं, तैश्च गूडवृतसमन्वितमण्डकलाभो निर्दिष्टः लब्धश्च गृहाच्छादेन, मूलदेवस्तु धर्मकथया स्थित्वा प्रभाते आरामं गत्वा पुष्पाण्युञ्चित्योपाध्यायसमीपं प्राप्य पुष्पाणि समर्प्य स्वप्न कथितवान् , तेन च स्वप्नस्य निर्णयं हृदये संस्थाप्य प्रथमं दुहितुविवाहकर्म कृतं, पश्चाद्राज्यलाभो निकटवर्ती स्वप्नफलमाख्यातं, बेन्नातट नगरं प्राप्तः, चोरिकया प्रविष्टः, क्षेत्रद्वारे गृहीतः, वध्यभूमि रासभारोपितः शरावमालालंकृतो नीयमानोऽस्ति, अपुत्रराजमरणे हत्स्यादिपंचदिव्याधिवासनं महत्तमादिभिश्च तत्रैव नगरे कृतं, हस्त्यादिभिः देवतालंकृतैः दिव्यैः स एव मूलदेवो राजा कृतोऽऽभिषिक्तः कलशादिभिश्च, हस्तिस्कन्धारूढश्च राजा नगरे प्रवेशितः, मंत्र्यादिभिः समन्वितो मण्डलाधिपः संजातः, पूर्वमित्रं च वर्तिनीसहायः टत्कसद्धडः समागतः, ग्रामदानं कृत्वाऽदर्शन्यादिष्टः, कालेन गच्छता अचलसार्थवाहः | सुंकचोरिकापराधेन गृहीत्वाऽऽनीतो, मूलदेवेन चाचलसार्थवाहः परिज्ञातः, मम पाणदाता त्वं, मूलदेवोऽहं, ततः सुतरां भीतः आश्वासितश्च, वस्त्राभरणादि ताम्बूलादि दत्त्वा प्रेषितः, चिन्ततं च मूलदेवेन-'भुञ्जउ जं वा तं वा निवसिज्जउ पट्टणे व रत्ने वा । इटेण जत्य जोगो तं चिय रज्जं किमन्नेणं? ॥१॥" इष्टा च मे देवदत्ता, तत उज्जयिनीराज्ञस्तदर्थ प्रेषिताः पुरुषाः, दानसन्मानादिकं दौकयित्वा आनायिता, अन्यदा तन्नगरे चौरैरुपद्रवो नित्यं गृहेषु क्रियते, न चारक्षिफपुरुषैश्चौरः प्राप्यते, ततः स स्वयमेव मूलदेवराजा चारगवेषणाथे निर्गतो यावन्न लब्धः, ततो रजन्यां छात्रमध्ये कर्पटिकानां मध्ये सुप्तोऽत्रान्तरे मंडिकाभिधानचौरः उपानद्गुढपाद आगतस्तेन च स एव द्वारपात्र उत्थापितः, एहि ईश्वरं करोमि, मूलदेवश्च प्रस्थितः तेन सह, ॥१९॥ H Jan Education For Private Personal Use Only How.jainelibrary.org Page #53 -------------------------------------------------------------------------- ________________ Jain Education यावदीश्वर द्रविणजातं क्षात्रद्वारे निष्कासितमासीत् तन्मस्तके मूलदेवस्य दत्त्वा स्वयं पृष्ठतः खड्गव्यग्रकरः चलितो नगराद् बहिर्व्यवस्थितभूमिगृहाभिमुखं, उद्घाटितं भूमिद्वारं प्रविष्टश्च तत्रैकाकिन्येका बालिका, तस्था आज्ञा दत्ता यथा माघूर्णिकस्य पादप्रक्षालनं कुरु, कूपतटे उपवेशितः, पादशैौचं कुर्वन्त्या अनुरागः संजातः, संज्ञितश्च तथा नश्य, स च मरणभयभीतो नष्टः, तस्य च शिलोद्घाटनवेलायां हाहारवः कृतः गतो गतः पुरुषो यावद् खड्गं गृहीत्वा चलितः, नगरसमीपे निकटवर्त्तिनि चौरे निलु के स्तम्भान्तरे खड्गेन द्विधाकृतो स्तम्भः अन्धकारे, खरितं त्वरितं भूमिगृहाभिमुखं चैौरो गतो, मूलदेवोऽपि राजभवनं प्राप्तः, चिंतितं च- ईदृशोऽनेकव्यायामयुक्तः कथमारक्षिकैः प्राप्यते ?, प्रभातसमये मंडिकचौर : हट्टमार्गव्यस्थितो गृहीतलकुटिरर्द्धमुखोद्घाटः सूचिकर्म्म कुर्वन् दृष्टः परिज्ञातथ मूलदेवेन, रजन्यां दीपेन तस्य मुखस्य दृढत्वात्, राजकुलमागतेन पुरुषाः प्रेषिताः, तैवानीतो, विजनं कृत्वा रजनीकृतान्तं पृष्टः, सा च कन्यका किं तव भवति ?, तेनोक्तं-मम भगिनी, मूलदेवेनोक्तंमम दीयतां, दत्ता तस्मै, स मण्डिकः महत्तमपदे स्थापितः, सर्वाधिकारी कृतः, भाण्डागारादिप्रयोजनं सर्व मंडिकस्य समर्पितं, उपचारेण गृहीत्वा सर्व द्रव्यं तस्य सम्बन्धि क्षयं नीतं, पश्चान्निर्द्रव्यं ज्ञात्वा अनेकयातनाभिः पंचत्वं नीतः, विस्तरार्थ उत्तराध्ययनचतुर्थाद संस्कृताध्ययनादव सेयः । एवं विजयचारकथानकं । चंवायां नगधीं अनेकतालोद्घाटनी अवस्त्रापिनीचौरविद्यायुक्तो विजयतस्कर आसीत्, तेन च कचिदीश्वरस्य गृहे दुःखारो हे मासादे क्षत्रं दत्तं पद्माकारं, संरक्षितं च, गृहे गला प्रभास्नान विलेपन पुष्पताम्बूलाभरणत्र त्रालंकृत स्तथैव जनसमूहे सपुत्रस्तत्रैव समायातः, क्षत्रं पत्राकारं लघुद्वारं दुरारोहे प्रासादे दृष्ट्वा पुनः पुनरात्मीय शरीरं परिभालयति पुत्रमुखादि, आरक्षिक पुरुषैरिंगिताकारैर्गृहीतः, पश्चाद् वाह्वोर्बद्ध्वा वध्यभूमिं नीत्वा अनेकया jainelibrary.org Page #54 -------------------------------------------------------------------------- ________________ श्रीनवपद प्रक०वृत्ती. ॥२०॥ अणुव्रतेषु | अदत्तादान विरतिः GANGACANCICALCANORAMGANGABG तनाभिः कदर्थयित्वा दशविधपाणेभ्यः पृथक्कृतः । इत्यायनेके दोषा अदत्तादाने इति गाथार्थः । गुणद्वारं पंचममाहपरदवहरणविरया गुणवंता पडिमसंठिय सुसीला । इहपरलोए सुहकित्तिभायणं नागदत्तोब ॥४३॥ ___ 'परद्रव्यहरणविरताः ' परद्रव्यहरणात् निवृत्ताः ‘गुणवंतो' देशविरताः 'प्रतिमासंस्थिताः' दर्शन दिप्रतिमायुक्ताः 'सुशीलाः' शोभनशीलवंतः इहपरलोकयोः सुखं कीतिः पुण्यादिलक्षणा तयोर्भाजनं-तयोः स्थानं नागदत्तवणिगवदिति दृष्टान्त इति गाथासमासार्थः । भावार्थः कथानकगम्यस्तचेदं वाणारस्यां नगर्या जितशत्रो राज्ञोक्यस्यः धनदत्तनामा सार्थवाहः श्रावकः, तस्य धनश्रीः श्राविका भार्या, तयोः पुत्रो द्विसप्तातकलान्वितो नागदत्तनामा, बालभाव एव पित्रादिभिः साधुसमीपं नीत्वा सम्यग्दर्शनपूर्वकाण्यणुव्रतानि ग्राहितः, अन्यदा वयस्यपरिवृतेन उद्यानवनगतजिनभवनाविष्टा कन्यका ददृशे पत्रच्छेदं कुर्वाणा, तेन च सन्निहिताः पुरुषाः पृष्टाः-कस्येयं कन्यका जिनप्रतिमानां पूजनं करोति, तैश्च कथितं यथा अत्रैव प्रियमित्रसार्थवाइस्य नागश्रीभार्या, दुहिता नागवध नाम दारिका, विज्ञानगुणयुक्ता रतिरूपा तव योग्या, ततो नागदत्तेनोक्तं-न मया रागवशेन पृष्टं, मया पत्रच्छेदविज्ञानकुतुहलेन पृष्ट, अहं प्रवजितुकामः, सा च कन्या नागदत्तरूपे तीव मूछिता, सखीजनेन तदभिप्रायं ज्ञात्वा जनन्यास्तदभिप्रायः कथितः, तथापि प्रियमित्रसार्थवाहस्थ, तेन च धनदत्तसार्थवाहो याचितः, तेन चोत्तरं दत्तं-पृच्छामि नागदत्तं, ततः कथितः सर्वोऽपि वृत्तान्तः, इतश्च सा कन्यका गृहानिर्गच्छन्ती दृष्टा नगरारक्षिकवमुदत्तेन, साभिलाषश्च संजातो, द्रव्यमूल्येनापि तेन स्वयमेव याचिता, प्रियमित्रेण चोक्तं-दत्ता नागदत्तस्थ, सच छिद्रान्वेषी संजातो, मारयित्वापि नागदत्तं मया परिणेतव्या। अथान्यदा राज्ञोऽश्ववा ॥ २० ॥ Jain Education For Private & Personel Use Only X w .jainelibrary.org Page #55 -------------------------------------------------------------------------- ________________ हनिकागतस्याप्रतिवेगेनाश्वस्य धावतः कुंडलं कर्णात् पतितं, तथाऽऽगतेन राजकुले निरूपित, यावत् कर्णकुंडलं नास्ति, ततः कथितं वसुदत्तस्य, यथा न कुंडलं गवेषय, अन्यदा नागदत्त उद्याने अमीदिने पौषधार्थ गंतुं प्रवृत्तो यावदपथे जिनगृहस्योद्योतितदिगंतराल कुंडलं पश्यति, ततो निवृतोऽसौ, तेन चारक्षकेन वमुदत्तेन दृष्टः, किं प्रयोजनं निवत्तते यावद् दृष्ट कुंडलं गृहीतं च, सचोद्याने प्रतिमास्थितोऽन्यप्रदेशे, तेन चारक्षिकेन सकुंडलो बध्ध्वा पुरुषैः राजकुलं नीतो, दर्शितश्च द्रोहकारी, तेन च वध्य आज्ञापितः, पटहकश्च दापितः, स्वकीयकर्मभिर्वध्यभूमि नीयते, सबलाहाहारवः कृतः, नास्ति दोषगन्धोऽप्यस्य, किंचिहै द्वैरिकमारक्षिकवसुदत्तस्यं, स च नीयमानो गृहानिर्गतया नागवमुदारिकया वध्यमण्डनसमन्विता दृष्टः, रुदितं च हृदयमध्ये, नाग दत्तेन च दृष्टा हारं उरःस्थं सिंचंती अश्रुभिः,तेन चिन्तितं यदि मुंचेयमुपसर्गात्ततः कंचित् कालं अन या सह भोगलक्ष्मीमनुभूय प्रवज्यां गृहीष्ये, अन्यथा सागारं भक्तपानमत्याख्यानं गृहीतं मयेति, नागवमुदारिका च गृहाचैत्ये गला कायोत्सर्गस्था संजाता चिंतित च-नागदत्तश्रावकस्य देवता सान्निध्यं करोतु, तया च-कथितः सोऽप्यारक्षिकत्तान्तः राज्ञे, राज्ञा च नागदत्तो हस्तिस्कन्धारोपितः वाणारसीनगरोत्रिकचतुष्कादिषु महाविभूत्या भ्रमगं कारयित्वा स्वगृहं प्रवेशितः, वसुदत्तश्च द्रव्यापहारं कृत्वा निर्विषय आज्ञापितः, प्रियमित्रसार्थवाहेन धनदत्तसमोपमागत्य नागदत्तस्थाग्रतो देवताराधनादिः सोऽपि वृत्तान्तो नागसंबंधो कथितः, ततस्तुष्टो नागदत्तो येन कारणेन मम देवतायाः सांनिधं दत्तं, पश्चात् प्रतिपनं विवाहादिकं पितुर्वचनं, वृत्तविवाहश्च कामभोगान् देवलापशान् भुषा निर्वग्ण हामभोगोनियमावोवा मुस्विताऽऽचार्यसनोपे वगः संहतो, नागवः महत्तासमीपे साध्वी संजाता, कालेन ज्ञानमधोत्यालोचनामहावतारोपणभक्तपत्याख्यानाराधनादि कृत्वा सुरलाकं गताविति ॥ यतनाद्वारं षष्ठमाह Jain Education A ll 8 H ainelibrary.org Page #56 -------------------------------------------------------------------------- ________________ श्रीनवपद प्रकवृत्ती अणुव्रतेषु अदत्तादान विरतिः ॥२१॥ उचियकलं जाणेजसु धरिमे मेए कलंतराइसु य । पडियस्स य गहणम्मी जयणा सव्वत्थ कायवा ॥४४॥ ___ उचितकला अष्टगुणलाभादिलक्षणा तां जानीयात्, क ?-धरिमे-गुडादौ मेये-धान्यादी 'कलंतराइसु य' पंचशतकलाभादिलक्षणा, पतितस्य च-नष्टस्य च 'ग्रहणे' स्वीकरणे 'यतना' अल्पदोषबहुगुणलक्षणा, उक्तंच-"अप्पेण बहुमेसेज्जा, एवं पंडियलक्खणं । सव्वासु पडिसेवामुं, एवं अत्थपयं विऊ ॥१॥" इति वचनात् , 'सर्वत्र' क्रयविक्रयादौ 'कर्तव्या' विधेया इति गाथासंक्षेपार्थः । साम्पतमतिचारद्वारमाहतेनाहडं च तकरपओग कूडतुल कुडमाणं च । तप्पडिस्वं च विरुद्धरजगमणं च वजिजा ॥४५॥ स्तेनाः-चौरास्तैश्च प्रहृत्यानीतं किंचित् कुंकुमादि समद्धितमिति गृह्णतोऽतिचारः, तस्करप्रयोगोऽनेन प्रयोगेन क्षत्रादि दीयतेऽनेन प्रयोगेन तुलोद्धरणादिना द्रव्याजन तेषां वा योगोदहनादि स्थगनं वा, कूटतुलकूटमानं च अधिकया गृह्णाति न्यूनया ददाति, स्वकीयपरकीयया वा, तत्प्रतिरूपकं नाम घृते वसादिप्रक्षेपादिलक्षणं, विरुद्धराज्यातिक्रमः-विरुद्धनृपयोः राज्ये परस्परंगमनादिके निषिद्धे लोभाभिभूतो गमनागमनं करोति तेन चातिचारो 'वजयेत्' परिहरेदिति गाथार्थः । भंगद्वारमाहजो चिंतेइ अदिन्नं गिण्हेमि पयंपए तहा गिण्हे । अइयारेसु य वइ पुणो पुणो तस्स भंगो वा ॥ ४६॥ यः कश्चिचिंतयति-अदत्तं स्वामिना 'गृहणामि' स्वीकरोमि, प्रजल्पेदेवं वाचा, तथा गृह्णाति, एवं 'अतिचारेषु' खंडनारूपेषु वर्तते, द्विच्यादिवारां पुनः पुनः तस्य भंगोऽत्र तस्य जीवस्य, भंगः-सर्वाभावलक्षणोऽत्र-अदत्तादानव्रतविषये जायत इति गाथार्थः ॥ भावनाद्वारमाह 1॥२१॥ Jain Education For Private & Personel Use Only How.jainelibrary.org Page #57 -------------------------------------------------------------------------- ________________ Jain Education In जे दंतसोहणं पि व्हिति अदिण्णयं न य मुणिंदा । तेसिं नमामि पयओ निरभिस्संगाण गुत्ताणं ॥ ४७ ॥ ये साधवदन्तशोधनाद्यपि, हुर्वाक्यालंकारे, गृह्णन्त्यदतं स्वामिनेति गम्यते, अपिशब्दाद् भस्मगोमयादि, नैव 'मुनीन्द्राः ' मुनीनां-यतिनामिन्द्राः - प्रधानयतयो, न तु द्रव्ययतयः, तेषां नौमि 'प्रयतः ' प्रयत्नवान् मनोवाक्कायैनिरभिष्वङ्गाणां द्रव्यादिषु प्रतिबंधरहितानां, गुप्तानां मनोवाक्कायगुप्तिभिर्गुप्तानामित्यर्थः उक्तं नवभेदमदत्तादानमनुत्रतं तृतीयं साप्रतं चतुर्थमाह-तत्रापि प्रथमं द्वारं, अठ्ठारसहा बंभ नवगुत्तोपंच भावणासहिये । कामच उवोसरहिये दसहा वा अडहा वावि ।। ४८ ।। 'अष्टादशधा ब्रह्म' औदारिकं यागात्रककरणात्रेग नवमे वैक्रियमपि नवभेदमनेनैव प्रकारेण नव गुप्तवा वृत्तिकल्पाः वसत्यादयः, 'पंचभावनासन' पंचानां महात्रतानां पंविशतिमा पंच, ताथ खोअवयवानवलोकनादयः, आचारांग भावनाध्ययने विस्तल, कामः चतुर्विंशतिभेदः समाप्ताः तत्र संपाप्त देशवा आलिंगनचुम्वनादिलक्षणः, अर्जनातः चिंतनादिः दशनकारः, दशपैकालिकम्मी कामाध्यवते विशेषः, दशवा हस्तकर्मादिलक्षणो गन्धहस्ततखार्थसंग्रहे, अनुधा-स्मरगं कोर्तनं केलिः, षगं गुद्यभाषणम् । संकल्पोऽध्यवसायथ क्रिपानिटत्तिरेव च ॥ १ ॥ एतन् मैथुननष्टाङ्गं प्रवदन्ति मनीषिणः । विवरांत ब्रह्मवमेतदेवा ॥ २ ॥ मित्यादिरूपो लोकप्रसिद्धः, एवमाश्रनेकमकारं स्वरूपं ज्ञात्वा व्रतग्रहणं विधेयमिति गाथार्थः ॥ द्वितो द्वारमाहओरालियं च दिवं तिरियं माणुस्सर्व पुणो दुविहं । माणुस सदाराई काए सयकारणाईहिं ॥ ४९ ॥ jainelibrary.org Page #58 -------------------------------------------------------------------------- ________________ श्रीनवपद प्रक०वृत्तो. अणुव्रतेषु अदत्तादान मथुनयो ॥२२॥ विरतिः मैथुनं हि औदारिकवैक्रियभेदात् द्विविधं, पुनः औदारिकं तिर्यगमनुष्यभेदाद् द्विप्रकारं, एडकगवोष्टमहिषीसंबंधि तिर्यगुदभवं, मानुष्यकं स्वदारपरदारश्यादिसमुद्भवं. तदपि करणकारणानुमत्यादभिरिति गाथार्थः ॥ तृतीयद्वारमाह दुविहं तिविहेण विउचियं तु एगविहतिविह तिरियम्मि । मणुयं चरिमे भंगे पञ्चक्खाणं चउत्थवए ॥५०॥ द्विविधं त्रिविधेनानुमतिरहित, श्रावकाणामनुमतेः प्रतिषेधाभावात् सामान्येन, वैक्रिय देवीविषयमनेन भग केन संभवतीति, एकविधत्रिविधभंगकेन तिर्यविषयं, कारणानुमतिभ्यां तियविषयस्य मैथुनस्य सम्भवात् गोअजाघोटिकादीनां वृषभादिप्रदानप्रकारेण, मनुष्यस्त्रीविषयमेकविधैकविधेन-कायेन स्वयंकरणलक्षणेन च चरमभंगकेन, शेषा न तु अष्टापि व्यहाः, चतुर्थव ते प्रत्यारव्यानं कर्तव्यमिति गाथार्थः ॥ चतुर्थद्वारमाहगिरिन घरे तिनि वयंसियाउ दो जमलगा वणिसुया य । परलोए नपुंसत्तं दोहग्गं चेव दोसा य ॥१॥ गिरिनयरपत्तने तिस्रो 'वयस्याः ' मित्रभावसम्पन्नाः उदग्रयौवनाः प्रथमप्रसवने उज्जयन्तपर्वते चै यवन्दनाथ गच्छन्त्यचौरंगहीखा परकूले विक्रीता वेश्यानां हस्ते, तत्र ताः प्रसिद्धनामानो वैश्यागुणैयुक्ताः शंगाराकारसंपन्ना वेश्याः संजाता. ताभिः स्वपुत्रा गिरिनगरे बालभावे त्यक्ताः, कालेन यौवनं प्राप्ताः, वाणिज्येन परकूलं गताः, विकालवेलायां तासां मातृणां तैर्भाटिदत्ता, द्वाभ्यामकार्याचरणं कृतं मातृभ्यां सह, एकश्च कुलदेवतया गोवत्सरूपेण मानुषभाषया प्रतिबोधितो गतो गृहे वेश्यायाः, उपविष्टः, तेन च सा पृष्टा-कुतः वं? सा चाह-" सरिह नरिंदह रिसिगणह वरकामिणि कमलाह । उग्गम जे पुच्छति बहु को कुसलत्तण ताह ? ॥१॥" एवमेतत्, तथापि मम कौतुकं, ततस्तया रुदन्त्या सर्वोऽपि वृत्तान्तः कथितः, तेनोक्तम्-अस्माक || २२ Jain Education in For Private Personel Use Only W w .jainelibrary.org Page #59 -------------------------------------------------------------------------- ________________ यूयं मातरः, प्रभातसमये द्रव्यदानेन मोचिताः सर्वाः, स्वनगरमानीताः । एते दोषा अनिवृत्तानामिति ॥ द्वितीयकथानकम् मथुरायां नगर्या कुबेरसेना गणिका प्रथमगर्भणातीव बाधिता, वैद्यस्य कथितं, तेनोक्तं-अयि युग्मगभदोषोऽयं, न रोगदोषोऽस्ति, मात्रा सा उक्ता-प्रसवकाले मा बाधा भविष्यति तस्मादौषधेन गालय, तया नेष्टं, ततः कालेन दारको दारिका च जाता इति, पुनर्जनन्योक्तं-दश रात्रीः परिपाल्य त्यक्ष्यामि, ततो मुद्राद्वयं कुबेरदत्तकुबेरदत्तानामकं घटयित्वा गलके वध्ध्वा मंजूषायां प्रक्षिप्य यमुनायां प्रवाहिते, प्रभातसमये सोरिकपुरे नदीतटस्थितेन श्रेष्टियेन मंजूषा आगच्छमाना उदकमध्ये दृष्टा, गृहीता च यावन्मध्ये बालकयुग्मं दृष्ट, एकेन दारको गृहीतो द्वितीयेन दारिका, यौवनप्राप्तयोविवाहधर्मः कृतः, यावद् द्यूतकाले मुद्रारत्नं संचारितम्, एकघटनारूपं दृष्ट्वा कुबेरदत्तस्य शंका संजाता, न मम अस्या उपरि भार्याबुद्धिः, गत्वा मातरं पृष्टवान्, तया शपथपूर्व कथितं, तेन चोक्तं-विरूपमाचरित, ते न वधूः पितृगृहं प्रेषिता,आत्मना मथुरायां व्यवहारबुद्धया गतः, तत्र सा कुबेरसेना गणिका स्वगृहे धृता, पुत्रोत्पत्तिश्च, कुबेरदत्ता तच्छुत्वा तिनी संजाता अवधिज्ञान चोत्पन्नं कालेन, दृष्टं च तदज्ञानविजृम्भितं पुत्रोत्पत्त्यादिकं, मथुरायामागता साध्वी, तयोः प्रतिबोधनार्थ वसति तत्रैव गृहे. गृहीत्वा बालकत्वं मम भ्राता भ्रातृव्यो भर्तृभ्राता पुत्रश्च, त्वदीयः पिता मम भ्राता पिता पुत्र भर्ता श्वशुरः, त्वदीया माता मम माता श्वश्रः स्वपत्नी भ्रातृजाया, विरुद्धवचोभिभण्यमानं श्र वा कुबेरदत्तो वैदिवा स्वरूपं पृष्टवान् , आर्थिकयापि सर्वोऽपि वृत्तान्तः जन्मप्रभृति कथितः, तयोः प्रतीतिरुत्पन्ना, अज्ञानविलसनमूढेन मयतचेष्टितं, निविणकामभोगः प्रत्रजितः, कुबेरसेना गणिका श्राविका संजाता ॥ तृतीयं कथानकं हस्तिनागपुरे महेश्वरः सार्थवाहो भार्या सगी मुक्त्वा प्रोषितः प्रमृता पुत्री, अनागमने मथुरायां च प्राग्भार्यया वीवाहिता, तथापि SECRUGANGACANCIALOCALCANOARDC Jain Education in For Private Personal Use Only A w.jainelibrary.org Page #60 -------------------------------------------------------------------------- ________________ श्री नवपद प्रक० वृत्तौ. ॥ २३ ॥ Jain Education न आगतो विदिग्यात्रायाः सार्थवाहः आगतच मथुरायां जामातृकगृहे वर्षाकाले भाण्डशाला संजाता दुहित्रा च सह सम्बन्धः संजातो, वर्षाकालार्इन गृहमागतः, पृष्टं च प्रस्तावे - किं तदा तवोत्पन्नं ? दारिकेति क विवाहिता?, मथुरायां ततः आनायिता, ततश्च सा पितरं दृष्टा विलक्षीभूता उद्बन्धनं कृत्वा प्राणत्यागं कृतवती, पिता पत्रजित इत्यनिर्वृत्तानां दोषाः । अथवाऽन्यदुदाहरणं गाथायामनुक्तं - एकस्मिन् ग्रामे नन्दकुलपुत्रस्य सुंदरी नाम माता, सा च दुष्टशीला, स च नन्दः स्वकीयभार्यया भण्यते, तत्र माता असती, स च तस्या वचनं न श्रद्धत्ते, अन्यदा सा सुंदरी देवकुलिकायां रजन्यामन्धकारे दुष्टशीलैः पुरुषैरुपभुज्य पचान्नन्दः तस्याः पुत्रः प्रेषितः, तेनाप्यासेविता, वस्त्रपरिवर्तनं चान्धकारे संजातं, प्रभातसमये च तया वस्त्रं श्वश्रसम्बन्धि दृष्ट्वोक्तं-हा दुष्टशील ! किमेतत्रं मातृसंबंधि त्वया गृहीतं ? ततस्तस्य प्रतीतिरुत्पन्ना, संवेगं गतो, अथ विषया विडम्बनाहेतवः, ततस्तथाविधाचार्यान्तिके प्रत्रजितः- “ सवाविय पवज्जा पायच्छितं भवंतरकडाणं । पावाणं कम्माणं ता एत्थं नत्थि दोसोत्ति ॥ १ ॥ " परलोके नपुंसकादयो दोषाः, उक्तं च- " यत्र यत्र भवोत्पन्नस्तत्र ( भवे भ्रान्तिः तत्र ) तत्र नपुंसकाः । जायंते नित्यदुःखार्त्ताः, परदाररतिप्रियाः ।। १ ।।” कपिलक्षुल्लकस्येवैकस्मिन् भवे वेदत्रयं, तथा दुर्भगत्वादयो दोषाः स्युः, उक्त च " मेहुणत्रयभंगंमी आसे पोसे तहेव करकम्मे । विहवा वंझा निंदू जोणीमूलं रुहिरवाहो ॥ १॥ त्ति, तदेव संस्पर्शसुख, सैव चान्ते विडम्बना । तासु च अन्यासु च स्त्रीषु, अथ वेश्यासु को गुणः ॥ १ ॥ इत्यादि भावयित्वा अल्पमाहैर्भाव्यमिति गाथार्थः ॥ गुणद्वारमाह परपुरिसवजगाओ इह परलोए य लहइ कल्लाणं । एत्थ सुभद्दा सीया महासई दोन्नि दिता ॥ ५२ ॥ अणुव्रतेषु मैथुन विरतिः ॥ २३ ॥ w.jainelibrary.org Page #61 -------------------------------------------------------------------------- ________________ २२RMCNCREAST ___परपुरुषवर्जनात् इहलोके-मनुष्यलोके च पुनः परलोके-अन्यजन्मनि 'लभते' प्रामोति कल्याणं' देवत्वादिसुखं, अत्र प्रस्तावे सुभद्राश्राविका सीतादेवी च महासती द्वौ दृष्टान्ताविति गाथा ऽक्षरार्थः । व्यासार्थः कथानकगम्यस्त वेदम् चम्पायां नगया सुभद्रा श्राविकाऽतीव सर्वज्ञशासनभावितान्तःकरणा मिथ्यादृष्टिना परिणीता, स च तदनुवृत्त्या श्रावकः संजातः सर्व तत् कुलं बुद्धभक्तं, तस्याः छिद्राणि अन्वेषयति, सुभद्रा च जिनभवनं गत्वा चैत्यादिपूजां कृत्वा धर्मश्रवणादि कृत्वा ततः आगच्छति, एतानि च मानुषाणि भर्तुः कथयंति, यथैषा दुष्टशोला चैत्यभवने साधुसमोपे तहत वेलां तिष्ठति, स च तद्वचो न श्रद्धत्ते, अन्पदा क्षपको भिक्षार्थमेकः प्रविष्टः तद्गेहं, अक्ष्णोः कणुकप्रवेश दृष्ट्वा तया च जिया निष्कासितं, तिलको ललाटे लग्नः साधोः, ताभिश्च तद् भदर्शिी, ततः पतनुरागोऽसौ संजातो विपरिणतश्च, 'बलपानिन्द्रियग्रामः पंडितोऽप्यत्र मुद्यति' इति वचनात, तया च ज्ञाता भतिकरः सोऽपि, चिलिच दर्शनलाघवेन महोडाहः, ततः स्थिता अभोजनेन रात्रा शासनदेवताऽऽराधनाये कायोत्सर्गणा गतथा देवतया कायां यथा चंपानारद्वाराणि त्वचा चालनीकृतोदकेन लोकसमन्वितया उदघाटनोयानि, ततः शासनोन्नतिभविष्यति, इति भणित्वा गता, प्रभातसमये नगरद्वाराणि विघहितानि नोदघटते लोकैः, तता वचनमाकाशे संजातं-या सतो चालनोकृतोदकेन स्वगृहान्नित्य प्लापयिष्यति सा उदघाटविष्यति यावत् सर्वाभिः खीभिः स्वगृहे चालनीकृतोदके परीक्षा कृता, तदा मुभद्रया भरात्मो सामर्थ दर्शिी, नन्दियोपश्च कृतो, गता पूर्वद्वारे उद्घाटितं नमस्कारं पठित्वा, दक्षिण पश्चिमं च, तत उत्तरद्वारे गवा आत्मसांनिध दशयित्वातं-या मया सदृशो सा उद्घाटविष्यति, सर्वासां ननन्द्रादीनां मपीकूर्चको दत्तः, तदद्यापि तद् द्वारं तथैव स्थितमिति, अहो सर्वज्ञशासनप्रभाव इति लोके प्रभावना कृतेति॥ Jan Education For Private sPersonal use Only jainelibrary.org Page #62 -------------------------------------------------------------------------- ________________ श्रीनवपद प्रक० वृत्ती. ॥ २४ ॥ Jain Education In अथवा सीतादेवी रामदेवस्य भार्यां रावणप्रतिवासुदेवेन नीतोदाहरणं, पद्मचरिते विस्तरः, कत्थ ( एवं ) श्रावकस्य गुणे उदाहरणं । यतनाद्वारं पष्ठमाह छन्नैगदंसणे फासणे य गोमुत्तगहण कुस्तुमिणे । जयणा सवत्थ करे इंदियअवलोयणे य तहा ॥ ५३ ॥ 'छन्नंग' ति नाभेरधोदशेने स्पर्श च गोमूत्रग्रहणं, योनिम हनेन ग्रहणं. कुस्त्रमं-भोगभुजनलक्षणं, उद्रेकात्, यतना सवत्र कुर्यात् स्त्रीणामङ्गमङ्गनिरीक्षणं प्रति इन्द्रियायवलोकन सरागदृष्टया परित्यजेदिति संटक इति गाथार्थः । अतिचारद्वारमाह परदारवणि पंच होति तिन्नि उ सदारतुडे । इत्थीए तिन्नि पंच व भंगविगेहि अइयारा ॥ ५४ ॥ 'परदारवर्जिन: ' परकलत्रत्यागिनः पंचाप्यतिचारा भवति, त्रयः स्वदारसन्तोषिणः, अनंगक्रीडा परविवाह करणं कामभोगतीत्राभिनिवेशथ, इत्वरपरिगृहीतापरिगृहीतागमने तु भङ्गः, स्त्रीणां तु त्रयोऽतिचाराः पंच वा, भंगविकल्पैरतिचाराः संभवतीति, विस्तराऽणुव्रतविधाविति । अष्टमं द्वारमाह इत्थी पुरिसेण समं विसयपसंग करेइ दप्पेणं । तइया भंगो जायइ अइयारो अन्ना होइ ॥ ५५ ॥ स्त्री पुरुषेण समं पुरुषो वा स्त्रिया सार्धं ' विषयप्रसंगं ' मैथुनसेवनं 'करोति' विदधाति ' दर्पेण' व्रतातिचारा' तया तस्मिन् काले 'भङ्गः ' सर्वव्रताभावलक्षणः ' जायते' उत्पद्यते, अतिचारोऽन्यथा - वलात्कारादिना समुकस्य भवतीति योगः इति गाथार्थः ॥ भावनाद्वारं नवममाह अट्ठारसहा बंभं जे समणा धारयति गुत्तिजुयं । बहुसावज्जं नाउं तेसिं पणमामि निचमहं ॥ ५६ ॥ अणुत्रतेषु मैथुन विरतिः ।।। २४ ॥ Page #63 -------------------------------------------------------------------------- ________________ 'अष्टादशधा ब्रह्म' अष्टादशभेदभिन्न प्रौदारिकादि ब्रह्मचर्य ये 'श्रमणा' यतपो 'धारयन्ति' अनुपालयंति |'गुप्सियुक्तं ' नवब्रह्मचर्यगुप्तिसमन्वितं 'बहुसावयं ज्ञात्वा' प्रभूतपाप विज्ञाय 'तेषां प्रणमाम्यहं' तेषां मुनीनां नमस्कारं करोमि 'नित्यं ' सदा-सबकालमिति गाथार्थः । उक्त मैथुनाल चतुर्ववते, साम्मा परिग्रहायचा नासेमार, तत्रापि प्रथमं द्वारंमुच्छा परिग्गहो इइ अइरित्त असुद्ध तह ममत्ते य । एयस्स उ जा विरई सरूवमेयं तु नाय ॥ २७॥ 'मूर्छा' गाद्धये-अतीव प्रतिबन्धः परिग्रहो भवतीति सम्बन्धः, अतिरिक्तः प्रमाणात् परिग्रहः, तथा ममत्वेन च | धनधान्यादिपरिग्रहः, एवंभूतस्य तु परिग्रहस्य या ' विरतिः ' निवृत्तिः, स्वरूप नेतत् परिग्रहस्पति गाथार्थः ॥ भेदद्वारमाहखेतं वत्थु हिरन्नं सुवन्नधणधन्नकुवियपरिमाणं । दुपयं चउपयपि य नवहा उ इमं वयं भणियं ।। ५८ ॥ क्षेत्रं-सेतुकेतादिलक्षणं, गृहादि वास्तु खातादिरूपं धवलगृहादि, हिरण्य-घटिताघटितरूप द्रम्मादि, मुवर्ग-कनकं, धनं-गणिमधरिममेयपारिच्छेद्यरूपं चतुर्विध धान्-शालिगोधमादिरूप, कुपितं-सोपस्कर पात्री करोटस्वादिलक्षगं, द्विपदं दासीकलत्रादि, चतुष्पदं-गवाश्वादिरूप, चशब्दः स्वगतानेकभेदसंमूचनाथः । नवधातु' लवभेदं लिद त्र-परिग्रहपरिमाणलक्षणं 'भणितम् ' उक्तं गणधरादिभिरिति गाथार्थः ॥ तृतीयद्वारमाहअत्थं अणथविसयं संतोसविवज्जियं कुगइमूलं । तप्परिमाणं नाउं कुणंति संसारभयभीया ॥ ५९॥ ____ अर्थ ' हिरण्यादि अनर्थविषय अपायकारित्वात्, ब्राह्मणदारकयोरिख, उदाहरणं, कथमेतत् ? कौशवर्द्धने Jain Education For Private Personel Use Only jainelibrary.org Page #64 -------------------------------------------------------------------------- ________________ श्रीनवपद प्रक०वृत्ती अणुव्रतेषु परिग्रह परिमाणम् ॥२५॥ & नगरे ब्राह्मणभीमपुत्री देवदेवशर्मारव्यौ दारिद्रयाभिभूतौ कौशाम्ब्यां प्राप्तौ. इतश्व राजदहितुः सौभाग्यसंदीपनकमेव उत्सवन कृत, तस्य च तस्मिन्नेव दिने उज्जमनं तत्र गधाला मोक्तिकादि प्रच्छन्नं ब्राह्मणानां समवयसां दातव्यं, तो च भोमसुतौ तपो, द्वयोः कच्चोलकपोरधो मौक्तिकसुवणादि कृत्वोपरि मूपकारादिकृतं ढौकितं तयोः, नदीतटे गत्वा पादशौचादिकं कृत्वा । भोतमारब्धौ, यावद् दृष्टमयः प्रधानद्रविगं, ततो द्वयोरपि मारणाध्यवसायः संजातो द्रव्यलोभेन, देवेन चिंतितम्-एनं लघुभ्रातरं मारयित्वा द्रव्यं गृह्णामि, देवशर्मगाप्येतदेव चिंतितं. ततस्तयोदयोरपि जल्पोऽभूदेतन् मौक्तिकदीनारादिकं निधानीकृत्य पुनरपि गच्छावा, निधानीकृत्य प्रस्थिती, यावदग्रतः कूपं दृष्ट्वाऽन्योऽन्यवधपरिणतयोद्देवेनोक्तं-कीदृशः कूपः, ? देवेन कूपे प्रक्षेप्तुमारब्धः, स च तस्य शरीरे लग्नो द्वावपि पतिता, ततः सर्पभावनोत्पत्रावासन्न प्रदेशे, तत्र स्थाने तयोर्महानागयोरतीव मूच्या भंडनं जातमतिकाधेन यावत् मृतौ मूपकभावेनापन्नो, तन्नि रस्त्याने मिलितयाः पुनरपि युद्धं संलग्न, ततोऽतिक्रोधामाती मृत्वा कलभभावेनोत्पन्नौ, कालेनागतेन युथेन सह तयोयोरपि युध्यमानयोलुब्धकः समायातः तथापि न नष्टौ तौ, शेषं प्रपलायितं यूथं, व्याधेन वाणेन विद्धौ, अामनिजरया मृता कर्माशुभं क्षपयित्वा कौशाम्ब्यां माधवाभिधानस्य ब्राह्मणस्य वसंतिनोभार्यायाः पुत्रत्वेनोत्पन्ना युग्मभावेन, ततस्तयो म कृतं रुदः महेश्वाश्व, तस्य च माधवस्य निधानासन्ने क्षेत्रं, तो चाष्टव तत्रागतो, परस्परं द्वयोरपि तस्य स्थानस्थोपपतीव मृच्छी, तथा कल कुरुतो राटिं कुरुतः पिट्टापिट्टि च, गृहे गती स्नेहेन तिष्ठतः, उग्रेजितः पिता ताभ्याम् । अन्यदा विमल पशाभिधानः मूरिवारमाभिधाना याने समयमृतः, तत्र सराजादिः पारजनपदः समायातः, संशयच्छेयाचार्य इति श्रुत्वा तत्राशाकद ताभिवानः श्रेष्ठा समावातः, तस्याशोकश्रीदुहिता, तां चातीवरूपादिगुण MOONSHUSHA***IHO G ॥ २५ ॥ an For Private Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Jain Education In K युक्तामप्यतीवाभरणालंकार विलेपन सुगंध पुष्पादिसमन्वितामपि न कश्चिन्नाम्नाप्यालपति, ततस्तेन तस्या दुर्भगः चकारणमतिशवज्ञानी पृष्टः, नोक-यथा प्रतिष्ठाने नगरे विमलाभिधानः श्रेष्ठि धनवानासीत्, तस्य धनश्रीभावो ऽनुरक्ता भक्ता सौन्दर्या विशेषगुणसमन्विता पुत्रभांडरहिता वन्ध्या, ततस्तासह पर्याय द्रव्यपरिक्षा श्रीमभिधानाद्वितीया भार्या परिणीता, धन मरणापाये चिंतयन्त्याः परिवाजिका आगता, तस्या उपचारं कृत्वोक्तवती-धनश्रिया (श्रीः) गृहान्निष्कासिता भवति तथा कुरु तथा तु विमल मोर्गे गच्छतोपरचा संकेतित्तथा सहजल्पित-अकल्ये धनश्रियाः पार्श्वममुकेन श्रेष्ठपुत्रेण प्रेषिता, विमलस्य तेन चापर्यालोच्यागत्य च पितृष्ट प्रेषिता, पुरुषार्थोक्ताः पितृगृह प्रवेश्याधातपादैर्निर्गतव्यं, चैव तदैव कृतं, "कुठे कुपरिज्ञातं कुश्रुतं कुपरीक्षितम् । पुरुषेग न कर्तव्यं, विमलेन कृतं यथा ॥ १॥" पित्रा धनश्रिया च देवताराधनं देवता चोक- अचिरात् जामातृकः तवानयनाय आगमिष्यति, तस्थाच श्रीप्रभाया महाज्वरेण ग्रस्तायाः पश्चात्तापः संजातः, ततः स्वजनप्रत्यक्ष विमलत्य च धनश्रीव्यतिकरः परिवाजिकाभणनलक्षणः सर्वोऽप्यात्मशुद्ध मरणकाले कथितः, ततो विमलेनात्मनिंदां कृत्वा सा श्राप्रभा श्लाघिता, यथा मरणकालेऽप्येतत् कर्मापर्यालोचितकरणं कथितं नैमित्तिकेन च afrier नास्मि तवे श्रीभावा मरणं ततो बलात् तैलमानीय मातुः समर्पितं, जंबैकदेशो मर्दितः, मनाक् गुणो चिविध-दूरस्था धनश्रीः, तदैव राजकुलादुपचारेण पंचाशयोजनगामिन्यो विलोभूतोऽदृष्टिः, ततः स्नानभोजन ताम्बूलाविलेपनादिना सन्मानितः, दिनं निरूपितं शोभनं दिनपंचकं श्वशुरगृहे स्थितवान, ततः श्रीमभां निष्काशयितुमारब्धः, ततः धनश्रियोक्तं मम भगि तः यथा वातज्वरः, ततो जीविताशा, विपछेन दिनेन वीरका आनीय दिनद्वयेन प्राप्तः धनोपितृ Page #66 -------------------------------------------------------------------------- ________________ श्रीनवपद प्रक०वृत्ती. अणुव्रतेषु परिग्रह परिमाणम् ॥२६॥ नीयं नास्यापराधगन्धोऽप्यस्ति, मदीयपूर्वकर्मविजृम्भितमेतदिति विधृता, ततो धनश्रीः प्रव्रज्योपत्थिता विधृता, सप्त वर्षाणि यावत्, महान्तं जिनाथतनं कारयामि द्रव्यविनियोगं च, ततः कालेन महादानजिनभवनाष्टाहिकापतिमायोग्यामरणसमलंकारादिषु प्रभूतं द्रविणजातमा(दि)जिनायतने दत्त्वा जोवानन्दाचार्यसमीपे भत्रजितो विभलः समायः अवज्यां कला श्रीनभा साधा ललिताङ्गकविमाने गता, विमलो धनश्रीब्रह्मलोके पंचम कल्पे गतो, श्रीपभा च तत् कर्मसावशे वेग सोधर्माच्युता हे अशोकदत श्रेष्टिन् । तव दुहिताऽशोकश्रीप्रभात्वेनोत्पन्ना, तस्य कर्मणो विपाकं दुर्भगत्त्रमनुभवति, ततस्तच्छुत्वा जातिस्मरणमुत्पभ, अंशुपातं कुर्वती विमलयशस आचार्यस्य पादयोः पतिता, प्रवज्यादानेन ममालाई कुरु, तेनोक्तं-वर्षपंचकायुद्ध गत्वा कपिणमस्तव भविष्यति, ततो भुक्तभोगा सती त्वं प्रवज्यायोग्या भविष्यसि, इतरया व्रतभंग एव तव, अस्मिन् प्रस्ताव माधवबामणेन पादपोनिपत्य पृष्टो विमल पशाः मूरिः-भगवन् ! किमत्र कारणं मम पुत्रयोः रुद्रमहेश्वरपोरत्र क्षेत्रेऽस्मिन् भदेशे वैरं परस्परं कलादि च, गृहगतयोस्तु लेहः, भगवता निधानादिकं मरणकारणं चातुर्भविकं सविस्तरं कथितं, ततस्तयोः ब्राह्मगदारकयोः जातिस्मरणेन पूर्वभवाः अफटीकृताः पादयोः पतिता आचार्यस्थ, निधानं निरूपितं, ततः सर्वषां प्रत्ययः संजातः, पितरमाच्छ पत्रांसहीत, माहेन्द्रकरपे हेल्प नौ इति ।अस्थ अणत्यविसयं संतोसविवजिथं कुगइमूलं । तप्परिमाणं ना कुणति संसारमयसोया १ अतोऽर्थमनर्थविषयं 'संतोसविजिय, सन्तोपसमन्विा तु दानोपभोगयुक्तं कर्मक्षपहेतुर्थशाहेनुध मातादेवि, कुगतिमूलं लोभनस्तानां गलकर्तादीनामतः 'तत्परिमार्ग' परिग्रहपरिमाणं ज्ञात्वा भंगकविधानेन कुर्वन्ति संसारमयभीताःदोषद्वारमाहअनियत्ता उण पुरिसा, लहंति दुक्खाई जेगख्वाइं । जह चारुदत्तसड्ढो पन्भट्टा नाउलाहितो ॥६० ॥ ॥२६॥ Jain Education in For Private & Personel Use Only ह .jainelibrary.org Page #67 -------------------------------------------------------------------------- ________________ ॐॐCRICKENCREACHER अनिवृत्ताः, कस्मात् ?-परिग्रहात्, पुनः पुरुषा 'लभंते प्रामुवंति दुःखान्यनेकरूपाणि नारकतिर्यकछेदनादीनि, मनुष्येषु" जणयमुयाणं च जए जणणीमुण्हाण भाउयागं च । चडुलस्स धणस्त कए नासइ नेहो खणद्धेग ॥१॥ अडइ बहुं वहइ भर सहइ छुहं पावमायरइ धिट्ठो । कुलसीलजाइपचपठिइं च लोभद्दओ चयइ ।।२॥ धावेइ रोहणं तरइ सायरं वसइ गिरिनिरंजेसु । बंधवजणं च मारइ पुरिसो जो होइ धणलदो ॥३॥ मोहस्थायतनं धृतेरपचयः क्षान्तेः प्रतीपो विधियाक्षेपस्य सुहृन्मदस्य भवनं ध्यानस्य कष्टो रिपुः । दुःखस्य प्रभवः सुखस्य निधनं पापस्य वासो निजः, प्राज्ञस्यापि परिग्रहो ग्रह इव क्लेशाय नाशाय च ॥४॥" यथा चारुदत्तः श्रावकः प्रभ्रष्टः मातुलात् । कथान हरिवंशकथाषां विस्तरेणात्र न लिखितमिति ॥ गुगदारमाहजे इह परिणामकडा संतोसपरा ढवया धीरा । ते जिणदासोच सया हवंति सुहभाइणो लोए ॥११॥ ये पुरुषा 'इह' लोके 'परिमाणकृताः' कृतपरिमाणाः तथा 'सन्तोषपराः सन्तोषप्रधानाः 'दृढव्रताः' प्राणत्यागेऽपि व्रतभंग न कुर्वन्ति 'धीराः सत्त्ववन्तः, ते पुरुषा जिनदासश्रावक इव 'सदा' सर्वकालं 'भवन्ति' जायन्ते सुखभागिन इह लोक एव, उक्तं च-"सर्वाः सम्पत्तयस्तस्य, सन्तुष्टुं यस्य मानसम् । उपानगृढपादस्य, ननु चाहतेव भूः ॥१॥जह २ अप्पो लोहो जह २ अप्पो परिग्गहारंभो । तह २ मुहं पवई धम्मस्स य होइ संसिद्धी ॥२॥ दान भोगो नाशस्तिस्रोगतयो भवन्ति वित्तस्य । यो न ददाति न भुङक्ते, तस्य तृतीया गतिर्भवति ॥३॥"'लोके मनुष्यलोके इति गाथार्थः । भावार्थः कथानकगम्यस्तचेदम्-पाटलिपुत्रे नगरे जिनदासश्रावक सम्पदर्शनादिपू गृहीतानुप्रतधारी तिष्ठति, तत्र च तडाग खन्यते राजादेशेन, कर्मकरैः स्वर्णमया लोहसदृशाः कुशा उपलब्धाः, तत् स्थान प्रच्छन्नं कृतं, तेषां चेकै दिने २ प्रथमं जिनदास Jan EducationiN For Private Personal Use Only Jw.jainelibrary.org Page #68 -------------------------------------------------------------------------- ________________ अणुव्रतेषु परिग्रह परिमाणम् श्रीनवपदा श्रावकस्य लोहमूल्येन प्रयच्छंति, न गृहोताः सुवर्णमिति ज्ञात्वा, नास्माकं प्रयोजनमेतैः, ततो नन्दस्य समपिताः, तेन च सुवप्रकवृत्ता मियान जानताऽपि लोहमूल्येन गृहीताः,दिने २ समानयनीयाः, अ मूल्यं दास्यामि, ततश्च कालेन गच्छता कस्यचित् स्वज | नस्य गृहे भोजनार्थ बलात्कारेण नीतस्तेन च गच्छता पुत्रस्य आदेशो दत्तो, न च सद्भावकथनं कृतं, यथा सुवर्णमयाः कुशा ॥२७॥ गृहीतव्या, ते च आगताः, न चाधिक मूल्यं प्रयच्छति, ततोऽन्यस्य हट्टे अन्यस्य वीथ्यां नीताः, न कश्चिन्नंदमूल्येन गृह्णाति, ततस्तैः निविणः खाकृत्य भूमौ पातिताः, कोट्टमपगते, सुवर्णमयाः संजाताः, दण्डपाशिकेन दृष्ट्वा कुशा गृहीताः कर्मकराणां पाश्र्वाद् , राजकुलं प्राप्य वृत्तान्तमापृच्छय तडागसंवन्धिनं जिनदासश्राव फस्य सपिता इत्यादि, ततश्चौरनिग्रहः तेषां, लोभनन्दस्तु तस्माद् भोजनाद् शीघ्रमागतः, कुशग्रहणं न कृतं पुत्रेणेति पादभङ्गः कृतः, राजपुरुषाः समागताः, कृकाटिकायां गृहीत्वा राजकुलं नीतः, गृहसर्वस्वं प्रगृह्य चौरनिग्रहः कृतः, जिनदासस्तु निलेम इतिकृत्वा प्रजितः, एवमायने के गुणाः कृतपरिग्रहपरिमाणानामिति ॥ साम्पतं यतनाद्वारमाहसंभरइ वारवार मोकलतरयं च गेहइस्सामि । एयं वयं पुणो चिय मणेण न य चिंतए एवं ॥ १२ ॥ संस्मरति व्रतं वारंवारं-पुनः पुनः आगामिनि काले चतुर्मासादो मुकलता ग्रहीष्यामि, नेतन् मनसापि चिंतयेत्-प्रभूततरमेतत् परिग्रहवतं लास्यामीति न विचिन्तयेदिति गाथार्थः ॥ अधुना अतिचारद्वार सप्तममाहखिताइहिरण्णाईधणाइदुपयाइकुप्पमाण कमे । जोयणपयाणवंधणकारणभावेहि नो कुणइ ॥ ६३ ॥ क्षेत्रादिहिरण्यादिधनादिद्विपदादिकुप्यमाने परिग्रहमाने क्रमः-अतिक्रम; कथं? यथासङ्ख्येन योजनप्रदानबन्धनकारणभावन ॥२७॥ Jain Education ww.jainelibrary.org Page #69 -------------------------------------------------------------------------- ________________ SECRETARY-RRORE करोत्यतिक्रम, तत्र क्षेत्रवास्तुसंयोजना वृत्तिमित्यपगमेन एकक्षेत्रैकवास्तुकरणमतिक्रममालया मुसक्ताया (स गुरुत्य) वा अनेन 5 प्रकारेणातिचारो भवतीति, एवं शेषातिचारोऽपि, तथा हिरण्यसुवगधारन्यस्तै प्रदानं कालावधो यावत् पूर्यतेऽनेनाप्यति चारः, धनधान्ययोः बन्धनं करोति, कथं ? कस्यचिदनधान्ये निवारण करोत्यात्मग्रहणाथै कालमवधार्य, यावत् द्विपदचतुष्प| दयोः कालभावमध्ये दासिघोटिकागोल्यादेः पुत्रोत्पत्यादिनिमित्तं पण्डादिनक्षेपः, कुष्य-भोजनचरूकादि विक्रयकाले भावतः ग्रहणं करोति, तद्रव्यं कस्यचित् प्रयच्छति कालावधेरुपरि मया ग्राह्याणि, एवमनेन प्रकारेणात्र अतिरिक्तं गृह्णतः समूकस्यातिचारो भवतीति गाथार्थः॥ भङ्गद्वारमाहजइ जाणतो गिण्हइ अहियं धनाई तो भवे भंगो । अइसंकिलिद्वचित्तल्ल तस्स परिणामविरहाओ ॥६४॥ यदि परिग्रहातिरिक्तं 'जानन् ' बुद्धचनानोतिलोभाद 'डाति खोकरोत्यधिक तातिचारनिरपेक्षो धान्यादि ततो भवेद् भङ्गः सर्वाभावरूपः 'अतिसंक्लिष्टचित्तस्य अतिद्रिाध्यवसायस्थ, तस्य परिणामाभावात् इति गाथार्थः॥ भावनाद्वारमाह चत्तकलत्तपुत्तसुहिसयणसंबंधमित्तबग्गया, खेत्तसुवण्णधणधग्णविवजियसयलसंगया। देहाहारवत्थपत्ताइसु दुरुज्झियममत्तया, चिन्ततु सुविहिया तं सावथ ! मोक्खपहम्मि पत्तथा ।। ६५ ॥ हे श्रावक ! 'चिन्तय' परिभावय 'सुविहितान्' शोभनयतीगिति, किंभूतान् ? मोक्षपथप्राप्तान , प्रापस्थीत वा परम31 पद, पुनरपि किंभूतान् ? मुहत्त्यक्तकलत्रपुत्रस्वजनसंवन्धिमित्रवर्गान् क्षेत्रमावर्गद्रव्यधनधान्यविजितसकलसंगान-परित्यक्त । Jain Education a l For Private Personel Use Only Jaw.jainelibrary.org Page #70 -------------------------------------------------------------------------- ________________ श्री नवपद प्रक० वृत्ती. ॥ २८ ॥ Jain Education समस्तप्रतिबन्धान् देहआहारवस्त्रपात्रादिषु दूरोज्झित (दूरपरित्यक्त), ममत्वान् - ममीकाराभावात् एवंभूतान् साधून 'भावयेत्' चितयेत् एतद्बहुमानं कुर्यादिति द्विपयर्थः । उक्तं पञ्चममनुव्रतं तदभिधानात् समाप्तानि पंचाणुव्रतानि । गुणत्रतानि त्रीणि नवभेदान्युच्यन्ते तत्र दिग्वते प्रथमद्वारमाह गोलक अप्पा अनिवारिओ वह कुछ इव जा दिसासु विरई गुणव्वयं तमिह नायव्वं ॥ ६६ ॥ 'तायोगोलककल्प आत्मा' अग्नितप्लोपिंडरूपः आला - जीवः सर्वत्र जीवदहनालकलात्, 'अनिवारितः' अकृतदिपरिमाणो ' व ' जिघांसनं करोति, अनिहते, 'अनिवृत्तिरेव त्तिरिति वचनात् उच" तो बंच्छतो कुज्जा सावज्जजोगविनिवित्ति । अह विसवऽनिवित्तीए सुभभावा दढयरं स भवे ।। १ ।। " इत्येवं ज्ञपरिज्ञया ज्ञात्वा प्रत्यापरिज्ञया षट्स्वपि दिक्षु ' विरतिः' निवृत्तिः 'गुणवतं' दिग्वतं दिपरिमाणलक्षणं तदिह प्रस्तावे ज्ञातव्यं स्वरूपेणेति गाथार्थः ॥ यथा जायत इति तृतीयं द्वारमाह परिमियरवेत्ताउ बहिं जीवाणं अभयदाणबुडाए । दिसिवयगहणपरिणाम उप्पजह तिहसडस्स ॥ ६७ ॥ परिमितक्षेत्राद्वहिः- कृतपरिमाणात् क्षेत्राद् बहिः जीवानामभवदानबुद्धयैव तत्र क्षेत्र जीवास्तेषामभयप्रदानं दत्तं भवति, दिग्रहणपरिणाम उत्पयते 'तीव्रश्रद्धस्य' उत्कटमधानभावस्येति गाथार्थः ॥ दोषद्वारमाहदिपरिणामं न कुणति कहवि मोहेण मोहिया पाया । तिमिसगुहाए जह कोणिओ हु निणं नरा जति ॥ ६८ ॥ दिक्षु परिमाणं कथमपि - कृच्छ्रेण न कुर्वन्ति मोहेन मोहिता - महामोहभूढाः 'पापा:' गुरुकर्माणः तिमिस्रगुहायां यथा अणुव्रतेषु परिग्रह परि माणं दिक् परिमाणं च ॥ २८ ॥ Page #71 -------------------------------------------------------------------------- ________________ | कोणिकः, हुर्वाक्यालंकारे, निधनं नरा गच्छन्ति, निधनं मरणं, 'नराः' पुरुषाः ‘गच्छन्ति' व्रजन्तीति गाथार्थः ॥ व्यासार्थ वाह चम्पायों नगयों श्रोणकराज्ञः पुत्रः कोणिकाभिधानः, तेन चाष्टादश राज्ञः चेटकराजबलेन सहितान् पराजित्य हस्त्यादिवलं प्रभूतं संपिंडित, कालादयश्च दश श्रेणिकपुत्रास्तेषामपि सम्बन्धि वलं तेन गृहीतं, ततो भगवत्समीपमागत्य पृष्टवान् ,चक्रवत्तिनोऽनिविण्णकामभोगाः क गच्छन्ति ?, भगवानाह-सप्तमनरकपृथिव्यां, अ क यास्यामि ?, भगवतोक्तं-पष्ठपृथिव्याम् , अशोकचन्द्रः प्राह-किमहं चक्रवर्ती न भवामि ?, भगवतोक्तं-रत्नानि न सन्ति, ततः कृत्रिमानि रत्नानि कृत्वा मंडलं साधयितुमारब्धः, ततो वैताढयादारतः खण्डत्रयमाज्ञापितं, तिमिस्रगुहायां प्राप्तः, किरिमालकं गुहापालकमाज्ञापितवान् यथा तिमिस्रगुहामुद्घाटय, किरिमालकन्यन्तरदेवेनोक्तं, यथा अतीता द्वादशापि चक्रवतिनः, तेनोक्तम्-अहं त्रयोदशमः चक्रवर्ती, देवेनोक्तं-गच्छ स्वस्थानं, मा विनाशभाग भव, पुनरपि कोणिकेनोक्तमवश्यंतया च, भूयोभूयः प्रतिपिद्धोऽपि न मुचत्याग्रह, उता तिमिस्रगुहापालकेन कपोलपदेशे पहतः पंचत्वं गतः, षष्ठपृथिव्यां तमःप्रभावामुत्पन्नो, यतोऽकृतदिपरिमाणानामेते दोषाः तस्मादिकपरिमाणं विधेयमिति ॥ गुणद्वारमाहजह चंडकोसिओ खलु निरुद्धदिट्ठीमणोवई काउं । तह अण्णोवि सउण्णो सव्वसुहाणं इहाभागो ॥६॥ 'यथा' येन प्रकारेण चण्डकौशिकः सर्पः खलु-वाक्यालङ्कारे 'निरुद्धदृष्टि' निवारितदहनात्मकदृष्टिप्रसरमनोवाकायः मुखभाग संवृत्तः, तथा अन्योऽपि श्रावकः सुपुण्यः कृतदिपरिमाणः सांवत्सरिकचातुर्मासिकादिकालावधिना द्विविधत्रिविधा For Private Personel Use Only M m Page #72 -------------------------------------------------------------------------- ________________ श्री नवपद प्रक० वृत्त ॥ २९ ॥ Jain Education दिना प्रकारेण 'सर्वसुखानां' स्वर्गापवर्गादिलक्षणानामाभागी जायत इति गाथासंक्षेपार्थः ।। भावार्थः कथानकगम्यस्तच्चेदम्— यथैकस्मिन् गच्छे (एकः) क्षपकः क्षुल्लकसहायः पारण कदिने भिक्षाचर्यायां प्रविष्टः तेन च कथंचित् मंडू किकैका पादेनाक्रान्ता मृता च ततः क्षुल्लकेनोक्तम्- क्षपक ! त्वया मण्डूकिका प्राणेभ्यश्याविता, क्षपकेन पूर्वमारिता दर्शिता, ततो विकाले आवश्यकवेलायां पुनरपि क्षुलकेनोक्तं-क्षपक ! मण्ड्रकिका नालोचिता, ततः क्रुद्धः साधूनां मध्ये अहं उद्धंसितः, उपवेशनपीढं गृहीत्वा क्षुल्लकस्योपरि चलितोः, बाधितो अंतराले स्तम्भे, पतितो मृतश्थ, ज्योतिष्केषूत्पन्नः, तस्माच्च्युतः पंचानां तापसशतानामधिपतिस्तापसकुलपतेर्भार्यायास्तापस्या उदरे समुत्पन्नो, वृद्धिं गतस्तापसकुमारः संजातोऽतीव चण्डः, कौशिक इति नाम सञ्जातं स चातीव वनडे मूर्च्छितः, न तेषां तापसानां फलादि ग्रहीतुं ददाति, ततस्ते न्यवनं गताः, इतवादूर सभी श्वेतम्ब्यां नगर्यो राजकुमारदारकाण्ड कौशिकतापसकुमारस्याटव्यां गतस्थाने भङ्क्त्वा वनखण्डे बीजपूरादि फलानि गृह्णति, ततो गोपालदारकैर्गत्वा कथितं, सच कुठारहस्तः तेषामुपरि क्रोधाध्यातः, ततस्ते प्रपलायिताः, प्रधावितः, तापसकुमारोऽप्यतिवेगेन प्रस्खलितः पतितः, कुठारको मस्तके संखाणिकायामागतो, विदारितमस्तको मृतः, ततथ दृष्टिविषसर्व उत्पन्नो, द्वादश योजनानि दृष्टयवलोकितं भस्मसात् करोति, तापसाच केचन दग्धा अन्ये नष्टाः, वनखण्डमूर्च्छया वनभ्रान्त्या त्रिसन्ध्यं यत् किमपि चटककपोतादि पश्यति तत् सबै दहति, पुनरपि विले प्रविश्य तिष्ठति, कालेन गच्छता छत्रस्थकालेन भगवान् वर्द्धमानस्वाम्यागत्य तस्य मण्डपिकाया अदूरसमीपे कायोत्सर्गेण स्थितः, ततश्च गन्धेन निर्गतो, दृष्ट्वा च क्रुद्धेा मदीयमण्ड पिकापर्णवर्ती निर्भयस्तिष्ठति, सूर्यमवलोक्य भट्टारकं मलोकितवान् यावद दृष्टिः शीतलीभूता, ततो दंद्राभिर्भक्षयित्वा दूरे स्थितः, मा ममोपरि पतिष्यति यावत् पश्यति रुधिरं गोक्षीरसदृशं, दिक् परिमाणम् ॥ २९ ॥ w.jainelibrary.org Page #73 -------------------------------------------------------------------------- ________________ Jain Education %% % %% t भगवता चोक्तम्-उपशम भो ! चण्डकौशिक !, ततश्चिन्तयत ईहादिकं कुर्वेतो जातिस्मरणमुत्पन्नं, क्षपककृतादिकं प्रकटीभूतं, भगवत्समीपेऽनशनं गृहीत्वा मुखं विले प्रक्षिप्य कषायज कृला असा स्थितः, कनकवलमागेऽपि भगवन्तं दृष्ट्वा पुनरपि पूर्वस्थित्या गमनागमनादिसमन्वितः संजातो, लोकाच तं सर्प पाषाणादिभिरातुं प्रवृताः, पश्चात् उपशान्तं ज्ञात्वा दुग्धदधिघृतादिभिर्महिमालयाः कर्तु कीटिकाभिर्भक्षयितुमारब्धोऽर्द्धमासेन मृतः सहस्रारे देवत्वेनोत्पन्न इति ॥ यतनाद्वारमाहफलसंपतीवि धुवं (वा) जीवाणं तह य (वि)जत्थ उबचाओ। पंचिदियमाईणं तत्थ न गच्छति ते कहवि ॥७०॥ फलसम्प्राप्तिरपि 'धुवा' निश्चिता जोवानां तथापि यत्रोपयातः प्रभूतानां पञ्चेन्द्रियादीनां - पंचेन्द्रियादिजीवानां यत्रोपपीडा परिमितक्षेत्राभ्यन्तरेऽपि तत्र ते न गच्छेति कथमपि यथा मण्डकि का कोटिकायाकुलेषु मार्गेषु तत्र गमनं न कुर्वन्तोति गाथार्थः॥ अतिचारद्वारमाह as अहे य तिरियं अक्कमो तह य खित्तत्रुड़ी य । सइअंतर एत्थं वजिज्ञा पंच अइयारे ॥ ७१ ॥ ऊर्ध्वति व्यतिक्रमस्तथा च क्षेत्रवित्यन्नमत्र वनयेत् एतानप्यतिचारान्, तत्रोर्ध्वदि परिमाणातिक्रमः माणादिपर्वतेषु यद् गृहीतं तस्मादुपरि वृक्षादौ मर्कटकादि बखादि गृहीत्वा गतस्तदानयने अतिचारः, तथा अधः पादों पतितं किंचिदुत्तारयतोऽतिचारः, तिहि परिमित क्षेत्रादहिः गवादिगतमानवतोऽविचारः, क्षेत्रवृद्धिस्तु पूर्वस्थादिशो योजनान्यपरस्यां दिशि कार्योत्पत्तौ प्रक्षिपतः शति हत्वादविचारः स्मृतानं नाम स्मृते भ्रंशः, किमया गृहीतं कथा वा मर्यादया ? इति न स्मरतीत्यविचारः, स्मृतिमूलत्वानियमानुष्ठानस्य सत्र तेष्वयमतिचारः ॥ साम्प्रतं भंगद्वारमाह w.jainelibrary.org Page #74 -------------------------------------------------------------------------- ________________ दिक परि श्रीनवपद् प्रक०वृत्ता माणं भोगोपभोग परिमाणं च ॥३०॥ विहं तिविहेण गुणवयं तु चित्तूण पेसए अण्णं । तल्लाभं वा गिण्हइ तस्स धुवं होइ इह भंगो॥ ७२ ॥ 'द्विविधं त्रिविधेन' योजनविंशतेः परतः स्वयं न गच्छामि नान्यं प्रेषयामि मनसा वाचा कायेन इति दिपरिमाणं कृत्वा ततो-न्य प्रेषयति प्रयोजनोत्पत्ती, दिगवतातिक्रमे यस्तल्लाभस्त वा गृह्णात्याकुहिकया-जानतस्तस्य 'ध्रवं' निश्चयं भवतीह-व्रते भंगः सर्वव्रताभाव इति गाथार्थः ॥ भावनाद्वारमाहइरियासमियाए परिन्भमंति भूमंडलं निरारंभा । सबजगज्जीवहिया ते धण्णा साहुणो निचं । ७३॥ ईर्यासमित्या समिताः परि-समन्ताद 'भ्रमन्ति' स्थानान्तरं संक्रामति 'भूमंडलं' पृथ्वीतलं 'निरारंभा' आरंभविवर्जिताः 'सर्वजगजीवहिताः' सर्व जगति ये जीवास्तेषां हिता ये साधवस्ते 'धन्याः पुण्यभाजः नित्यं ' सदेति | गाथार्थः । उक्तं प्रथमं गुणव्रत, साम्पतं द्वितीयगुणवतं नवभेदमाह, तत्रापि प्रथमद्वारमाहउपभोगपरीभोगे विणियत्ती तं गुणवयं बीयं । आहाराई विलयाइयाइ चित्तं जओ भणियं ॥ ७४ ॥ सकृद् भुज्यत इति उपभोगः, पुनः पुनः [परिभुज्यत इति परिभोगः, अन्तर्वहि गौ वा उपभोगपरिभोगौ तयोः परिमागकरणेन विनिवृत्तिस्तद्गणव्रतं द्वितीयं भवतीति सम्बन्धः, 'आहाराइ विलयाइयाइ' तत्राहारश्चतुविधः विलया-खी तदादि "चित्रम्' | अनेकमकारं 'यत्र' यस्माद् 'भणितम्' उक्तमिति गाथार्थः, उक्तं च-" उवभोगो विगईओ तंबोलाहारपुष्कफलमाई । परिभोगो वत्थसुवण्णाइयं इत्थिहत्थाई ॥१॥"॥ भेदद्वारमाहमहमजमंसपचुंबराइ विरई करेज बिइयंमि । असणविलेवणवत्थाइयाण परिमाणकरणेण ॥ ७५ ॥ ॥३०॥ Jain Education For Private & Personel Use Only ( Page #75 -------------------------------------------------------------------------- ________________ RCMCAUGUSICWCOCOCONOCOcts मधुमासमयपंयोम्बादि, आदिशब्दानवनीत्योलवटकरात्रियोजनादि, विरतिं कुर्यात्, द्वितीयगुणवतं उपभोगपरिभोगफ रिमाणं, अशनविलेपनवखादीनां परिमाणकरणलक्षणेऽत्र चातुर्भगिकं । रात्रिभोजनविषये कथानकम्राईभोयणपरिवज्जणम्मि दिवा इह भवंमि गुणा । परलोगे य तह चिय जह वमुदत्ताइयाणं च ॥१॥ उजेणी जण्णदत्तो जिणदासो वह य विण्डदत्तो यासावयकुलसंभूया ताण य दुहियाओ तिण्णेव ॥ २ ॥ जयसिारविज सिरीविय अवराई बालभावजिणधम्मे । अइगाढरागरत्ता पूबाइस निचमुक्युत्ता ॥३॥ ताण वयंसी माहणदुहिया वसुदत्तनामिया इट्टा । आसाढचाउमासे पभायकेलाऍ आयाया ॥ ४ ॥ ताहि भन्नइ गच्छह सहाणं अज अम्ह जिणपूया । साहुणिपासे अणुवयगहणं तो भन्नए तीए ॥५॥ किं तत्थ अम्ह गमणं न जुज्जए ? ताहि सा पुणो भणिया । कल्लाणि ! को विरोहो ? तुमपि गच्छाहि अम्ह समं ॥६॥ जिणभवणपइट्ठाओ पूधाईयं जिणाण काऊणं । साहुणिपासि बइट्ठा धम्मं सोऊण वसुमित्ता ॥ ७॥ सम्मत्तधरो जाया राई| भोयणवयंपि से कहियं । जबसिरिमाईहि य पुत्वगहिय उचारिय वयाइं ॥ ८ ॥ सगि गयाउ ताहे ससुरगिहाओ य आगओ तीए । मोयावगो वयंसिय पुच्छा गयबद्धणायउरे ॥९॥ ससुराईहि अभिनंदियाओ चिट्ठइ य किंपि कालंति । नत्ते अभुंजमाणा ससुरेणं भगए ताहे ॥१०॥ पुत्तिन अम्ह कुलकम जं निसिभोयण तहेव पसुभंसं । वज्जिज्जइ वेएमुंज बिहियं तं तु धम्माय ॥ ११ ॥ वसुमित्ताए भन्नइ हिंसा वेए विवज्जिया ताव । संझाइसु पियराणपि उस्सिर्ट रयणिदाणं तु ॥१२॥ ससुरेण आयरेणं भणिय जइ सासरेण ते कर्ज । वा मुंच आमई अण्णहा उ कजं न चेव तए ॥ १३॥ वसुमिता चितंति य जइ एवं जामि पेइयं | सहसा । तो कुललंकणमुकाइ नेमि एयाइ तत्वेव ॥ १४ ॥ वसुमित्ताए भणिया जस्स सगासा निविज्ज मे गहिया । तस्स सम For Private Personal Use Only JainEducationa l V Hwjainelibrary.org Page #76 -------------------------------------------------------------------------- ________________ श्री नवपद प्रक० वृत्तौ ॥ ३१ ॥ Jain Education I पेम अहं ससुरसमवनं संदेहो ॥ १५ ॥ समुरो वसुमित्ताविय दोणिवि उज्जेणिहुत्त यपयट्टा । जीयहरंमि द्वाणे माहणभट्टस्स हम ॥ १६ ॥ विहाणाईया संझासमयम्मि पिढग कथम्मि । ति ( तीमण) कढिजमाणे उर सप्पेण नेव्वस्स ॥१७॥ उंदरदंसण हेलाए धाविओ वाहिऊण पडिओ सो । तत्तयतीमणमज्झे डोएणं खंड खंडिकआ ।। १८ ।। रयणीभूए ताहे वसुमित्तान ras ससुरो । माहणभट्टोविडिओ असारओ परियणो जिमिओ ॥ १९ ॥ सत्पविसपभावेगं मओ पभाए पहहु दंसणओ । जाये बहुमार्ग से वसुमित्ता उवरि जमतं ॥ २० ॥ जीयहरणाउ दसउर चाउलदत्तस्स पाविया गेहं । पारद्धं कत्तवं रयणी जाया य ताणं तु ॥ २१ ॥ चाउलदत्तस्स उ तस्स पुतो आइचसोम स परदाररओ | कुलपुत्तयमहिलाए रत्तो सो पाविओ तेणं ||२२|| हासेr बद्धो ऊरुच्छेतूण दावियं स घरे । महिलं घितुं नो रयणीए अन्नगामम्मि ||२३|| तं मंसंमिय सिद्धं वसुमत्ता मंसमेलियं रद्धं । न य भुंज चाउलेगवि पुत्तो हु गवेसिओ दिहो || २३ || तयवत्थं दहूणं समुरेण पसंसिया वसूमित्ता । रयणीभत्तं अह विवज्जियं निबं ||२४|| सोहणधम्मो लद्बो अम्हे हिवि एस चेत्र पडिवण्णो। ता गच्छामो सगिहं भत्ता अवि सावओ जाओ || २५ || सिध भोत्तणं कालं काउं तओ य सोहम्मे । देवा तिष्णिवि जाया सामू ससुरा य वसुमित्ता ॥ २६ ॥ ऊण तओ ससुरो सिरिधम्मो रायउत्तओ जाओ । वसुमित्ता सिरिदेवी से कुलंनी समुप्पन्ना ||२७|| सेट्ठो वद्धावणयं कारावह तंमि दिवसजायाणं । पण्णरस दारियाणं रूववईणं घणो सेट्ठी || २८ || अट्ठवरिसाओ अक्खरकलाओ गाइ तत्थुवज्झाओ | सासू जीवोचविधं देवजसा ताण मज्झमि || २ || सिरिधम्मो देवजता गहिया कोढेग दोवि कालेणं । देवजसा व्हाणुदएण सिरिदेवीए उपगतं ॥ ३० ॥ सिरिधम्मनिमितेगं पिउणा नीणाविओ पडओ से। देवजसाए छित्तो नेमित्तियवयण भोगोपभोग परिमाण व्रतम् ॥ ३१ ॥ w.jainelibrary.org Page #77 -------------------------------------------------------------------------- ________________ पउगाए ॥ ३१॥ रायं पभणइ नवरं आगच्छउ एत्थ सो कुमारो भे । जेण पउणेमि सहसा आगयमेत्ते य रंग(वरग)मज्ञ।।३२॥ उहणेग पउगो जाओ सिरिदेविसंतएगं तु । जाआ कत्रा चउदस सह कुमरो राउलं च गो॥३३॥ रत्ना ताउवि परिणावियाउ भोगे य भुंजए ताहे । वयभंगकारणेगं कुट्ठो तासि समुप्पनो ॥ ३४ ॥ राया जाओ रोद्धो पच्छा देवाइसु भक्त्तिाग। मोक्खे गहणं होही एवं संखेवओ कहियं ॥ राईभोयणमंसाणि जाणि वजणे महापुण्णं । इह लोगे परलोगे सवपयत्तेण वज्जेहा ॥ विस्तरार्थो भगिनीवच्छलावसेयो, असनं--ओदनादि विलेपनं-चन्दनादि कुंकुमादि वस्त्राभरणपुष्पताम्बूलादीनां परिमाणकरणमिति गाथार्थः, तथा चोक्तं- हाण पिषण विलेवणवत्थाभरणे य बंभचेरे य । अभंगणि कुणमागं हुत्ता तंबोलपुफाई ॥ १ ॥ मज मंसं महु लोणियं च पंचुंबरीयफलनियमं । राईभोयण तह गजराई करगाइ मट्टी य ॥२॥ कुलबलमइगरूपत्तगसाहुकाराइ विश्वविउडगा । विरुवयवाहिविहीलगनगय मज्ज परिचयह ॥३॥ मंस पंचिदियवहविणिम्मियं तह पमंडपावलं । सुकरसरुहिरकलाल दुगंधि मुंव भपजगां ॥ ४॥ चउरिदियजीवाणेगदेहवसरुहिरमीसियमहम् । महुरसभक्खणयं चिक्क च पावं विवज्जेज्जा ॥ ५ ॥ नवगीयं तज्जोणियउप्पण्णविवण्णसत्तसंमीसं । अप्परिण विवजह होइ एपि भयजग ॥ ६॥ महु मज्जं च मंसं च, नवणोयं च भिक्खुगो। विगइओ न कप्पंति, तव्वण्णा तत्थ जंतुणो ॥ ७॥ उंबर वडं च पिप्पलं काउंबरि तह य पिप्परिफलाई । मज्ने हवंति जीवा खद्धा य कुणंति वयभंग ॥ ८॥ पल्लंकलट्टसागा मुग्गगयं आमगोरसुम्मोस । संसजर उ निपमा तपि य नियमा हु दोसा य ॥९॥ निच्च होन्ति दरिद्दा निच्चूसववज्जिया सिरिविहूणा । कुलबलरूवविहुणा निसिभोयणउज्जया जे उ ॥ १० ॥ साहारणा उ मूला AUCRACLOCAUGREGALEGAOCOCCUCTURE Jain Education i n Page #78 -------------------------------------------------------------------------- ________________ पश्यति स्म, तेन चागत्य शीघ्रं राज्ञस्तत् प्रियं निवेदितं, राज्ञा तुटेनोक्तं-विज्ञापय यत् ते रोचते येन प्रयच्छामि, तेनोक्तं-भायों पृच्छामि, गत्वा पृष्टा, तया चोक्तं-भोजनं दीनारः कर्णोत्सारकश्च, प्रतिपन्नं च राज्ञा, सर्वलोकानामुत्सारककरणेन बहुमतस्ततो लोका भोजनदीनारादिकमुपचारं कृत्वा आत्मीयप्रयोजनानि विज्ञापयंति, स च दीनारलोभेन भोजनमपरिमितं करोति, तेन च कुष्ठव्याधिरुत्पनः, पुत्राश्च संजाताः, द्रव्यं च मिलितं, ततश्च महत्तमैरुक्तो-यथा त्वं गृहे तिष्ठ पुत्रा राज्ञः सेवां कोत्सारक च करिष्यन्ति, ते चातिरिक्तभक्तपरित्यागेन राजपूजिताश्च तिष्ठन्ति स्म, सेडुवकश्च पुत्रैर्बहुभिः परिभूतो निर्वेदं गतः रोषं च, ततः पुत्रानुक्तवान-पथा अन्त्येष्टिं करोमि मम छगलकं समर्पयथ, तैश्च समर्पितः, स च समीपवर्त्यगोद्वतन भग्या खादयति | यावत् स ग्रस्तः कुण्ठेन "कुष्ठं ज्वरश्च शोफश्च, नेत्राभिष्पन्द एव च । औषसर्गिकरोगाश्च, संक्राति निरंतरण ॥१॥" ततो यज्ञ कृत्वा पुत्रादयश्च भुंजापिताः तच्छगल फपिशितं तेन पापेन रोगग्रस्तेन, आत्मना निर्गत्याटव्यां भयभीतो गतः, ततश्च पर्वत- | निकुंजे हरीतक्यादिकल्कमासादितं, तृडार्तेन च तत् पीतं, तेन च तत्य विरेचन संपन्न, कृमिजानां विनिर्गमनं, पुनरपि पीतं, तेन च तस्य विरेचनं संपन्न, कृभिजानां विनिर्गमनं, पुनरपि पीतं यावत् कोष्ठशुद्धिः सम्पन्ना, तदेव तस्पौषधं संजातं, ग्रामे गत्वा पथ्यादिकैः पुनर्नवीभूतः, देवगृहमागतो यावत् पश्यति कुटुम्बक कुष्ठग्रस्त,तेन चोक्तं-मम देवताया अपनीत, युष्माकं मयैतत् कृतं, सर लोकनिन्धमानो गतो राजगृह, द्वारपालकसमीपे स्थितः, स च भगवद्वन्दनार्थ स्थितः तं तत्रैव रक्षपालं कृत्वा, स च उडेरकादिदेवताल प्रभूतां भुक्त्वा विचिकया मृतः, तृडाों वाप्यां शालूरत्वेनोत्पन्न , जातिस्मरणः संजातः, भगवद्वन्दनार्थ चलितच, ततोऽन्तराले श्वखुराहत व शुभाथ्यवसायो मृत्वा देवलोके देवत्वेनोत्पन्नः, "तित्थवरचंदणत्थं चलि For Private Personal Use Only JainEducationline v w w.jainelibrary.org Page #79 -------------------------------------------------------------------------- ________________ श्री नवपद प्रक० वृत्तौ ॥ ३३ ॥ Jain Education भावेण पावए सी । जह ददुरदेवेणं पत्तं वेमाणियसुरतं ॥ १ ॥ " ततो भगवत्समवसरणे श्रेणिकादीनां प्रत्यक्ष कुष्ठरूपं विधाय भट्टारकपादान्तिकमुपविश्य गोशीर्षचन्दनेन पादौ समालभते स्म श्रेणिकादीनां पूतिरसिकां दर्शयति स्म, क्षुते भगवता मरेत्युक्तं (श्रेणिकेन जीवेति अभयेन जीव वा मरेति कालिकेन मा जीव मा मरेत्युक्तं श्रेणिकेन पृष्टो भगवान - कः कुष्ठी ?, ततः कथिता सर्ववक्तव्यता सविस्तरा, यदि देवः किमर्थ मरेत्युक्तं, भगवतोक्तं किं भवे तिष्ठति ? त्वया पुनः नरके गन्तव्यं, अभयकुमारेण देवलोके, कालसौकरिकेन सप्तमपृथिव्यां मृतेन, जीवन्पंचमहिषशतमाणातकः, ततो नरकभीतः पुनरप्याह- कथं मम नरके गमनं भवति ?, भगवतोक्तं-यदि तक्रविरति तिलकुट्टविरतीं वा पालयसि, कपिलां वा भिक्षां दापयसि, सौरिकाद्वा महिषान् मोचयसि, सर्वमपि प्रारब्धं न चैकमपि संसिद्धं, प्रभाते विलक्षीभूत आगतः, आश्वासितो भगवता यथा मागामिनि काले प्रथमतीर्थकरः पद्मनाभो भूत्वा सेत्स्यसि, ततो मनाऊ स्वस्थः संजात इति । सुबंधुकथानकं प्रारभ्यते पाटलिपुत्रे नगरे उदायिनृपमरणानन्तरोपविष्टनापितनंदराजान्वयपर्यंते चन्द्रगुप्तराजकुले चाणक्ये महत्तमे स्थापिते नवमनंदसम्बन्धी महत्तमः सुबन्धुनामा निष्कासितः पुनरपि बिन्दुसारराज्येन लब्धप्रसरः समागतः चाणक्यस्तु वृद्धः संजातः, तथापि बिन्दुसारः तं बहु मन्यते । अन्यदा सुबन्धुमहत्तमेनानुपलक्षण मातृमरणं कथितं तव माता अनेन उदरविदारणं कृत्वा मारिता, तेन च धात्री माता पृष्टा, तया तदेव प्रतिपादितं, कारणं न कचिज्जानाति, ततोऽज्ञात कारणतया रोषं ग्राहितः, प्रभाते अदृष्टिदानादिना अप्रतिपत्तिः कृता, अपमानितो गृहं गतः, पिशुनप्रवेशादिकं कारणं मानुषाणां कथितं द्रव्यं धर्मस्थाने दत्त्वा मानुषाणि धर्मे नियोज्य मारणात्मकान् वासान् विषययोगितान् समुद्गके प्रक्षिप्य मध्ये भूर्जपत्रं निधाय मंजू भोगोपभोग परिमाणं व्रतम् ॥ ३३ ॥ Page #80 -------------------------------------------------------------------------- ________________ पायामवियत्नेनापवरकमध्ये निधाय आत्मना गोकरीषोपरि अनशनं प्रतिपय पादपोपगमनेन स्थितः, द्वितीयदिने राज्ञा वार्ता लब्धा यथा चाणक्योऽनशनं प्रतिपन्नः, ततः सुबन्धुना बिन्दुसारः उक्तो यथा पितुर्महत्तमस्य पूजा कतु युज्यते, ततश्चार्यसमीपं गत्वा क्षामितः पूजितश्च राज्ञा, सुबन्धुनापि पुष्पादिपूजां कृत्वा धूपं चोद्ग्राह्याङ्गारस्तत्रैव गोकरीषे प्रक्षिप्तस्तेन च दग्धो मृतश्च देवत्वेनोत्पन्नः। सुबन्धुनापि गृहं तस्य सम्बधी राजादेशेन गृहीतं, प्रविष्टो यावदपवरक उद्घाटितः मध्ये मंजूषायाः समुद्गको, यावद्वासान् मुगन्धीन् दृष्ट्वा नासिकाग्रे दत्त्वा पश्चाद् भूर्जितं वाचितं यावद् भूर्जार्थोऽवधारितः, वासगन्धमाघ्राय यः स्नानविलेपनताम्बूलपुष्पविषयादिकं करिष्यति यत्यनुष्ठानेन न स्थास्यति स शोधं पागाँस्यवति, ततेा मरणभयभीतेन आत्मीयः पुरुषा गन्धानाघ्राय स्त्रीसेवादिकारितः मृतः, ततश्चिन्तितं म्रियमाणेन मारिताऽह, प्राणभयभीतः शिरस्तुण्डमुण्डनादिकं कृत्वा स्नानगन्धगम्बूलादि परित्यज्य यतिवत् स्थित इति । " भावं विणा करतो मुणिचे? नेव पावर मोक्खं । अंगारमदगो विव अहवावि सुबंधुसचिवोव ॥१॥" भट्टिनीकथानकम्-एकस्मिन् ग्रामे प्रत्यन्तावस्थिते एका ब्राह्मणी, तया भर्ती अभिहितो यथा मम चूडायाभरणं कुरु, तेन च भार्यात्साहितेन सुवर्गकारं घेर्य शीघ्र सुवगोलंकारो निष्पादितो गृहमानीतो, लग्नं निरूप्य हस्तादिषु पिनद्धः, तेन चोक्तं ब्राह्मणेन-यथा मत्यन्ते देशो म्लेच्छायागमो विशिष्टतिथ्यादावस्य परिमोगः, शेषकाले गर्तादौ प्रक्षिप्य धरणीयः, तया चोक्तंतस्मिन्नेव क्षणे अपनेष्यामि शीघं, अकस्मात् म्लेच्छाः पतिताः, मांसोपचितहस्तयोरुत्तारयितुं न शक्यते, हस्तच्छेदं कृत्वा नीतानि तैः म्लेच्छैराभरणानि, अतः सुष्टुक्त-परिभोगे नित्यमंडिता ब्राह्मणो विनाश भालेति गाथार्थः॥ साम्पत गुणद्वार पंचम विवृण्वनाह Jain Education For Private Personal use only Page #81 -------------------------------------------------------------------------- ________________ श्रीनवद् प्रक० वृत्ती. ॥ ३४ ॥ Jain Education पोग्गल परिणामं चिंतिऊण भोगेहि जे विरज्जति । सिवजम्मे जह जंबू वंदिजते बहुजणं ॥ ७८ ॥ पुलपरिणामं अनेकप्रकारं 'विचिन्त्य ' सूक्ष्मबुद्धया पर्यालोच्य किंभूतं ? त एव पुद्गलाः शोभनेतराः सुगंधदुर्गंधिरूपाः, संस्कारवशेनातीव हृये निष्पादितं तथा शोभनाहाराङ्गरागादिशरीर मेलापकवशाद् दुर्गन्धा भवन्ति, मोदकप्रियकुमारवदिति, तथा स्थादिशरीरमतिमुरूपत्वा बने कम काररागादिवशादुअतः यथा राज्ञा रागान्धेन निरामया देवीति भाण्डस्याग्रतो भाषितमिति, पुद्गलपरिणामः कुशाग्रीयया मत्या पर्यालोच्यः, यथा “उद्वर्त्तितमपि बहुधा लेपितमपि चन्दनादिकैः सवः । raft Fef शरीरं दौर्गध्धं को सुधा यत्नः १ ॥ १ ॥ तदेव संस्पर्शसुखं, सैव चान्ते विडम्बना । तासु चान्यासु च स्त्रीषु, अथ वैश्यामु को गुणः ? || २ || " अतः पुद्गलपरिणामं विचिन्त्य भोगेभ्यः कामेभ्यो ये पुरुषा लघुकर्माणो 'विरज्यन्ते' निवर्तन्ते वन्याः प्रभूतलोकस्य भवतीति सम्बन्धः दृष्टान्तमाह - शिवजन्मनि जम्बूनामवदिति गाथा संक्षेपार्थः । विस्तारः कथानकगम्यस्त वेदम् राजगृहे नगरे भगवान् समवसृतः, श्रेणिकादयो वन्दनार्थ निर्गताः, पृष्ठचम्पास्वामी प्रसन्नचन्द्रसाधुः सालमहाशाल पिता अर्द्ध दृष्टवंदित, तेनैव सह सुमुखदुर्मुखाभ्यां वन्दित्वा श्लाघितो निन्दितश्च, मानसिकसंग्रामच मारब्धः, श्रेणिकेन पृच्छा कृतो, विसरामुत्तरं लब्धं यावदेवा आगन्तुं प्रवृत्ताः कारणं च भगवता कथितं यथा प्रसत्रचन्द्र केवलज्ञानं समुत्पत्रं, ततः श्रेणिकेनोक्तं- कस्मिन् पुरुषे केवलज्ञानव्यवच्छित्तिः ?, भगवतोक्तम् - एतस्मिन् ब्रह्मलोकागत चि युन्मालिदेवे, श्रेणिकेनोक्तंकथं देवानां केवलज्ञानं ?, भगवतोक्तम् - सत्यं, किन्त्वत्य सप्तमेऽह्नि च्युवा ऋषभदत्तपुत्रः वनोत्पन्नस्य केवलज्ञानमुत्पत्पते, ते भोगोपभोग परिमाणं व्रतम् ॥ ३४ ॥ Page #82 -------------------------------------------------------------------------- ________________ WEBAGAMANGRECORRECENG नैव व्यवच्छित्तिः केवलज्ञानस्य, ततः पुनरपि श्रेणिकेनोक्तम्-कथं तेजोलेश्या च्यवनकालेऽप्येवंभूता?, देवानां किल पम्मासावशेषे दीप्तिकान्त्यादयो भ्रस्यन्ते, भगवतोक्तं-पूर्वमनन्तगुणा आसीत् , श्रेणिकेनोक्तं-पूर्वभवे किं तपःकर्म कृतं ?, भगव- है तोक्तं, शृणु-अस्मिन्नेव मगधजनपदे सुग्रामपुरे आजवराष्ट्रकूटस्य रेवतीभाया भवदत्तभवदेवनामाना पुत्रा, तयोरेकः प्रथमो वाणिज्येन दिग्यात्रायां गतः, पश्चिमरात्रौ संसारखरूपं चिन्तयतो वैराग्यवासनोत्पन्ना, प्रभाते सुस्थिताचार्या दृष्टाः, पादयोः पतितः, धर्मश्रवणं कृत्ला आत्मीयाभिप्राय निवेद्य गृहीता दीक्षा, गुरुणा सह विहरति स्म, अन्यदा एकः साधुः सुस्थिताचार्य पृच्छति-स्वजनान् द्रष्टुमिच्छामि, मम भ्राता कनिष्ठो ममोपरि स्नेहवर्ती प्रत्रज्यां यदि गृह्णाति, ततः प्रेषितो, गतोऽधिष्ठाने यावत्तस्य दारिका लब्धा विवाहलग्नं च निरूपितमागतोऽसौ हसिता भवदत्तेन, तेनाप्युक्तं-तवापि कनिष्ठो भ्राता भवदेवोऽस्त्येव, तेनोक्तं-यदि भट्टारकाः मुग्रामपुरे यास्यति तत एतत् प्रयोजन सेत्स्थति नवेति ज्ञापयिष्यामि, कालेन सुग्रामपुरे प्राप्ता आचायाः, भवदत्तोऽपि भिक्षावेलायां गतो गृह, भवदेवेन नाइमो(गिनी)परिणीता अनुरक्तश्व, ततोऽन्यमु. पायमलभमानेन पात्रकव्यग्र आनीता यावदुधानं, पत्रज्यां दत्त्वा अन्यत्र प्रेषितः साधुसहायो, नाइणो(गिनी)गतचित्तोऽपि प्रव्रज्यां करोति भ्रातृस्नेहेन, स पश्चाद् भवदत्ते देवलोकं गते गृहीतवेष गतः सुग्रामपुरं यावद् दृष्टो नागिन्धा परिक्षातच, तेन सा न परिज्ञाता, ततो नागिनी जीवति न वेति पृष्टा सा ज्ञाताभिप्राया, तथा चोक्तं-गता सा, पुनरप्युक्तं- सा नाइणी (गिनी) ब्रह्मचारिणी, उन्मजननिमजने कच्छपदृष्टान्तः कथितः, तथा क्षुल्लकदृष्टान्तव, अस्मिञवावसरे एकस्या ब्राह्मण्याः पुत्रः | क्षीरानं भुक्त्वा आगतो, वमनं करोमि करोटकं धारय येनागतः पुनरपि भाक्ष्ये, तयोक्तं-पुत्र! केन वांतं भुज्यते?, तच्छृत्वा पति Jain Education a l Page #83 -------------------------------------------------------------------------- ________________ श्री नवपद प्रक० वृत्ती. ।। ३५ ।। Jain Education In बुद्धो भवदेव इच्छाम्यनुशासनं श्राविके ! गच्छामि गुरुसमीपं गत्वाऽऽलोचितप्रतिक्रान्तः सौधर्मे इन्द्रसामानिक उत्पन्नः, इतथ पुण्डरीकियां नगर्यौ वज्रदत्तनामा चक्रवर्त्ती यशोधरा महादेवी तयोः पुत्रत्वेनेात्पन्नो भवदत्तदेवः, सागरदत्त नाम, चक्रित्वं, शरकाले मेघवृन्दमनित्यतायुक्तं दृष्ट्वा निर्विण्णकामोऽमृतगुरुसमीपे प्रत्रजितेोऽधीतागमो गीतार्थः संजातोऽधिपश्व संवृत्तः, विहरन् काय प्राप्त, माक्षपणकं चाचार्येण प्रारब्धं, इतश्च भवदेवोऽपि सौधर्माच्युतः वीतशोकायां नगयीं पद्मरथराजस्य वनमालादेव्याः पुत्रत्वेनोत्पन्नः शिवकुमार इति च नाम कृतं बृद्धि गतः, यौवनं प्राप्त इति, तस्यां च नगर्यो कामसमृद्धः सार्थवाहो भोजनवेलायामात्मानं निन्दितुमारब्धः, कथं- “ अम्हारिसावि मूढा दूरं पम्हुहमचुसंतासा । अवरामरच लोए करेंति अत्थज्जणं पुरिसा || १ || अगणियसीउण्हलया जलहिं लंघेति अत्यलोभेण । गज्जंतवारणघडे केई पविसंति समरंमि ॥ २ ॥ किं तेहि आसहि भोयणपाणेहिं अहिं च । अच्चतमणहरेहिं जाई न दिज्जति साहूणं ॥ ३॥ किं तीऍ संपयाए जा नवि साहूण जाइ उबओगं । संसारवडूणीए पयणुयसत्ताण दइयाए || ४ || एवं जाव मणेगं चिंतेमाणो उ अच्छए इण्हि । मासस्स पारणाए सागरदत्तो यती पत्तो ॥ ५॥ जणयसमो सो दिट्ठो हरिसभरिज्जंतलोयणमुहेणं । अन्भुट्टिओ य तुरियं बंधववग्गेण तो सहिओ ॥ ६ ॥ मासस्स पारणाए कामसमिद्धेण सत्थवाहेण । पडिलाभिओ य विहिणा फामुयएसणियदाणेण || ७ || बुद्धं च देवेहिं हिरण्णवासं, तत्थेव गंधोदयपुष्पवासं । दवस्स मुद्धी परिणामसुद्धी, पत्तस्स सुद्धी अणुरुवमेयं ॥ ८ ॥ अत्रान्तरे कामसमृद्धसार्थवाहगृहे सागरदत्ताचार्यः मासक्षपणपारण के प्रविष्टः तेन चातीवानुग्रहबुद्धया प्रतिलाभिते हिरण्यवृष्ट्यादि पतितं श्रुत्वा लोका आगताः, शिवकुमारोऽपि राजपुत्रस्तत्रैवागतो, दृष्ट्वा चातीवस्नेहानुरागः संवृत्तो, भगवंस्तवोपरि ममातीव स्नेहानुरागः, आचार्येण भवदत्त भोगोपभोग परिमाणं व्रतम् ॥ ३५ ॥ ww.jainelibrary.org Page #84 -------------------------------------------------------------------------- ________________ भवदेवसम्बन्धी देवलोकादिपूर्वभवः सविस्तरः कथितः, ततः शिवकुमारस्य जातिस्मरगमुत्पन, अतीव मुमुदे, उक्तं च-भगवन् ! यावत् मातापितरावापृच्छामि तावद् (भवद्भिरत्रैव स्थेय)युष्मदन्तिके प्रवज्याङ्गीकरणेन सफलं मनुजत्वं करिष्ये, अविघ्नं (भवतु) देवानुपिय !, गतो राजभवन, पद्मस्थराज्ञः वनमालायाश्चात्माभिप्रायः कथितः, तैश्चातीव गाढं स्नेहातुरैः बहिःप्रचारोऽपि निरुद्धः, तेन चान्तःपुरस्थेनैवाहारग्रहणं परित्यक्तं मौनं च कृतं, ततः पितुर्महान् शोकः संवृत्तः कुमारमौनाश्रयणेन, तेन च दृढधर्मनामा श्रावक आगमकुशल आहायितः,वृत्तान्तश्च सर्वोऽपि कथितः सविस्तरः, साम्प्रतं यथाऽऽहारग्रहणं करोति जल्पति च कुमारः तथा कुरु, मुत्कलचारिता तवान्तःपुरे,ततो नैषेधिकाः कृत्वा प्रविश्य ईर्यापथिक्याः प्रतिक्रम्य द्वादशावर्त्तवन्दनकं दत्त्वा भुवं प्रमृज्यानुजानीथेति भणित्वा निषण्णः, ततः शिवकुमारेगोक्तम्-यत् साधूनामनुष्ठानं क्रियमाणं मया दृष्टं तत्त्वया मम कृतं तत् कथं न विरुध्यते ?, दृढधर्मेणोक्तम्-भावयतिः, किमर्थ त्वया मौनं गृहीतमाहारपरित्यागश्च ?, शिवकुमारेणोकम्-मया सावघयोगविनिवृत्तिः यावजीवं कृतेति, तेनोक्तम्-तवाहमेवंस्थितस्यापि निरवद्याहारादिना वैयाकृत्यं करोमि, सर्वज्ञागमनिपुणः कल्पाकल्पविधिज्ञः सामाचारीकुशलः, तेन च तत् प्रतिपनं तद्वचो, गत्वा कथितं दृढधम्ण पदस्थादीनां, तैश्च कृतं वर्धापनकम्, एवं द्वादश वर्षाणि तेन निरवद्यवृत्त्या ब्रह्मचारिणाऽन्तःपुरस्थितेन वदमानपरिगामेनागमविचारं कुर्वता तपः कृतमन्तेऽनशनं कृत्वा तपःप्रभावात ब्रह्मलोके महायुतिर्देवः सञ्जातः, ततः उत्पनमात्रः स्नानादि कृत्वा जिनभवनं गतः, चतुर्देवीसमन्वितः इहागतच्यवनकाले, सप्तमदिवसे अस्मिन् राजगृहे उसमदत्तगृहे नैमित्तिकसिद्धपुत्रमूचितो जंबूनामा भविष्यति, अष्टौ कन्यकाः परिणेष्यति, ताश्च हस्तिकडेवरादिभिरुदाहरणैः प्रतिबोध्य प्रभवादिचौरपंचशतवृतः प्रत्रज्यां गृहीत्वा केवलज्ञानं FARMINISAROKAR Jain Education in For Private Personel Use Only ww.jainelibrary.org Page #85 -------------------------------------------------------------------------- ________________ श्रीनवपद मक० वृत्तौ. ॥ ३६ ॥ Jain Education चोपाय सिद्धि यास्यति, अनेनैव केवलज्ञानव्यवच्छित्तिः, उक्तं च- "मण' परमोहि' पुलागे रे आहारग खबग' उवसमे कप्पे । संजमतिय ́ केवलि' सिज्झणा • य जंतुंमि वोच्छिन्ना ||१|| " एतच्च श्रुत्वा जम्बूद्वीपाधिपतिः जंबूक्षाधिष्ठानो नतितुं प्रवृत्तः त्रिपद कृत्वा अहो मम कुलमुत्तममिति, श्रेणिकेनोक्तम्- किमेष देवो नत्तितुं प्रवृत्तो ?, भगवतोक्तम्-अयमृषभदत्तभ्राता जिनदत्तनामाऽसीत्, धूतव्यसनी पृथक् कृतः, अन्यदा द्यूतकारेण क्षुरिकया हतः, तत उसभदसेन गृहे नेतुमारब्धो, न गतः, मृत्वा व्यतरोऽनादृतनामा उत्पन्नः जम्बूवृक्षकृतालयो जम्बूद्वीपाधिपतिः अस्य भ्रातृव्यो जम्बूनामा भविष्यति तेन तुष्टिरुत्पना, अनेन कारणेन नतितमिति, द्विमुनिचरिताद् विस्तरार्थो बोद्धव्यः, “करिसग हत्थिकडेवर वानर इंगालदाहग सिवाले । विज्जाहरे य धमगे सिलाजऊ दो य थेरीओ || १ || अस्से गामउडसुए वडवा तह चैव युद्धसउणे य। तिन्निय मित्ता माहया ललिäगए चरिमे ॥ २ ॥ " साम्प्रतं यतनाद्वारं पष्टमाह जत्थ बहूणं घाओ जीवाणं होइ भुंजमाणम्मि । तं वत्थं वज्जिज्जा अहप्पसंगं च सेसेसु ॥ ७९ ॥ यत्रोपभोगे प्रभूतानां ' घातो' विनाशो 'जीवानां' सत्त्वानां भवति' जायते 'तद्वस्तु' त्रससंसक्तफलादि 'वर्जयेत्' परिहरेत्, 'अतिप्रसङ्गम्' अतीवासक्तिं च 'शेषेषु' अनल्पपापेष्वपीति गाथार्थः । अधुना अतिचारद्वारमाहसच्चित्तं पडिवर्ड अपोलि दुप्पोलियं च आहारं । तुच्छोसहीण भक्खणमिह वजे पंच अइयारे ॥ ८० ॥ 'सचित्तं ' मूलकन्दादि ' प्रतिबद्धं तत्प्रतिवद्धं वृक्षस्थं गुन्दपकफलादि ' अपोलियप्पालिये 'ति अपकदुarrareधीः, अपक्वैाषधयः दुष्पक्षधयश्च, अपका - अस्विनास्ता यथा तिलपर्पेटिकाकन्धरिकादयः, दुष्पक्वं मन्दपक्वं भोगोपभोग परिमाणं व्रतम् ॥ ३६ ॥ Page #86 -------------------------------------------------------------------------- ________________ फललोष्टयवगोधूमस्थूलमण्डकाकंकुटकादि, तुच्छौषधीनां भक्षणं, तुच्छा-असारा औषधयः, एकाभिर्बहुभिभक्षिताभिरल्पा तृप्तिर्ययेशुवल्लादिफलीप्रभृतिभिः, सिगाखायगो उदाहरणं, एवंभूतं यदाहारजातमन्यदपि तद् वर्जयेत् , यद्वा अशनेऽनन्तकायसम्मिश्रं पाने मद्यादिपानं खादिमे संसक्तताम्बूलपत्रादि, अतिचाराश्च कस्यचित् केचन, विचित्रत्वाद् व्रतस्येति गाथार्थः ।। __भङ्गद्वारमाहदुविहं तिविहेण गुणव्वयं तु चित्तण देइ उवएसं । अहियं वा परिभुंजइ जाणतो तो भवे भंगो ॥ ८१॥ द्विविधं त्रिविधेन गुणवतं मद्यरात्रीभौजनादोनां गृहीत्वा य उपदेशं तद्विषयं विधते-अन्यस्मै ददाति. यथा मयं पिब, रात्री भोजनं कुरु, अधिकं वा प्रमाणातिरिक्तं जानन् गृहाति भुङ्क्ते व्रतातिचारनिरपेक्षः, तस्य भंगो भवतीति गाथार्थः ॥ ___ भावनाद्वारमाहमलमइलजुन्नवत्यो परिभोगविवजिओ जियाणगो । कइया परीसहच, अहियासंतो उ विहरिस्सं ॥२॥ मलेन मलिनं मलमलिनं 'जीर्ण' च पुरातनं च तत् 'वस्त्रं' वसनं मलमलिनवस्त्रः तथा स्यादिपरिभोगेन विजिता जितमन्मथः, तथा जितानंगः कामभोगरहितः 'कदा' कोस्मन् काले 'परिषहच' क्षुधादिपरीषहसेनां 'अध्यासयन्' सहन् वैक्लव्यमकुर्वन् 'विहरिष्ये' पर्यटिष्यामि ?, कदा मुसाधुक्रियायुक्तो गुरुभिः सह संयमानुष्ठानेन चयों करिष्यामीति भावनेति गाथार्थः ।। उक्तं नवमद्वारं, तत्प्रतिपादनादुपभोगपरिभोगाख्यं द्वितीयं गुणवतं । साम्पतमनर्थकदण्डाख्यं तृतीयं गुणवतं, तत्रापि प्रथमद्वारमाह Jain Education indi For Private Personal Use Only w.jainelibrary.org Page #87 -------------------------------------------------------------------------- ________________ श्री नवपद प्रक०वृत्ती. ॐ भोगोपभोग ॥३७॥ मनर्थदंड | विरतिश्च. धम्मिदियभोयणट्ठा जं कजं तं तु होइ अढाए । विवरीयं तु अणद्वा तविरह गुणवयं तइयं ॥ ८३ ॥ धर्मार्थ-चैत्यगृहकरणादा इंद्रियार्थ भोजनताम्बूलादा भोजनार्थ कृषिवाणिज्यादा यत् 'कार्य' पापानुष्ठानं क्रियते तदर्थाय, यत् पुनस्त्रयाणामेकमपि न साधयति तदनय, तृणलताकर्तनकृकलासमारणादिवत् , अस्य अनर्थदण्डस्य या विरतिस्तद् गुणवतं तृतीयं स्वरूपेणेति गाथार्थः। भेदद्वारमाहपावोबएसहिंसप्पयाण अवझाण गुरुपमायरियं । भेया अण त्थदंडस्स हुँति चउरो जिणक्खाया ॥ ८४ ॥ पापोदेशेन यथा कृष्यादि कुरु बलीवों दम्यतां वीवाहादि कुरु, हिंस्रपदानं नाम खड्गधनुःकुठारदात्रकुस्यग्न्यादिप्रदानं, अपध्यानाचरितं नाम आर्त्तरौद्रचिन्तानुरूपं यथा मम लक्ष्मीभवतु भोगादिकं सम्पद्यतां वैरिको वा म्रियतां शोभनं वा सम्पन्नं यदेष वैरिको मृत इति, प्रमादाचरितं नाम घृतगुडतैलादिदुःस्थगनादिकरणं मद्यातव्यसनादि च, भेदा अनर्थदण्डस्य भवंति चत्वारो 'जिनाख्याताः' सर्वज्ञपणीताः । एतेषु उदाहरणाान । तत्र पापोपदेशे उदाहरणम्____ अरिमर्दनराज्ञा तडागः कारापतः, तत्रोदकं न तिष्ठति, तेन चाने के उपाया कृताः, केनचित् न प्रतीकारः संजातः । अन्यदा एकः कश्चिन् नैमित्तिकः समायातः, स च राज्ञा पृष्टः-केनोपायेनोदकं स्थिरं भवति? तेनोक्तम्-ईदृशः पुरुषोऽस्मिन् स्थाने दीयतां यो ब्राह्मणः कपिलकेशो वक्रनाशः विषमदन्तः बृहत्कर्णश्च, राज्ञा नियुक्ता पुरुषाः, न कश्चित्तादृशो लब्धः पुरुषः, अपरेणोक्तम्-एष एवं नैमित्तिकः कपिलभिक्षुरेवंभूतः, ततो राज्ञा स एव तस्मिन् स्थाने निहतोऽतो हितं वाच्यम्, अहितं न वाच्य ॥३७॥ in Educh an intelle For Private Personal Use Only Jww.jainelibrary.org Page #88 -------------------------------------------------------------------------- ________________ Jain Education Inf 1 मिति । हिंस्रप्रदानं नामायुधविपाग्न्यादि स्वतः परतो वा तत्र विषविपाकोदाहरणं - बहुभिश्चैरैिगेधिनं प्रभूतं परदेशे गत्वा गृहीतं; ततः स्वदेशं प्राप्ताः, ततः केचन ग्रामं मद्याय गतास्तैस्तत्रैव विषमद्धे प्रक्षिप्तं, ये तु तत्रैव स्थितास्तैस्तत्रैव मांसे अर्द्धरात्रे मधुरकं प्रक्षिप्तं, परस्परं मारणबुद्ध्या रात्रौ गोष्ठी कृता, अन्योऽन्यविषेण मृताः, येषां पुनः रात्रौ भोजननिवृत्तिरासीत् तेषां तत् सर्व गोधनं संजातमिति । अग्निदृष्टान्तः - श्रावस्त्यां नगर्यो जितशत्रुपुत्रः स्कन्दः कुमारः, पुरन्दरयशा च भगिनी, कुम्भकारकडम्मि डंडकिराज्ञा परिणीता, अरिमर्दनराज्ञः सभार्या स्कन्देन अन्यदा पालकनामा पुरोहितो नास्तिको जितः शत्रुभावमागतः कुमारोऽपि मुनिसुव्रतस्वामिपार्श्वे संजातवैराग्यो राजपुत्रपंचशतपरिवारः प्रव्रजितः यावद् गीतार्थः सन् आचार्यपदे स्थापितः, तेन तस्यैव शिष्या दत्ताः, अन्यदा स्वामी पृष्टः, प्रतिबोधयामि पुरन्दरजसादिवर्गम्, उक्तं मुनिसुव्रतस्वामिना - प्राणान्तिकोपसर्गस्तव तत्र, आचार्येणोक्तं- आराधका न वेति त्वां मुक्त्वा शेषा आराधकाः, ततो गतः, पालकेनापि तदागमनं श्रुत्वा साधुयोग्य उद्यानेऽनागतमेवायुधानि निक्षिप्तानि, विकाले प्राप्ताः, पुरन्दरजसा तदागमनेनानंदिता, प्रभाते पुरन्दरजसा समागता कंबल रत्नमाचार्याय दत्तं निषद्यापादपुंच्छनकानि कृतानि, राजकुले प्राप्तेन पालकेनेाक्तं- एष व्रतपराभग्नस्तव राज्यग्रहणार्थं पुरन्दरजसासंकेतित आगतो, निक्षिप्तायुधैः प्रतीतिरुत्पादिता, ततस्तस्यैवादेशा दत्तो यथा अस्य भ्रष्टाचारस्य यथोचितं कुरु, तेन च पापात्मना रात्रावेव पुरुषयंत्राणि नीत्वा पोलिताः, आचार्यस्तु सर्वेषां नमस्कारादिसमाधिमुत्पादयति, पर्यन्ते आचार्येण क्षुल्लकं त्यक्त्वा मां प्रथमं यंत्रे प्रक्षिपेत्युक्तं तेन स एव शुकः प्रक्षिप्तः, विस्तृत आत्मा, क्रुद्धः रे पापिन् ! एतदपि मद्वचो न कृतं, निदानं कृतं, अभिकुमारेषूत्पन्नः, ते च सर्वेऽप्यन्तकृत केवलिनः संजाताः, प्रभातसमये रजोहरणं सकुलिकया रुधिरदिग्धं हस्त ww.jainelibrary.org Page #89 -------------------------------------------------------------------------- ________________ 4 अनर्थदण्ड विरतिः श्री नवपद प्रक०तृत्ता. OCRECRUCARRI ॥३८॥ भ्रान्त्या गृहीतं, पुरन्दरजसा ग्रतो भवने पतितं, दृष्ट्वा चिन्तितं-नास्ति कुशलं साधूनां, मुनिसुव्रतस्वामी मम गुरुर्देवतया नीता, तच देवेन नगरं अग्निना सर्व दग्धं, दण्डकारण्यं जातमिति । नादेयानि न देयानि, पंच द्रव्याणि पण्डितैः । अग्निर्विषं तथा शखं, मद्यं मांसं च पंचमम् ॥१॥ अणथोवं वणथोवं अग्गी थोवं कसाय थोर्व च । न हु भे वीससियव्वं थोपि हु तं बहुं होइ ॥२॥" अपध्यानाचारते आत्तरौद्रचिन्तनरूपे कथानकानि श्राविकायाः, केनचिन्महिषीरक्षपालेन वारके दुग्धं लब्धं, तेन स्वकीयपादान्तिके ध्रखा चिंतित-प्रभाते घृततक्रविक्रयेण रूपका भविष्यति, बलीवग्रहणादिना कृषिः, पुनर्धान्यसंग्रहः, पश्चाद्भार्याविवाहनं, चित्रसालिका, पुत्रोत्पत्तिः, प्रभूतगोधनसंग्रहः कर्मकराः पश्चाद् दुग्धवेलायां पत्नीपुत्रोत्पत्तिः खट्वायां | स्थितस्य बालकं पुत्रं समर्प्य गमिष्यत्यहं पाणिप्रहारं दास्यामि, तदावेशेन दत्तदुग्धपट्टिका भग्ना, एवंभूतोऽनर्थाव्यवसायः । " अद्वेण तं न बंधइ जमणढाए य बंधए जीवे । अढे कालाईया नियामगा नो अणट्टाए ॥१॥" रौद्रापध्यानाचरिते कश्चित कांकणार्योऽगीतार्थः ऋजुज्येष्ठापाढयोरतिमारुते वाते सति ऊर्द्धनानुरधोशिरः चिंतयति-यदि मम पुत्रा नालस्यं कुर्वति अग्निदाचं प्रयच्छंति एवंभूतेन मारुतेनेदानी क्षेत्रादिसामग्री तेषां शोभना भवति, ततः साधवश्चितयंति,-किंचित शोभन चिन्तपति, आचार्यः क्षणादालप्तः-किं चिंतितं ?, देवलोकादिविषयं ?, कोंकणार्येणोक्तम्-इदं अग्निदाहादिकं चिंतित, साधुभिर्निवारिते मिथ्यादुष्कृतं दत्तमिति ॥ गुरुपमादाऽऽचरितं नाम द्यूतविषयादि, अतिविषयलाम्पट ये कथानकम्-कश्चित् वणिकपुत्रो वेल्लहलो नाम वेश्यासक्तः, तेन सर्व द्रव्यं कुन्दकलिकया वेश्यया भक्षितं, अवसाने गृहानिष्कासितः, पुनरपि दष्टकर्मकरणेन रूपकास्तेन मेलिताः, पुनः विकालवेलायां स्नानाङ्गरागवस्त्रताम्बूलगन्धादिसामग्रीयुक्तश्चलितस्तदगृहाभिमुखं ॥ ३८॥ A GRICROGRES Jain Education Intel For Private Personel Use Only M w .jainelibrary.org Page #90 -------------------------------------------------------------------------- ________________ Jain Education Inte हलष्टः, कुन्दकलिकामात्रा, गृहीता रूपकाः प्रवेशितश्चाभ्यन्तरे, तया च पूर्वमेव राजपुत्रसम्बन्धिनी भाटिगृहीता, अवान्तरे स राजपुत्रः प्रविष्टः तेन स वेल्लहलो दृष्टः, पर्यके उपविष्टः, ततः पुरुषैर्गृहीतः, पुनरपि पुष्पसमन्विताः केशा अपनीताः नासिकां कर्णौ च छित्वा बहिर्निष्कास्याशौचस्थाने प्रक्षिप्तः । एवमादिकां विडम्बनां कामी प्राप्नोति, अथवा हेमकुमारइन्द्रमहिपालिकादयो बहवो दृष्टान्ताः, परिणीताः, अतिविषयासक्त्या धातुक्षयः संजातो, नपुंसकश्च, इत्यादीनि कामिनां दुःखानि, तथा च ' तदेव संस्पर्शसुखं, सैव चान्ते विडम्बना । तासु चान्यासु च स्त्रीष्वथ च वेश्यासु को गुण ? ॥१॥ अधोमुखैकदंष्ट्रेण, जघनान्तरवर्त्तिना । सर्ववैद्याचिकित्सेन, जगद् दृष्टं भगाहिना ||२|| प्रस्वेदमलदिग्वेन, श्रावता मूत्रशोणितम् । दुर्गंधविकृतेनेह, वणेनान्धीकृतं जगत् ॥ ३ ॥ " तथा कषायममादेनापि महान् अनर्थः, 'कोऽन्यः कृतघ्नोऽस्त्यखिलेऽपि लोके, यथा कषायाः कलुषस्वभावाः । य एव ताना पति प्रयत्नात्, क्षिपत्यगाधे व्यसने तमेव ॥ १ ॥ रामेण भूः क्षत्रियवर्गवर्जिता, सुभूमराजेन च निर्द्विजा कृता । तस्मात् कषाया भवगर्त्तपाते, धनन्तिके प्राणिनमानयन्ति || २ || “गुणसेणअग्निसम्माणं, सेणियकोणियाण य। गंगदत्तस्स वसंत, सोचा खन्ति समायरे ॥ १ ॥ " अनेके दृष्टान्ताः अत्र संक्षिप्तत्वच्छास्त्रस्य न लिखिता इति । यथा जायते तृतीयद्वारमाहदहूण दोसजालं अनत्थदंडंमि न य गुणो कोऽवि । तब्बिरई होइ दढं विवेगजुत्तस्स सत्तस्स ॥ ८५ ॥ दोषसमूहं अनर्थदण्डविषयं नच गुणः कश्चिदनर्थादेव, अतस्तद्विरतिः - अनर्थदण्डविरति: 'दृढम् ' अत्यर्थ 'भवति' जायते, कस्य ? 'विवेकयुक्तस्य' कषायादिविपाकज्ञस्य सत्त्वस्य प्राणिन इति गाथार्थः ॥ दोषद्वारमाह Page #91 -------------------------------------------------------------------------- ________________ श्री नवपद प्रक०वृत्ती. अनर्थदण्डं 2 विरतिः ॥३९॥ रागद्दोसवसहा दुद्दन्तुम्मत्तजायवकुमारा। खलियारिऊण य मुणि निरत्थर्य ते गया निहणे ॥ ८६ ।।। ___ 'रागद्वेषवशार्ताः' रागद्वेषवशगता दुर्दान्ताश्च ते उन्मत्ताश्च दुर्दान्तोन्मत्ताः ते च ते यादवकुमाराच-दशारवंसजा: 'खलीकृत्य ' उपद्रवं कृत्वा मुनेद्वैपायनाख्यस्य निरर्थक मद्यपानमदविलास्ते गता 'निधनं ' नगरीलोकदाहादिकं इति संक्षेपार्थः ॥ विस्तरार्थः कथानकगम्यस्तच्चेदम् द्वारवत्यां (द्वारिकायां) नगयों कृष्णबलभद्रनामाना वसुदेवपुत्रावास्तां, नेमि कुमारश्च समुद्रविजयपुत्रो लघुभ्राता, कालेन गृहीतं व्रतं, केवलज्ञानं च चतुष्पंचाशदिनैरुत्पन्न, त्रीणि च शतानि कुमारकालः, अन्यदा विहरन् द्वारिकापुर्या बहिर्वतिनि रेवतकाभिधाने उद्याने समवस्तः, वन्दनार्थमागतेन कृष्णेन पृष्टः-भगवन् ! अस्य द्वारिकापुर्या धनकनकसमृद्धायाः कस्य सकाशाद्विनाशः?, मम च कस्य पाश्र्वान्मृत्युः?, कियता कालेन ?, भगवतोक्तम्-मद्यकारणात् द्वैपायनऋषेः सकाशाद् द्वादशवर्षेभ्यो, विनाशश्च तव जरत्कुमारात् कौशाम्बवने, ततो वासुदेवेन पटहकोद्घोषणापूर्वकं नगरे सर्वलोके कथित एष वृत्तान्तः, उपयुक्तश्च, मद्यानि पर्वतनिकुंजेषु पक्षिप्तानि, पद्मावती पंचशत परिवारा मत्रजिता, तच्छुत्वा अन्ये बहवो यादवकुमाराः प्रव्रजिता अरिष्टनेमिपाचे, द्वैपायनोऽपि देशान्तरं गतः, जरत्कुमारोऽपि वनवासे कालावधि पूरितवान् , द्वादशवर्षापरिलोको मुत्कलचारी सम्पन्नो यथाऽस्माभिस्तपसा निजितापायः, सच द्वेपायनो निकटवर्ती संवृत्तः, तेश्च क्रीडनार्थ गतेः पर्वतनिकुंजेषु सुरा उत्कर्षयुक्ता दृष्टा पीता च, मदविह्वलीभूत द्वैपायनो दृष्टः, खलीकृतश्च, रोषं ग्राहितः, कृतनिदानश्च, कृष्णेन ज्ञातव्यतिकरेण बलभद्रसहायेन गत्वा क्षमापितः, कुमाराणां सम्बन्ध्यपराधो क्षम्यतां, तेन च मानं कृतं, युवयोः Jain Education in For Private & Personal use only P w .jainelibrary.org Page #92 -------------------------------------------------------------------------- ________________ Jain Education यो मुक्तिर्नान्यस्य कृतानशनः अग्निकुमारेषूत्पन्न, अकृतकार्याश्च कृष्णवलदेवादय आगताः, नान्यथा जिनभाषित मिति चिंतयंतो द्वारवत्यां प्रविष्टाः, द्वैपायनदेवेन कृतोपयोगेन विभंगज्ञानेन ज्ञातव्यतिकरेण द्वाराणि स्थगित्वा अष्टस्वपि दिक्षु दत्तोऽग्निः वसुदेवो देवकी च रथारोपिता कृत्वा कृष्णवलदेवाभ्यां मतोलीद्वारं यावन्नीतौ पाष्णिप्रहारेण कपाटानि विदार्य निर्गच्छन्ता देवेनागत्य स्तंभिता, युवयोरेव निर्गमः, ततः रथस्था मातापितरौ भस्मीकृतौ देवेन, निर्गतौ वनवासमध्येन पाण्डुमथुराभिमुख कृष्णबलदेवौ यावत् कौसुभाधस्ताद्विमुच्य कृष्णमात्मना जलानयनार्थं गतः, जरत्कुमारेण दृष्टः, वृक्षान्तरितेन दक्षिणपादतलिकायां वाणेन विद्धः, निकटाभूतः यावत् पश्यति कृष्णं, हा कृष्ण ! हा कृष्ण ! प्रलापं कुर्वन् उक्तो वासुदेवेन, मम हृदयात् कैास्तुभमणिः गृहीत्वा शीघ्रं पलायस्व, पाण्डुमथुरायां च गच्छ पाण्डवानां च समर्पय, वार्त्ता च कथय, क्षम्यतामपराधः, अन्यथा बलदेवात्तवापि मृत्युर्भविष्यति, तता भवभीतो जत्कुमारः पलायितः, बलभद्र उदकं गृहीत्वाऽऽगतः यावन् मृतं दृष्ट्वा मोहं गतः, किं ममोपरि रुष्टः ?, किं वा उत्तरं न प्रयच्छसि ? पुनर्वनं भ्रमति वैरिकं निभालयति, ततो वनितानामुपलभं प्रयच्छति, पुनर्वाढं मूर्छति, ततो वनात् फलानि गृहोला मौकयति, पुनः स्कन्धे कृत्वा गच्छति, ततः सिद्धार्थसारथिर्देवो मूढं बलदेवं विज्ञाय प्रतिबोधनाये मृत स्नान व सह भ्रमति स्म, भोजनादिकं सोऽपि प्रयच्छति, पुनरतो गोमृतास्थीन्येकत्र निधाय हरितादि च चारि ददात्यते स देवः, ततो बलदेवो भणति - किं-मृतगवी उत्तिष्ठति ? यदा तव भ्राता मृतोऽपि जोविष्यति, ततोऽन्यत्र गच्छति एवं पलान् कलेवरं वहति पश्चात् प्रतिबुद्धः त्यक्त्वा मव्रज्यां गृहीत्वा ब्रह्मलोके इन्द्र उत्पन्नः कृष्णोऽपि तृतीयनरकपृथिव्यां वलभद्रदेवोऽपि तत्र स्नेहेन गता यावत् पूजाई : लोके w.jainelibrary.org Page #93 -------------------------------------------------------------------------- ________________ अनर्थदण्ड विरतिः कृत इति संक्षेपकथानकं, विस्तरो वसुदेवहिण्डयां । श्री नवपद ___अधुना गुणद्वारम्प्रक०वृत्तौ ४ जे पुण अणत्थदंडं न कुणीत कयंपि कहवि निदति । ते अंगरक्खसद्धो व्व सावया सुहनिही होति ॥८७॥ ये पुनरनर्थदण्डं न कुर्वन्ति, कथंचित् कृतं स्वतः परतो वा ततो निन्दंति, अविवेकाइनुपयुक्तैर्वा, एतत् पापानुबन्ध्यनुष्ठा॥४०॥ नमस्माभिरनुष्ठितं, अंगरक्षश्रावकवत् सुखनिधानं श्रावका भवन्तीह परत्र चेति गाथासंक्षेपार्थः ॥ भावार्थः कथानकगम्यस्तच्चेदम् पृथ्वीपतिष्ठितनगरे अरिदमनो नाम राजा, गुणपालचन्द्रपालनामानौ अंगरक्षा सम्यग्दृष्टिमिथ्यादृष्टी, खड्गव्यग्रकरावास्ताम् , अन्यदा राजा विजययात्रार्थ कटकनिवेश कृत्वा नगरादहिव्यवस्थितः, तत आकस्मिककटकलोकगमनसम्भ्रमे तयोः खड्गा तत्रैव विस्मृता, अर्द्धपथे गतानां स्मृतिमागतो, तयोर्जल्पः सम्पन्नः, ततो मिथ्यादृष्टिनोक्तम्-राज्ञः प्रसादेन नास्माकं किंचिदनं, जिनपालेन चिन्तितं-पंचेन्द्रियवधाय खड्गो महाननर्थोऽयुक्तमस्माकं एतद्धरणं, ततो गतो गवेषितः सर्वत्र, न लब्धः, तत आत्मीयपरिग्रहाद् व्युत्सृष्टः, तौ च तत्र स्थाने दर्शको, आगत्य (अ)गृहीत्वा नगरे पविष्टा, वन्दिग्रहणेन राजपुत्रः पारब्धः, तेन च सह बन्दिकानां मरणं सम्पन्न, नामाङ्कितो जिनपालचन्द्रपालसम्बन्धिना दृष्ट्वा प्रच्छन्ना कृती, राज्ञः प्रेषिती, पुत्रमरणादिका च वार्ता कथिता, खड्गी च दृष्टी, ततो जिनपालश्रावकः प्रथममुक्तो-गृहाणात्मीयं खड्ग, तेनोक्त-न मदीयं, कथं ? व्युत्सृष्टत्वाद, वार्ता च कथिता, पूजितश्च, मिथ्याष्टिना च गृहीतमविचारित, प्रमादीति कृत्वा दंडितः, ततो मुक्तेष्वपि शरीरेषु व्युत्सर्जनादावुपयोगः कर्चव्य इति । ॥ ४० ॥ Jain Education Inter For Private & Personel Use Only ( jainelibrary.org Page #94 -------------------------------------------------------------------------- ________________ Jain Education अधुना यतनाद्वारमाह hi अहिगिच गिही कामं कम्मं सुभासुभं कुणई । परिहरियत्र्वं पावं निरत्थमियरं च सत्तीए ॥ ८८ ॥ 'कार्य' प्रयोजनं 'अधिकृत्य' अङ्गीकृत्य 'गृही' गृहस्थः 'कामम् ' अत्यर्थ 'कर्म्म ' कृषिवाणिज्यादिकं 'शुभाशुभं शुभं - चैत्यभवनादि अशुभं - चंडिकायतनादि अथवा शुभं मुवर्णरत्नकुंकुमादि अशुभं मद्यमधुशस्त्र कुशकुर्वी कंकतकनालिकेरकटाहकादिलक्षणं करोति' विधत्ते, तथापि परिहर्तव्यं पापं - मधुमधुरकादिविक्रयं निरर्थकं सर्वथा, इतरथा सार्थकं ' यथाशक्त्या ' शक्तपनतिक्रमेण, लघुगुरुपर्यालोचनेनेति गाथार्थः ॥ अतिचारद्वारमोह कंद कुक्कुर मोहरियं तहयचित्त अहिगरणं (संजुवाहिगरणं च ) । उवभोगे अइरेगे पंचइयारे परिहरेजा ८९ दः केलिहासोन्मिश्रको नर्म, कौकुच्चं भाण्डादीनामित्र मुखनयनवचनगवानेकप्रकारा विडम्बना, मौख - मुखरता ध्याष्टर्यादसत्यासम्बद्धासत् मलापिलं, तथा चित्राविकरणं शकट कुठारमुसलधनुः खड्गादीनां संयुक्तानां धरणमेको ह्यविचारः, उपभोगेऽध्यतिरेकः- पुष्पस्नानाङ्गरागताम्बूलादीनामतिरिक्तानां ग्रहणेऽविचारः, अतः पंवाप्यविचारान् परिहरेदिति गाथार्थः ॥ भंगद्वारमाह कंदप्पा उवेचा कुतो अइकिलिट्ठपरिणामो । पावरसुदएण गिही मंजइ एवं अविष्णाणो ॥ ९० ॥ कन्दर्पापेत्य-आकुट्टकथा कुर्वन् अतिसंक्लिष्टपरिणामः त्रतभङ्गातिचार निरपेक्षः पापस्योत्कटोदयेन 'गृही' गृहस्थः भक्त्यनर्थ इण्डव्रतमेतदविज्ञान:- सज्ज्ञानरहित इति तस्माद व्रतविषये सोपयांगेन भाव्यमिति गाथार्थः ॥ Page #95 -------------------------------------------------------------------------- ________________ श्री नवपद् प्रक० तैौ. ॥ ४१ ॥ Jain Education भावनाद्वारमाह चिंतंति करंति सति जन्ति जंपंति किंपि जयणाए । तमु ( सयउ ) वउत्ता सम्मं जे ते साहू सामि ॥ ९१ ॥ ये साधव चिन्तनायुपयुक्ताः पर्यालोच्य जल्पनादिक्रियां कुर्वेति तान् प्रणमामीति क्रिया, चिंतनं किमहं शुभं एतचिन्तयाशुभं वा ?, तथा 'करोमि निष्पादयामि, तथा शयनक्रियां कि विधानेनाविधानेन वा ?, तथा गच्छंति त्रसादिरहितेन पथा तत्सहितेन वा ?, कालेन अकालेन वा ?, जल्पन् सावयं निश्वयं वा ?, एतत् सर्व सम्बगालोच्य 'यतनया' आगमोक्तेन विधानेन, तानमस्करोमीति गाथार्थः । उक्तमनर्थदण्डगुणत्रतं तृतीयं तदभिधानाच समाप्तानि गुणत्रतानि, साम्प्रतं शिक्षात्रतानि शिक्षापदानि वा विभणिपुराह तत्रापि प्रथमं सामायिकाभियानं नवभेदं व्रतमाह, प्रथमं द्वारं सावज जोगवजण निरवज्जस्सेह सेवगं जं च । सब्वे तु य भूएसुं समयाभावो अ सामइयं ॥ ९२ ॥ 'सावययोगवर्जनं' सपापव्यापारपरिहारं निश्वयस्येह पठनादेरा सेवनम् - अभ्यसनं यत्, कि बहुना ?, सर्वेषु च 'भूतेषु' प्राणिषु 'समताभावः ' समशत्रु मित्रता या तत् सामायिकम् उक्तं च- " यः समः सर्वभूतेषु, स्थावरेषु त्रसेवु च । तस्य सामायिकं भवति (जातं), केत्र लिना प्रभासित ॥ १ ॥ " मिति गाथार्थः ॥ भेदद्वारमाह सम्मत्त सुयं तह देसविरई तिविहं गिहीण सामइयं । इत्तरियमावकहिये अहवा दुविहं तयं नेयं ॥ ९३ ॥ सम्यक्त्वसामायिकं श्रुतसामायिकं देशविरतिसामायिक, सामायिकशब्दः प्रत्येकमभिसम्बध्यते इति त्रिविधं, अनेन प्रकारेण 'गृहस्थानां' श्रावकाणां सामायिकं सम्यग्दर्शनादेरपि समभावरूपत्वा यथावस्थितश्रद्धानज्ञान प्रतिपादनात् इत्वरयावत् अनर्थदण्डः सामायिकं ॥ ४१ ॥ w.jainelibrary.org Page #96 -------------------------------------------------------------------------- ________________ कथिकभेदेन द्विविध, तत्र इत्वरं कृतकालावधिना यावत् साधून पर्युपासे नियमं वा, यावत् कथिकमुपसर्ग प्राप्तः सामायिकं करोति म्रिपमाणेनापि न मया सावद्यमासेवनीयमिति, उपसगकारिण्यपि न क्रोधवशगेन भाव्यमिति गाथार्थः ॥ यथा जायते द्वारमाहकम्मखओवसमेणं कयसामइओ जइ सो सम्मं । इय लाभदंसणेणं पुणो पुणो कुणइ सामइयं ॥९४ ॥ कर्मक्षयोपशमेन-द्वितीयकषाघावरणक्षयेग, कृतसामायिकः यतिबच्चोपमीयते, न तु यतिरेव, अनुमतेरप्रतिषेधादनुवन्धाभावाच इति, लाभदर्शनेन-फललाभेन 'पुनः २' वारं २ 'करोति' विदधाति सामायिक, यावत् साधन पर्युपासे इत्यादिदर्शनात् , उक्त च-" चेइहरसाहुगिहमाइएमु सामाइयं समो कुज्जा। पणिवायाणंतर साहु वैदिउं कुणइ सामइयं ॥१॥ तथा चागमः-" सो उवासओ दुविहो-इढिपत्तो अणिढिपत्तो य, जो सो इढिपत्तो सो गओ साहुसमीवे करेइ, जो पुग अणिढिपत्तो सो घराओ चे सामाइयं काऊण पंचसमिइओ तिगुतो जहा साहू तहा आगच्छइ, साहुसमीवे पत्तो पुणोऽवि सामाइयं करेइ, इरियावहियाइ पडि कमेजा, जइ चेइआई अत्थि तो पढमं चेइआई वंदइ, पच्छा पढइ सुणइ वा" तथा अन्यत्राप्युक्तम्-" इह पंचविधाचारातिचारविशुदयय श्रावकः प्रतिक्रमणं करोति, तत्र चायं विधिः--प्रथमं साध्वादिसमीपे मुखवस्त्रिका प्रत्युपेक्ष्य विधिना सामायिक करोतीत्यादि, सामाइयं पारेऊण निययाओ जाव वसहीओ तं करणं वेइज्जा उयाह | वोसिरई सव्वं इत्यादि," तथा नयविभागेनापि किंचिल्लिख्यते, तत्र नैगमनयमत-यदैव गुरुणा उद्दिष्टं यथा सामायिकमूत्रं पठ तदैव सामापिकवान् लभ्यते, संग्रहव्यवहारमतं गुर्वन्तिके सामायिकाथै उपविष्टस्य सामायिकं, ऋजुमूत्रमतं तु सामायिकगाथां पठतश्चैत्यवन्दनं कुर्वतोऽनुपयुक्तस्यापि सामायिकं चैत्यवन्दनं वा, आसनासाधारणकारणवात् , शब्दा JainEducation For Private Personal Use Only K w .jainelibrary.org Page #97 -------------------------------------------------------------------------- ________________ श्री नवपद प्रक०वृत्ती. ॥४२॥ सामायिके कण्डरीक चरित्रं. दिमतं तु सामायिकोपयुक्तः समभावस्थितः शब्दक्रियारहितोऽपि सामायिकवान् , मनाज्ञपरिणामयुक्तत्वात् , इति नयवादाश्चित्राः । कचिद्विरुद्धा इवाथ च न विरुद्धाः । लौकिकविषयातीताः, तत्त्वज्ञानार्थमधिगम्याः ॥१॥ सर्वनयसमूहं तु जिनमतम् , अलमतिप्रसंगेन, दिग्दर्शनगेतदिति गाथार्थः "सोउं सदहिऊण य णाऊण य तं जिणोवएसेणं । तं सव्वनयविसुद्ध सबनयसमय जंतु ॥२॥ एवं सब्वेवि नया मिच्छट्टिी सपक्खपडिबद्धा । अन्नोन्ननिस्सिया पुण लहंति सम्मत्तसम्भावं ॥२" इत्यादि गाम्भीर्य दर्शनस्य पर्यालोच्य ॥ दोषद्वारमाहसामाइयं च पडिवजिऊण भज्जति कम्मदोसेणं । ते कंडरीयसरिसा भमंति संसारकतारं ॥ १५ ॥ सामायिकं तु प्रतिपद्य-समभावप्रतिज्ञां विधाय ततो भंग कुति कर्मदोषात-गुरुकर्मत्वात् श्रावकाः कण्डरीकवत् 'भमन्ति' पर्यटन्ति 'संसारकन्तारं भवारण्यमिति गाथार्थः ॥ भारार्थः कथानकगम्यस्तच्चेदम् पुण्डरीकियां नगया पुण्डरीककण्डरीकनामाना द्वा भ्रातरो, अन्यदा सुस्थिताचार्यसमीपे धम्मै श्रुत्वा पुण्डरीकः प्रतिबुद्धः कण्डरीकं लघुभ्रातरं राज्ये स्थापयित्वा प्रवजामोति सम्पधार्य गृहं गतः, उक्तश्व कण्डरीकः, तेनोक्तम्-किभित्यकाण्ड एव राज्यं परित्यजसि ?. तेनोक्तम्-दुर्गतिहेतू राज्य, कण्डरीकेणोक्तम्-किमहं तवानिष्टः ?, पुण्डरोकेणोक्तम्-त्वमपरिकभितशरोरः, तेनोक्तम्-अहमपि तेनेव पित्रा जातोऽवश्यं मया प्रवज्या ग्राह्या, ततो वारयतो गृहीता कंडरीकेण पत्रज्या, स्थितः पुण्डरीकः, वर्षसहखं यावत् पालिता, ततो वसंतमासे कामोत्कोचकैः सहकारैः पुष्पितः कोकिलशब्दितैः चर्चरिभिर्दीयमानाभिश्चलितं चित्तं, गच्छामि गृहामि राज्यम् , एकाक्येवागतः पुण्डरीकिण्यामुद्यानपालक प्रेषयति, यथा पुण्डरीकाय मदोमासी कथय, यथा तब ॥४२॥ Jain Education dam) For Private Personel Use Only jainelibrary.org Page #98 -------------------------------------------------------------------------- ________________ दर्शनार्थमुद्याने कण्डरीकस्तिष्ठति, कथितं, पृष्टं पुण्डरीकेण-कियन्तः साधवः ?, तेनोक्तम्-एकाकी, चितितं पुण्डरीकेण-न शोभनमेकाकित्वं ततः स्तोकपरिवारो गतो यावत्तरुशाखायां पात्र धृत्वाऽऽत्मना हरितमध्ये पादप्रसारिकया तिष्ठति, ज्ञातोऽभिप्रायः, पविष्टोऽभ्यन्तरे, उक्तश्च यथा गृहाण राज्यं, “ इच्छंतो विसयसुहं रज्जम्मि निवेसिओ नरिंदेणं । एकं ताव छुहाल बीयं पुण पावियं भोजं ॥१॥" ततो राज्यालंकारः गृहीतः कण्डरीकेण, प्रव्रज्यालंकारः पुण्डरीकेण, महत्तमानां कथितं यथा युष्माकं कण्डरीका राजा, गतो राजभवन, काथतः सर्वेषां वृत्तान्तो, न संमतो भग्नव्रतः, न कश्चित्तद्धचो विधत्ते, स च प्रथमपरीषहपराजितः । सूपकाराणामादेशं दत्तवान्-सर्व भोजनजातं ममाग्रतः प्रगुणं कुरुध्वं, तैरपि तथैव कृतं, भोजनार्थमुपविष्टः, प्रेक्षणकदृष्टान्तेन भोक्तमारब्धः, अतीव भुक्त, रात्री विसूचिका संजाता, अप्रतिजागरितो रोद्रध्यानानुगतो लोकानामुपरि तस्मिन्नेवादि मृतः, सप्तमपृथिव्यां नारक उत्पन्नः, पुण्डरीकस्तस्मिन्नेव दिने सर्वार्थसिद्धाविति ॥ गुणद्वारमाहसिवसग्गपढमकारण सामाइयसंगमं तु काऊण । सागरचंदसुदंसण हेऊय चयति नो पत्तं ॥ ९६ ॥ 'शिवा' मोक्षः 'स्वर्गः' देवलोकः तयोः कारण-तयोः प्रधानहेतुः, किं तत् ? 'सामायिकसंगम' सामायिकसम्बंध, तुशब्दः पुनःशब्दार्थे ' कृत्वा' विधाय ' त्यति' परित्यजति 'नो प्राप्तं सत् ' लब्धं सत् , दृष्टान्तद्वयं सागरचन्द्रवत् सुदशनवञ्च ' हेतुतः' प्रामाण्यादिति गाथार्थः ।। भावार्थः कथानकादवसेयस्तचेदं सागरचन्द्रकथानकम् द्वारवत्यां बलभद्रपुत्रः सागरचन्द्रः, स च सर्वेषां यादवकुमाराणां शाम्बादीनामतीव वल्लभः संजातः, तस्मिन्नेवाधिष्ठाने उउग्रसेनदुहिता कमलामेला नाम दारिका रूपवतो नभःसेनस्य दत्ता, वीवाहदिनं च निरूपितं, इतश्च तस्यामेव द्वारकावत्यां नार 56AUGNOCRACKMACHARHAALIK Jain Education w .jainelibrary.org Page #99 -------------------------------------------------------------------------- ________________ श्री नवपद प्रक० वृत्तौ ॥ ४३ ॥ Jain Education In दपरिव्राजक: वेषधारी ब्रह्मचारी वैक्रियलब्धिमानाकाशगामी सम्यग्दृष्टिच, अन्यदा कथंचिन्नभःसेनभवनं गतोऽवज्ञातथ रुषितो निर्गतः, ततः कमलामेलाकन्यकान्तःपुरे गतः, तयाऽभ्युत्थानासनप्रदानवन्दनादिना बहुमानपुरःसरं पृष्टः - अस्यां नगया कः सुरूपः कुरूपो वा १, नारदेनोक्तम् - नभः सेनसदृशो नास्ति कुरूपो विरक्ता, रूपेण सागरचन्द्रः, तया चोक्तम्कथं मम सागरचन्द्रो भर्त्ता भविष्यति ?, न जानामीति भणिवा उत्थितः सागरचन्द्रभवनं गतोऽभ्युत्थितः चित्रफल के रूं दर्शितं कमलामेलासम्बन्धि ततः पृष्टं सागरचन्द्रेण किं देव्या विद्याथर्या मानुषस्त्रिया वा एतद् रूपं, नारदेनोक्तं न शक्यते तस्या रूपं लिखितुं, इदं कौतुकमात्रं ततो मूर्छितस्तन्मयः कामावस्थां प्राप्तः, तामेव स्तम्भादिष्वपि पश्यति, अत्रान्तरे शांबेनागत्य लोचने पृष्ठतः स्थगिते, ततः सागरचन्द्रेणीकं कपलामेला, शवेनोतं - कमलामेलाऽहं लब्धचेतनेनेोक्तं - सत्यप्रतिज्ञो भव, ततः शांबेन चिन्तितं-कल्पेऽपि नासद्भाषी भूतो, ततः प्रद्युम्नात् प्रज्ञप्तिं विद्यां गृहीत्वा यादवकुमाराणां सागरचन्द्रव्यतिकरं कथयित्वा वीवाह मंगलदिने उद्याने सागरचन्द्रं नीत्वा नमः सेनपार्श्वे विद्यया रूपान्तरं निधाय सुरंगवा कमलामपहृत्योद्वाहिता, या वत् नभः सेनश्चतुर्थमण्डलं भ्रमति विद्यारूपस्थिता कमलामेला आरादिं कृत्वा नष्टा, उत्थितः कलकलो, वासुदेवादयः समद्धवकवचा यावदुधाने आयान्ति तावत् ज्ञापितो वृत्तान्तः शाम्बादिभिः, ततो ज्ञातव्यतिकरेण समापितों नमः सेन सम्बन्धी लोको वासुदेवेन, कालेन गच्छता सागरचन्द्राऽरिष्टनेमिपार्श्वे गृहीताशुवत उद्यानं गत्वा कायोत्सर्गेण सर्वरात्रिकां प्रतिमां स्थितो, दृष्ट्वा नमः सेनः तं प्रज्वलितकेापः श्मशानांगारात्तस्य मृत्तिका कृतवेष्टन केऽप्रिमपि सिवान, रात्रावविचलितः प्रतिमाया देवभूयं गतः, न समभावाञ्चलितः, यत उच्यते - " धम्ममिणं जागंता गिहिणोवि दृढवया किमुय साहू ? | कमलामेलाहरणे सागरचंदेण सामायिकगुणे सागरचन्द्रः ॥ ४३ ॥ v.jainelibrary.org Page #100 -------------------------------------------------------------------------- ________________ Jain Education एथुवा ॥ १ ॥ " साम्प्रतं सुदर्शनकथानकं अन्नाणीविय गोवो आराहेत्ता मओ नमोकारं । चंपाए सेट्ठिकुले जाओ पत्तो य सामन्नं ॥ १ ॥ कथं ?, चंपा नगी ! दधिवाहनो राजा, अभयमधाना देवी, अभय ( ऋषभ ) दासश्रेष्ठी श्रावकः, अदासी भार्या, महिषीरक्षपाल : सुभगनामा, सोऽन्यदा महीषीगृहीत्वाऽटव्यां गतो, यावता पश्यति चारणश्रमगं शीतकाले नदीतीरे निरभ्रे कायोत्सर्गेण स्थितं निरावरणं, विस्मितच तेन, कथं रजनों यापविष्यति ?, बहुमानपुरस्सरं महिषीसमन्विता रजन्यां तमेव साधुं चितयन्नास्ते, अतिप्रभाते महिषीगृहीत्वा गतो यावद् दृष्टः, ततः पादयोः पतितः उपविश्वास यावत् सूर्य उगतः ततो " नमो अरहंताण " मिति भणित्वा उत्पतित आकाशे, ततो महामन्त्रोऽयमिति ज्ञाला सुमन महिषीरक्षकेण नमस्कारो | बहुमानबुद्धया गृहीतः पठितुमारब्धो यावद् गृहमागतः तावत् श्रेष्टिना निवारितः, विधानेन पठ्यते, तेनो तं तात ! जिनेन्द्रनाम मोक्तुं न शक्नोमि, मया सबैकाल मेष महामन्त्रः पठितव्यः श्रेष्ठिना चिंतितं पुण्यभागेष यस्येदृशी नमस्कारस्योपरि भक्तिः, ततः श्रेष्ठिनोक्तं- एवं भवतु, एष नमस्कारस्तवः मंगलं पूज्यः, पठितव्यः, ततो महिपीगृहीत्वा गंगातीरे वारक गतस्ताश्रोचीर्य गङ्गारकूले गता दृष्टाश्च तेन, ततो नमस्कारं पठित्वा कृतस्तत्र प्रक्षेपो, जलमध्ये काष्ठमासीत् तेनोदरे विद्धो मृत ऋषभश्रावकभार्याया अदास्या उदरे उत्पन्नः, मासे पंचने तथा दोहदाऽभूदिति, विनायतने महिमा दृश्यते कृता च श्रेष्ठिना, कालेन दशस्त्रपक्षिय कुर्वाणो दारकः प्रभूतः, नाम च कृतं सुदर्शन इति याद् द्वासविकलाकुशलः, चतुःषष्टिविज्ञानयुक्तच, तना विरक्तकामोऽपि सागरदत्त श्रेष्ठिदारिका मनोरमा नाम रतिसदृशो वां पिभ्यां वीवाहितः, प्रवज्यां गृहता श्रेष्ठिना च तस्यैव ainelibrary.org Page #101 -------------------------------------------------------------------------- ________________ श्री नवपद प्रक०वृत्ता. समताभावे सुदर्शनवृत्तं ॥४४॥ CRECRUCIRUGRICALCRACLCRICALGANA बाहुबन्धः कृतः, तत्रव तस्य कपिलब्राह्मणः पुरोहितो मित्रं, भार्या तस्य कपिला, सा च भतुः सकाशाद् गुणगणोत्कीतन श्रुत्वा अनुरागं गता, तया चकान्तं विज्ञाय कपिलब्राह्मणशरीरकारणव्याजेन स आहायित आगतश्च, तया चोक्तम्-अभ्यन्तरेऽपवरिकायां प्रविश, प्रविष्टे चात्मना सद्भावकथनं च कृतं, सुदर्शनेन चितित-नान्यो निगमोपायः, तत उक्तं-पुरुषनेपथ्येन तिष्ठामि नपुंसकः सन् , ततो मुक्तः निगतो, अन्यदा राज्ञा उद्यानमहोत्सवः प्रारब्धः सह सुदशनकपिलाभ्यां, अभयादेवी कपिला ब्राह्मणी मनोरमा चात्मीययानवाटनारूढाः परिवारसमन्विताश्चलिताः, ततः कपिलाब्राह्मण्या उक्तम्-कैषा देवी पुत्रसमन्विता छत्रचामरयानादिभिएका?, अभयदेव्योक्त-मनोरमा पुत्रसमन्विता सुदशनभार्या, तयोक्त-एप पष्ठकः कथ पुत्रोत्पत्तिः?, तगोक्तं-कथं लगा ज्ञातं यथैष षण्ढकः ?, कपिलाब्राह्मण्या कथित आत्मीयो वृत्तान्तः, तयोक्त-विचक्षणा त्वम्, एष कामदेवः स्वदारसंतुष्टः, एषा च परपुरुषगन्धमपि नेच्छत्यास्तां परिभोगं, व वंचिता अनेन, ततस्तयोक्तं-त्वं पण्डिता यद्यनं कामयसे, ततः प्रतिज्ञा कृता मरणात्मिका, ततः पण्डितनाम्नी धात्री, तस्थो अभिप्रायः कथितः, तया चोक्त-दुष्ट कृतं, एष परस्त्रीगंधमपि नेच्छति, ततो निवर्तकं निर्बन्ध ज्ञात्वा आश्वासिता, असौ पर्वदिने पोषधं करोति, कायोत्सर्गप्रतिमां च, ततः कामदेवमतिमाव्याजेन पण्डितधाच्या प्रवेशितोऽभयदेव्या अपवरके, तया च भणितोऽनेकैः प्रकारर्यावत् नेष्टं तद्वचः, मानमालम्ब्य स्थितः, ततः प्रत्कारपूर्वकं ग्राहीतः माहरिकैः, राज्ञो दर्शितः, वध्य आज्ञापितो, मनोरमापि एतद् व्यतिकरं ज्ञात्वा देवताऽऽराधनार्थ कायोत्सर्गेण स्थिता, शूलिका देवेन सिंहासनं कृतं, खड्गाभिघातास्त्वाभरणानि, राज्ञः कथितं, स्वयमेव गतो, हस्तिस्कन्धारूढो नगरं प्रवेशितः, पृष्टः सन् राज्ञा न किंचित् कथयति, ततोऽभयप्रदानपूर्वकमुक्तं, गृहं गतेन मनोरमया सह गृहीता प्रव्रज्या, SRIGANGANAGAR ॥४४॥ Jain Education For Private Personel Use Only * rainelibrary.org Page #102 -------------------------------------------------------------------------- ________________ Jain Education Int देवी चोधनं कृत्वा मृता, पाटलिपुत्रे व्यंतरी उत्पन्ना श्मशाने, पण्डितधात्री च कृतापराधा गता पाटलिपुत्रे देवदत्तवेश्यां समाश्रित्य स्थिता सुदर्शन गुणोत्कीर्त्तनं च करोति, सोऽपि गीतार्थ: एकल्लविहारी तत्रैव नगरे आगता देवकुलिकायां स्थितो दृष्टः पंडितधात्र्या परिज्ञातश्च कथिता देवदत्ताया यथैष सुदर्शने। भिक्षाव्याजेन गृहमागते। हावभावैः कामात्कोच के रुपसर्ग यितुमारब्धो न चचाल, ततः श्मशाने नीत्वा मुक्तः, छः तथा भद्रव्यन्तर्या, उपसर्गितो न क्षुभितः, प्रशस्ताध्यवसायस्य सप्तमदिने केवलज्ञानमुत्पन्नं, ततो देवैर्महिमा कृतः, व्यन्तरो उपशान्ता, देवदत्ता धात्री पण्डिता च, मोक्षं गतः सुदर्शनोऽपि कालेन, यतः सामायिकान चलित इति ॥ यत्तनाद्वारमाह धम्मज्झाणो गओ जियकोहाई जिइंदिओ धीरा । सुस्साहु पेसणरओ जयणपरो होइ सत्तीए ॥ ९७ ॥ 'धर्म्मध्यानोपगतः' आज्ञादिचिन्तनपरः जितक्रोधादिः तथा 'जितेन्द्रियः' स्पर्शादिषु शुभेतरेषु प्रीत्यमीतिरहितः 'धीरः' सत्वयुक्तो बुद्धियुक्तो वा 'सुसाधुप्रेषणरतः 'सुविहितवैयावृत्ययुक्तः यतना- अनन्तरोक्ता तन्निष्टो भवति 'शक्तया' सामर्थ्येनेति गाथार्थः ॥ अतिचारद्वारमाह मणवइकायाणं पुण दुप्पणिहाणं विवज्जए सड़ो । सामाइयसइअकरण अगबहिअकरणमइयारो ॥ ९८ ॥ मोदुष्प्रणिधानं नाम गृहगतमुकृतदुष्कृत चिन्तनारूपं, उक्तं च- "सामाइयंति काउं घरचितं जो य चिंतए सड्ढा । अट्टबसट्टोवगओ निरत्थथं तस्स सामइयं ॥ १ ॥ " वाग्दुष्प्रणिधानं नाम असमंजसासत्यभाषणं, उक्तं च- " कडसामइओ पुर्वि बुद्धीए पेहिऊण भासिज्जा । सइ निरवज्जं वयणं अण्णह सामाइयं न भवे ॥ १ ॥ " कायदुष्प्रणिधानं पुनरमत्युपेक्षितामा जि w.jainelibrary.org Page #103 -------------------------------------------------------------------------- ________________ श्री नवपद प्रक०वृत्ती. ६ सामाषिके यतनाद्याः ॥४५॥ PROGRAMMARRICULUCACANCING तादिस्थानकरणं, तथा चोक्तम्-" अणिरिक्खियापमज्जिय थंडिल्ले थाणमाइ सेवंती। हिंसाऽभावेऽवि न सो कडसामइओ पमायाओ ॥ १॥" ततो विवर्जयेत् श्रावकः, तथा 'सामायिकस्मृत्यकरणं' सामायिक कृतमकृतं वान स्मरति, तथा चागमः" न सरइ पमायजुत्तो जो सामइयं कया उ कायव्वं । कयमकयं वा तस्स हु कयंपि विफलं तयं नेयं ॥१॥" अनवस्थितकरणेऽप्यतिचारः, अन्यत्राप्युक्तं-"काऊण तक्खणं चिय पारेइ करेइ वा जहिच्छाए । अणवद्वियसामइयं अणायराओ न त सुद्धं ॥१॥” इति संक्षेपार्थः ॥ भंगद्वारमाहदुप्पणिहाणं काउंन देइ मिच्छुक्कडंति भावेणं । कुणइ य अइप्पसंग तस्स फुडं होइ भंगोऽत्थ ॥ ९९ ॥ 'दुष्पणिधानं' मनोदुष्पणिधानादि गृहगतसुकृतदुष्कृतचिंतनादि ‘कृत्वा' विधाय न ददाति मिथ्यादुष्कृतं 'भावतः' संवेगसारम्, आत्मानं दुष्कृतकर्मकारिणं न निंदति, " हा दुहु कयं हा दुइ चिंतियं अणुमयंपि हा दुहु । अंतो अंतो डझइ झुसिरोन्च दुमो वणदवेण ॥१॥ मित्ति मिउमद्दवत्ते छत्तिय दोसाण छायणे होइ । मित्तिय मेराऍ ठिओ दुत्ति दुगुं छामि अप्पाणं ॥१॥"'करोति चातिप्रसंग' विदधाति चातिप्रसंग पुनः पुनरतिचारकरणेन, तस्यैवंभूतस्यातिचारनिरपेक्षस्य ' स्फुटं' व्यक्तं भवति' जायते 'भङ्गः' सर्व विनाशः 'अत्र' सामायिक विषये इतिगाथार्थः॥भावनाद्वारमाहसव्वं चिय सावज तिविहं तिविहेण वजियं जेहिं । जावजीवं तेसिं नमामि भत्तीऍ कमकमलं ॥१०॥ 'सर्वमेव सूक्ष्मवादरादिभेदभिन्नं 'सावा' सपापं 'त्रिविधं त्रिविधेन' नवकभेदेन 'विवर्जितं' परित्यक्तं यैः सुसाधुभिः, किं परिमितं कालं ?, नेत्याह-यावजीवं' अन्त्योच्छासं यावत् तेषां सुविहितानां 'नमामि' प्रणामि ॥४५॥ Jain Education in For Private Personel Use Only W jainelibrary.org Page #104 -------------------------------------------------------------------------- ________________ ARRIGARKORESCRACREASRIGANGANA |'भक्त्या' बहुमानपुरःसरं 'क्रमकमलं' पादपङ्कजमिति गाथार्थः ॥ उक्तं सामायिक, नवभेदं देशावकाशिकमाह, तत्रापि प्रथमद्वारमाहदेसावकासियं पुण संखेवा जत्थ पुबगहियस्स । जह वसपन्नगदिट्ठो संखिवई वाइओ कोई ॥ १०१ ॥ 'देशावकाशिकं पुनः' देशे अवकशनं संक्षेपेऽवस्थापनं व्रतानां पूर्वगृहीतानां चतुर्मासादिकालावधिना यथा दृष्टिविषपन्नगस्य विषं 'संक्षिपति वातिकः' स्तोकं करोति 'गारुडिकः' स्थावरजङ्गमनिर्विषीकरणवेत्ता कश्चित्तथाविध इति गाथार्थः ॥ भेदद्वारमाहसंवच्छराइगहियं पभायसमए पुणोऽवि संखिवइ । राओ तंपि य नियमइ भेएण विसिट्टतरमेव ॥ १०२ ।। 'संवत्सरादिगृहीतं' पर्युषणादिगृहीतमादिशब्दाचतुर्मासादिगृहीत, प्रभातसमये धर्मजागरिकायां पुनरपि संक्षिपतिस्तोकस्तोकदिवसयोग्यं व्रतं गृह्णाति दिकपरिमाणादि, रात्रौ तदपि संक्षिपति व्यवहारादिक, 'भेदेन पृथिव्यादिग्रहणविकल्पेन विशिष्टतरमेवेति गाथार्थः । यथा जायते तृतीयद्वारमाह-- एगविहं तिविहेणं सव्ववयागं करेइ संखेवं । अहवा जहासमाही गंठीनवकारपरिमाणं ॥ १०३॥ 'एकविधं त्रिविधेन' मनसा वाचा कायेन न करोमि स्वयमित्यादिना प्रकारेण सर्वव्रतानां करोति संक्षेप, अथवा ' यथासमाधि' समाध्यनतिक्रमेण, वित्तविद्यापात्रतायनुसारेण शक्त्यनुलनेन ग्रन्थिनमस्कारपरिमाणादिना कालमानेनेति गाथार्थः॥ दोषद्वारमाह Jain Education in For Private & Personel Use Only N.jainelibrary.org Page #105 -------------------------------------------------------------------------- ________________ श्री नवपद प्रक० वृत्ती. ॥ ४६ ॥ Jain Education Ind जाणतस्सव एवं अनिवित्तीपच्चओ बहू बंधो । तहवि न करेइ माणं दिया व राआ पमाएणं ॥ १०४ ॥ जानानस्याप्येवं यथा अनिवृत्तिप्रत्ययः प्रभूतः कर्म्मबन्धः, तथापि, अप्रत्याख्यानस्य सर्वमुक्तं मूलं पूर्वभवशरीरादिकमपि, तथा चागमः – “ बद्धेल्लया य मुकेल्लया य " इत्यादि, यद्यप्येवं तथापि न करोति ' मानं' प्रमाणं दिवा रात्रौ वा 'प्रमादेन' आलस्यादिनेति गाथार्थः ॥ गुणद्वारमाह- चाम्मासावहिणा बहुयं गहियं न तस्स संपत्ती । एवं नाउं विहिणा संखेवं कुणइ राईए ॥ १०५ ॥ चातुर्मासकावधिना प्रभूतं गृहीतं धनधान्यादि न तस्य धनधान्यादेः सम्माप्तिः, एवं ज्ञात्वा विधिना गुरुसमीपे संक्षेपं करोति रजन्यां, रात्री व्यवहारस्याकरणात् प्रत्यारव्याते आश्रवनिरोधादिति गाथार्थः । कामदेवोऽत्रोदाहरणम् चम्पायां कामदेवः श्रावकः, भद्र। भार्या, तस्य च परिग्रहपरिमाणं वृद्धिप्रयुक्ताः षट् कोटयः षट् कोट यो निधानमयुक्ताः प्रविस्तरमयुक्ताः षट्, सर्वाः अष्टादश कोटयः, हलशतानि पंच, बोहित्थशतानि पंच, दश गोवर्गाः दशसाहस्रिकाः, एवं च स्थिता विंशतिं वर्षाणि ततः पौषधशालायां प्रतिमाऽभ्यासं कुवर्तः शक्रप्रशंसायामचलनलक्षणायां देवोऽश्रद्दधानः तस्य क्षोभणायागतः, रात्र कायोत्सर्गस्थस्य सर्पगजेन्द्रपिशाचादिरूपेण क्षोभयितुमारब्धो, न चात्मीयसत्वाच्चलितः, मकटीभूतो देवा, वंदित्वा स्वस्थानं गतः, भाते भगवदनार्थं गतः, भगवता च रजनीच्यतिकरं पुरस्कृत्य क्षान्तिगुणमङ्गीकृत्य साधुभ्यो ऽग्रतः प्रशंसितः, ततः श्रावकधर्मे निष्कलंकं प्रतिपाल्य सौधर्मे कल्पेऽरुणाभे विमाने देव उत्पन्नः, तस्माच्युता महाविदेहवर्षे सेत्स्यतीति ॥ यतनाद्वारमाहएगमुत्तं दिवसं राई पंचाहमेव पक्खं वा । वयमिह धारेउ दर्द जावयं उस कालं ॥ १०६ ॥ देशावका शिकं गुणे कामदेवः ॥ ४६ ॥ v.jainelibrary.org Page #106 -------------------------------------------------------------------------- ________________ Jain Education I -द्विघटिकालक्षणं दिवसं - चतुः प्रहरममाणं रात्री - चतुः प्रहरात्मिकामेव ' पंचाहमेव ' पंचाह्निकमेव ' पक्षं वा ' पंचदशदिनरूपं वा व्रतमिह नियमं ब्रह्मचर्यादिलक्षणं 'धारयतु दृढं ' प्रतिपालयत्रत्यर्थ यावत्प्रमाणं कालमुत्साहशक्तिः - वीर्योलासशक्तिरिति गाथार्थः ॥ अतिचारद्वारमाह आणण पेसsar पओग तह सद्दरूववाए य । बहिपोग्गलपक्खेवो पंचऽइयारे परिहरेजा ॥ १०७ ॥ आनयनमन्यतः ग्रामाद् गवादेः, स्वयं प्रस्थितं ब्रुवते मदीयो गौः अस्माद् ग्रामाद् आनयनीयः, प्रेष्यप्रयोगः प्रेषणं कर्म्मकरादेः, गृहीतदिपरिमाणादूर्द्ध, द्विविधत्रिविधभंगेन, ततो लेखवाहादिकं प्रेषयति, तथा शब्दानुपात: कासितादिना समीपवर्त्तिनं गच्छंतं ज्ञापयति, रूपानुपातः उच्चैः स्थित्वा शरीरसंदर्शनं, वहिः पुद्गलप्रक्षेपच निकटवत्तनां सम्बोधनार्थ, उक्तंच'सुण्णहरं जिणवरमंदिरं च पडिवज्जिऊण पोसहिओ । बहियापोग्गलखेवेहिं कुणइ सणणलोगस्स || १ || ” एतान् पंच अतिचारान् देशावकाशिक विषयान् परिहरेदिति संटंकः इति गाथार्थः । भंगद्वारमाह 64 । सवयाण निवित्तिं दियहं काऊण तक्खणा चेव । आउट्टियाऍ भंगं निरवेक्खा सहा कुणइ ॥ १०८ ॥ सर्वतानां प्राणातिपातपृथिव्यादीनां निवृत्ति कृत्वा दिवस सकलं तत्क्षणादेव ' आकुहिकया ' 'उपेत्य' 'भङ्ग' विनाशं निरपेक्षः सर्वथा व्रतातिचारं प्रति ' करोति ' निर्वर्त्तयतीति गाथाथः || भावनाद्वारमाह सवे य सवसंगेहिं वजिए साहुषो नमंसिजा । सर्वेहिं जेहि सवं सावजं सबहा चतं ॥ १०९ ॥ सर्वे सर्वसंगैः- मातापित्रादिलक्षणैर्वर्जिता ये हि तान् साधून नमस्कुर्यादिति संटकः सर्वैर्यैः सर्व सावयं ' सर्वथा ' w.jainelibrary.org Page #107 -------------------------------------------------------------------------- ________________ श्रीनवपद प्रक०वृत्ती. पौषधोप ॥४७॥ सर्वैः प्रकारैः 'त्यक्त' परित्यक्तमिति गाथार्थः। उक्तं द्वितीय शिक्षात्रत, साम्प्रतं तृतीयपौषधवत नवभेदमाह, तत्रापि प्रथमद्वारमाहपोसहउववासो पुण आहाराई नियत्तणं जं च । कायवा सेा नियमा अहमिमाईसु पव्वेसु ॥ १११ ॥ तत्र पौषधः प्रथमदिवसे पुष्टिकरणं तत्रोपवसनं पौषधोपवासः, तत्राहारादीनां चतुगां प्रकाराणां अन्यतमनिवर्तनं यच्च स च कर्तव्यः पौषधोपवासः अष्टम्यादिपर्वदिवसेषु, उक्तंच-" पोसहउववासा उण अमिचाउद्दसीम मि दिणे । नाणे नेवाणे चउम्मासे अट्टाहि पन्जुसणे ॥१॥” इति गाथार्थः॥ भंगद्वारमाहआहारदेहसकारखंभवावारपोसहो चउहा । एकेकोऽविय दुविहो देसे सम्वे य नायवो ॥११२ ॥ "आहारे' त्ति आहारपौषधो देशतः सर्वतश्च, देशत एकप्रतादि, सतः चतुर्य, 'देह समात्ति शरीरसत्कारपोषधः देशतः सर्वतः, देशतः स्नानाभ्यङ्गनादि, सर्वतस्तु सर्वस्यैव शरीरसत्कारस्य रागबुदया, 'वंभे ति ब्रह्मचर्यपौषधः देशतः सर्वतश्च देशतः प्रहरादिमानेन (सर्वतोऽहोरात्रान्तं, अव्यापारे देशतः) एकस्य कस्यचित् विवक्षितव्यवहारस्य वा, सर्वतः सर्वस्य सावधगृहव्यापारस्याहोरात्रं, उक्तं च-"सावज्जजोगविरओ झाणज्झयणम्मि निचलो धणियं । जिगभवणगो चिटुइ अब्बावारम्मि पोसहिओ | ॥१॥ चेइयसाहअभावे भिन्ना भणिया घरस्स एगंते । एगस्स समिद्धस्स य पोसहसाला इमा भणिया ॥२॥ चंदवडेंसय संखो सुदंसणो कामदेव अभओ य । एगागिणो य एए पोसहसालासु कुव्यंति ॥३॥" आवश्यकचूां, तथा 'न हु होइ सावगस्स य पोसहपडिमस्स (किंपि) सावजं । गाहा जेग जिगकप्पियस्स गाहा, इत्यायागमगाम्भीर्य आगमज्ञैरेव ज्ञायते, तव न लिख्यते, अल्पज्ञानानामतिमोहहेतुत्वात् मिथ्यात्वकारणत्वाद्विमतिपत्तेश्चेति गाथार्थः। तृतीयद्वारमाह ॥४७॥ Jain Education in For Private & Personel Use Only Mainelibrary.org Page #108 -------------------------------------------------------------------------- ________________ ROCR5 विरइफल नाऊणं भोगसुहासाउ बहुविहं दुक्खं । साहसुहकोउएग य पडिपुण्ण पोसहं कुणइ ॥११३ ॥ विरतिफलं मुखादि ज्ञात्वा भोगसुखाशातो-भोगेच्छायाः 'बहुविधम् ' अनेकप्रकार 'दुःखम् ' असन्तोषादिकं, यथा लाभस्तथा लोभः कपिलब्राह्मणस्येव, 'साधुसुखकौतुकेन च' यतिसुखात्सुक्येन देवराजाधिकसुखाभिलाषेण च, 'परिपूर्ण चतुर्विधमपि पौषधमनन्तरोदितं करोतीति गाथार्थः ॥ दोषद्वारमाह-- जे पोसहं तु काउं चइया य परीसहेहि भज्जति । नालोएंति य भग्गं भमति भवसायरे भीमे ॥ १४ ॥ ये केचन गुरुकर्माणः पौषधं चतुर्विधमपि कृत्वा त्याजिताः परीप हैः-शुन्मल खोपरीपहादिभिः तस्य व्रतस्य भंग कुर्वति, तथा भग्नं समालोचयंति-गुर्वन्तिके न कथयन्ति तं व्रतमंग ते जीवा भवसागरे-समुद्रे भमन्ति-पर्यटन्तीति गाथार्थः ॥ गुणद्वारमाहधीरा य सत्तिमंता पोसहनिरया लहंति परमगई । दितो इह संखो आणदो जणमणाणंदो ॥ ११५ ॥ धीराः' बुद्धियुक्ताः 'शक्तिमन्तः' सामर्थ्यवन्तश्च 'पौषधनिरता' पापधासक्ताः 'लभते' प्राप्नुवन्ति 'परमगति' स्वर्गापवर्गादिगति तस्मिन् भवे भवान्तरे वा, दृष्टान्तोऽत्र शंखः श्रमणोपासकः तथाऽऽनन्दश्रावकच, किंभूतः ? 'जनमनआनन्दः ' लोकानन्दविधायोति गाथार्थः ॥ भावार्थः कथानकगम्यस्तवेदम् तेणं कालेणं तेणं समएणं सावत्थी नाम नयरी होत्या, उत्तरपुरच्छिले दिसिभागे कोढए नामं चेइए होत्था, संखे नाम समणोवासए. उप्पला नाम भारिया, तत्थेव सावत्थीए पोक्वलो नाम सावए वीयनामेणं सपए, तए णं ते दोवि सावया बहुपरिवारा बहरिद्धिपत्ताऽभिगयजीवाजीवा उबलद्धपुनपावा आसवसंवरनिजरकिरियाहिकरणबंधमोक्खकुसला सावयवनाओ, तेणं R VICTOR Jain Education For Private Personal Use Only M ainelibrary.org Page #109 -------------------------------------------------------------------------- ________________ श्री नवपद मकवृत्ती 1186 11 Jain Education In काणं समणे भगवं महावीरे पुवाणुपुति चरमाणे गामाणुगामं दृइज्जमाणे मुहंसुहेण विहरमाणे जेणेव सावत्थी नयरी जेणेत्र कोए चेइए तेणेव उवागच्छइ उवागच्छित्ता अहारूवं उग्गहं जाव विहरइ, तरणं ते समणोवासया इमीसे कहाए लड्डा समाणा जेणेव सयाई गेहाई तेणेव उवागच्छंति व्हाया कयवलिकम्मा पुरिसवग्गुरावंदपरिखित्ता धवलेणं छत्तेणं धरिज्जमाणेणं सावत्थीनयरी मज्झमज्झेणं जेणेव कोटुए चेइए जेणेव समणे भयवं महावीरे जाव पंचविहेणं अभिगमेणं अभिगच्छेति, तिविहाए पज्जुवासणाए पज्जुवासंति, धम्मका भाणियव्वा जह जीवा बुज्झति मुच्चंतीत्यादि, ते समणोवासया धम्मं सोचा निसम्म हट्टतुट्ठा समणं भयवं महावीरं वंदित्ता जामेव दिसिं पाऊभूया तामेव दिसिं पडिगया। तएणं संखे समणोनासए सेसए एवं वयासी ना खलु कप्पर अज्ज अम्हं पोसहसालाए पक्खि पोस पडिजागरमाणाणं विहरित्तए ] कप्पइ अज्ज अम्ह विपुलं असणं पाणं खाइमं साइमं ववडावेत्ता तं पुण असणपाणखाइमसाइमं आसाएमाणाणं विहरित्तए, तक्खणं पोक्खली समणोवासए संखं समणोवासयं एवं वयासी -अच्छह णं तुब्भे सुनिव्युयवीसत्था अहष्णं विउलं असणपाणखाइमसाइमं उवक्खडावेमि, एवं भणित्ता अप्पणप्पणाई गिहाई संवहिया, तरणं संखस्स समणोवास यस्स एयारूवे अन्भत्थिए समुप्पज्जित्था - नो खलु अज्ज अम्ह कप्पइ विउलं असणपाणखाइमसाइमं आसाएमाणाणं विहरित्तए, कप्पड़ मे पोसहसाला ए एगाणियस्स अवीयस्स उम्मुकमणिसुवण्णस्स विहरित्तए, एवं संपेहेइ २ | जेणेव सए गेहे तेणेव उवागए, उप्पलं समणोवासियं आउच्छित्ता जेणेव पोसहसाला जावपोसहसालं अणुपविसइ पोस है करेइ, एगे अबीए विहरइ । इओ य पोक्खलिपभिई समणोवासया मिलिया, नेव संखे समणोवासए आगए, तए णं पोक्खली समणोवासए एवं वयासी -अच्छहणं तुब्भे बीसत्था अहण्णं सदावेमि, तए णं पोक्खली जेणेव संखस्स गिर्ह तेणेव अणुपविट्ठे, तप णं सा उप्पला पौषधगुणे शंखानन्दौ ॥ ४८ ॥ w.jainelibrary.org Page #110 -------------------------------------------------------------------------- ________________ Jain Education In समणोवासिया पोक्खलिसमणोवासयं आगच्छंतं पासइ आसणाओ अन्भुटुइ सत्तट्ठ पयाई अणुगच्छर बंदात, कहि णु साविए ! संखे समणोवासए ?, तए णं सा एवं वयासी- पोसहसालाए, तए णं पोक्खळी जेणेव पोसहसाला जेणेव संखसमणोवासए तेणेव वागए, ईरियाए पडिकम गमणागमणं आलोएइ २ एवं वयासी - आगच्छह तुम्भे देवाणुप्पिए, तर णं संखे समणोवासर एवं वयासी - नो खलु मे कप्पर तं विडलं असणपाणखाइमसाइमं आसाइत्तए, कप्पर मे एगाणियस्स पोसहसालाए पोसहं पडिजागरमाणस्स बिहरित्तए । तए णं से पोक्खली संखस्स वयणं सोचा निग्गर गिहाउ, जेणेव समणोवासया तेणेव उवागच्छर, २ एवं बयासी - नो खलु संखे समणोवासए हव्वमागच्छर, तं छंदेणं तुग्भे विडलं असणपाणखाइमसाइमं आसाएमाणा विहरह जाव विहरंति । तए णं संखस्स समणोवासयस्स पुवरत्तावरत्तकालसमयंसि सुदक्खुजागरियं जागरमाणस्स इमे एयारूवे अन्भतिथए समुपज्जित्था - नो खलु मे कप्पर पभाए समणं० अवदित्ता पोसहं पारितएत्ति, तओ पभाए जाए जाव सावत्थीं नयरी मज्झमज्झेण जेणेव को चेइए जेणेव समणे भयवं महावीरे तेणेव जाव पज्जुवासर, तेणेव ते समणोवासया पभायसमयंसि व्हाया कयबलिकम्मा जाष पज्जुवासंति, तर णं संखे समणोवासए समणं० वंदित्ता एवं वयासी-कोहवसट्टे णं भंते! जीवे किं बंधइ ? किं चिणइ ?, संखा ! कोहवसट्टे णं जीवे आजयवज्जाओ सत्त कम्मपयडीओ सिढिलबंधणबद्धाओ धणियबद्धाओ करेइ एवंजावलोहवसट्टेणंति । तए णं ते समयोवासया समणं॰ वंदित्ता एवं वयासी-हिज्जो णं भंते ! संखे समणोवासए हीलइ निंदर गरहइ, तए णं समणे भयवं महावीरे एवं वयासी-माणं अज्जो संखं समणोवासयं हीलेह निंदह, संखे णं समणोवासए पियधम्मे चैव ददधम्मे चैव सुदक्खुजागरियं जागरिए । तए णं गोयमे एवं वयासी-कविहा णं भंते ! जागरिया पण्णत्त ! ?, गोयमा ! तिविहा पण्णत्ता, तंजहा- बुद्धजागरिया Page #111 -------------------------------------------------------------------------- ________________ श्री नवपद प्रक०वृत्तो. पीपधगुणे आनन्दवृत्त ॥४९॥ COLOCALCRECORUECAKACANCERStea अनुदजागरिया सुदक्खुजागरिया,तए ण ते समणोवासया भौया तत्या तसिया उबिगिया संजायभया संखं समणोवासयं भुज्जो भुजो खामंति, एगहा पसिणाई पुच्छंति अड्राइया संता जामेव दिसि पाउन्भूया तामेव दिसि पडिगया, भंते !त्ति गोयमे समगं. वंदइ जाव एवं वयासी-संखे णं भंते ! समणोवासए मुंडे भविता अगाराओ अणगारियं पव्वइहिइ ? गोयमा! नो इणढे समझे, संखे णं समणोवासए बहूई वासाई समणोवासयपरियागं पाउणिचा कालं किच्चा सोहम्मे कप्पे देवत्ताए उववजिहि, तआ चुओ महाविदेहे वासे सिशिहिद बुमिहिइ मुञ्चिहिइ सम्बदुक्खागत काहिए। विस्तरतो भगवत्याम् । आनन्दकथानकं द्वितीयम् वाणियगामे आणंदगाहवइ रिद्धिवण्णणं तस्स । इड्ढिनिहाणपवित्थरच उचउकोडीहिं बारस उ ॥ १॥ भयवं तत्थागचाइ, दुइपलासम्मि चेइए बसइ । आणंदो य अणुव्वयगहणं कुणई तर्हि सिग्यं ॥ २॥ कोल्लागसभिवेसे तस्स अदरम्मि तस्स सयणजणो । पोसहसाला तत्थण्णया उ आणंदगमणं तु ॥ ३॥ सिवनंदभारियाते सद्धिं भोगा सदारसंतोस । तहय परिगहकोडी बारस हल पंच य सया उ॥४॥ सगडसहस्सं बोहित्यमाणं ४०० गोवग्गमाण किसिमाणं । उवभोगुब्बलणं खज्जगाइसागाण परिमाणं ॥५॥ पनरस बच्छर चिंता कुटुंबभारं च सयणवग्गं च । पुत्ते निक्खि विऊणं नाइकुलं जाइ पडिमट्ठा ॥६॥ कोल्लाए पडिमाओ समपिउं वीसमंमि वरिसंमि । संलेहणमाढवई ओहिनाणं च उप्पन्नं ॥ ७॥ सोहम्मं हिमवत समुदमज्झं च कोलुयं नरयं । भयवं तत्थ विहरइ नय सक्कइ तत्थ गंतुणं ॥८॥ भिक्खटाएँ पविठं गायमसामि च भणइ आणंदो । भयवं अणुगहेह जेण पर्वदामि ते पाए॥९॥ तं सोऊणं तत्थेव गोयमो गच्छए तो सिग्छ । वंदण ओही पुच्छा परिमाणे विप्पडीवत्ती ॥१०॥ आठोएही सो गायमेण आणंद तह य पडिभणई । किं तुझं किं मज्झं गोयम संका तओ जाया ॥११॥ भयवं गंतुं पुच्छइ SCARRIORAICHINGAARCRACANANCHAR ॥४९॥ JainEducation into For Private sPersonal use Only Page #112 -------------------------------------------------------------------------- ________________ Jain Education Int भयवं पडिभणइ तुज्झ अइयारो । पच्छा गंतुं आणंदखामणं गायमा कुणइ ॥ १२ ॥ सव्वाउं पालिता वीस वासाईं असणं काउं । अरुणा चउपलिओ महाविदेहम्मि सिज्झिहि || १३ || कथानकं सविस्तरमुपासकदशांगे सप्तमे । तथा च- आनंद कामदेव चुलणिपिया तहय चउत्थ सुरदेवो । चुल्लसय कुण्डगोलिय सरालपुत्ते महासवर ॥ १ ॥ नंदिणी विय सालई पिया दस अज्झयणा उवासगदसाणं । तत्थ य सावयचरिया पडिमा य दसासुखंवे ॥ २ ॥ " अधुना यतनामाहजहससीए उ तवं करे पहाणाइ परिमियं चेव । दियभयार रत्तिं मियं च वावार संखेवे ॥ ११६ ॥ 'ययाशक्त्या' शक्त्यनुल्लंघनेन नतु 'तपः' आचाम्लादिरूपं 'करोति' विदधाति, 'स्नानादि परिमितं च' स्नानविलेपनताबूलादि परिमितं- परिमितप्रमाणेन यतनया च भूमिनिरीक्षणपरिमितोदकेन च, तथा दिवा ब्रह्मचारी रात्रौ मितं च महरादिमानेन गण्डपीडापूति निष्कासनदृष्टान्तेन पौषधरहितोऽपि तथा व्यापारस्यापि संक्षेपं करोति, परिमितमिति गाथार्थः ॥ पौषधातिचारमाहसंथारे थंडिले चिय अप्पडिलेहाऽपमज्जिए दो दो । समं च अणणुपालणमझ्यारे पंच वज्जिज्जा ॥ ११७ ॥ ' संथारे ' ति शय्यासंस्तारकौ गृहीतौ शय्या - वसतिः संस्तारको - यत्र सुप्यते अथवा शय्या - सर्वाङ्गिकी, संस्कारकोटतीयहस्तमात्र: ' थंडिले ' त्ति उच्चारश्रवणभूमिः, उपलक्षणमेतत् स्वाध्यायभूम्यादेः, तत्र प्रत्युपेक्षणं दृष्ट्याऽवलोकनं | प्रमार्जनं दण्डापुंछनवस्त्रान्तादिना तयोरकरणं न्यूनाधिककरणं वा तेनाप्यविचारः, एते चत्वारोऽतिचाराः, स्थण्डिलभूमीनां संख्या सहस्रं चतुर्विंशत्यधिकं, ततो “ बारस वारस तिन्नि य काइय उच्चारकालभूमीआ । अंतो बाहयं च अहियासि अणहियासी य पडिले || १ || " सम्म अणणुपालणं च पंचमोऽतिचारः, तत्र अननुपालनं कथं ?, पौषधिकश्चिन्तयति प्रभाते अशनपाना Page #113 -------------------------------------------------------------------------- ________________ श्री नवपद प्रक० वृत्तौ. ॥ ५० ॥ Jain Education Inte दिविषयमिदं करिष्यामि, शरीरसत्कार विषये स्नानविलेपनादि चिन्तयति, व्यापारेऽपीदं व्यवहारादिकं करिष्याम्येवं ब्रह्मचर्येऽपीति गाथार्थः ॥ भङ्गद्वारमाह उवसग्गपरीसहदारुणेहिं कम्मोदएहिं नासिज्जा । रचणं व पोसहं खलु अइकमाईहिं दाह ॥ ११८ ॥ उपसर्गा दिव्यादयः षोडश, क्षुदादयो द्वाविशतिः परीषहाः, तैर्दारुणैः- रौद्रेः चुल्ल निपिता इव कमेदयैर्वा भ्रंशं कुर्यात् पौषधस्य, रत्नमिव, यथा प्रमत्तस्य रत्नं भ्रश्यति एवमिदमप्यतिक्रमादिभिदेषैिः भ्रंशसमन्वितं भवतीति गाथार्थः ॥ भावनाद्वारमाहउतप्पंति तवं सरीरसक्कारवजिया निचं । निव्वाबारा तह बंभयारि जइणो नम॑सामि ॥ ११९ ॥ उग्रं ' तपः ' मासोपवासादि ' तप्यंति ' कुवैति, तथा 'शरीरसत्कारविवर्जिता नित्यं ' शरीरसत्कारपरिहारिणः रागबुद्धया यावन्नित्यं यावज्जीवं ' निर्व्यापारा: ' सावद्यव्यापारपरिहारिणः, तथा ' ब्रह्मचारिणः ' अष्टादशभेदभिन्नस्य नवगुप्तिसनाथस्य ब्रह्मचर्यस्यानुष्ठायिना ' यतयः साधवो नमस्यामि इति गाथार्थः । उक्तं तृतीयं शिक्षाव्रतं, साम्प्रतं अतिfrसंविभागाख्यमाह, तत्रापि प्रथमद्वारम् - साहूणं जं दाणं नायागयकप्पमण्णपाणागं । सो अतिहिसंविभागो सदासक्कारकमसहिओ ॥ १२० ॥ ' साधूनां ' ज्ञानदर्शनचारित्रमोक्षसाधनानां तेषां यद्दानमनुग्रहबुद्धया यतो दशविधं दानं पठ्यते कचित् -" आदानगर्व संग्रहभयानुकंपाऽथ लज्जया दानम् । उपकृतमधर्म्मदानं धर्म्मार्थ चाभयार्थं च ॥ १ ॥ " तच्च न्यायागतं न्यायोपात्तं, न त्वपहृत्य दानं, 'कल्प्यंम्' आधाकर्म्मादिदोषरहितं " यत् स्वयमदुःखितं स्यात् न च परदुःखे निमित्तभूतमपि । केवलमुपग्रहकरं धर्मकृते पौषध यतनाद्याः ॥ ५० ॥ ww.jainelibrary.org Page #114 -------------------------------------------------------------------------- ________________ Jain Education तद् भवेद्देयम् ॥ १ ॥ ' अन्नपानादि' आदिशब्दात् वस्त्रपात्र औषधशय्यादि, अतिथिसंविभागः, ज्ञानादिसमन्वितो भोजनकालोपस्थायी अतिथिर्भण्यते, तस्य संविभा० संविभागकरणं पुरः पश्चात्कम्मदिदोषरहितपिण्डप्रदानलक्षणमतिथिसंविभागः 'श्रद्धासत्कारक्रमसहितः' श्रद्धा भक्तिबहुमानरूपः सत्कारः - पादममार्जनासनपादवन्दनादिकः क्रमः - यद्यत्र प्रथमं ओदनादि दीयते 'तत्सहितः तद्युक्तइति गाथार्थ: " पइदिणं भत्तपाणेणं ओसहेण तद्देवय । अणुग्गहेह मे भयवं !, सावओ उ निमंत ॥ १ ॥ गिहमागयस्स साहुस्स आसणं नियमसो उ दायव्वं । वंदिय सयं च वियरइ अहवा अण्णं दबावेइ ||२|| ठियओ चिट्ठए ताव, जाव सवं पर्याच्छियं । पुणोऽवि वंदणं काउं, भुंजई उ सयं गिही ॥ ३ ॥ एन्तस्सणुगच्छणथा ठियस्स तह पज्जुवासणा भणिया । गच्छन्तावयणं, एसो मुस्सूसणाविणओ ॥ ४ ॥ " भेदद्वारमाह असणं पाणं तह वत्थपत्त भेसज्जसेज्जसंधारे । अतिहीण संविभागे भेया अह एवमाईया ॥ १२१ ॥ अशनं मोदकादि पानं- द्राक्षाक्षीरपानावश्रावणादि वस्त्रं - कर्पासादि संबंधि पात्रं - अलाब्वादि, भेषजं - त्रिकटुकादि, शय्यावसतिः संस्तारकः-कंबल्यादिलक्षणः अतिथीनां संविभागे, -तिथिपर्वोत्सवाः सर्वे त्यक्ता येन महात्मना । अतिथि तं विजानीयाच्छेषमभ्यागतं विदुः ॥ १ ॥ सर्वारम्भनिवृत्तस्तु, स्वाध्यायध्यानतत्परः । विरतः सर्वपापेभ्यो, दान्तात्मा ह्यतिथिर्भवेत् ॥ २ ॥ संयमगुणयुक्तेभ्यः षड्जीवनिकायरक्षणपरेभ्यः । पंचेन्द्रियविरतेभ्यः पंचसु समितिषु समितेभ्यः || ३ || समतृणमणिमुक्तेभ्यो यद् दानं दीयते सुपात्रेभ्यः । अक्षयमतुलमनन्तं तद् दानं भवति धर्म्माय ॥ ४ ॥ उक्तं च- "विधिविशेषात् द्रव्यविशेषात् दातृविशेषात् पात्रविशेषाच्च फलविशेषः " इतरथा दंसणनाणचरितं तव विणयं जत्थ जत्तियं जाणे । जिणपन्नत्तं भत्तीऍ पूयए तं तहा T Page #115 -------------------------------------------------------------------------- ________________ श्री नवपद लघु.अतिथि सं. | भेदादीनि | १२१-२ कुरंगजीर्ण श्रेष्ठयुदा. CONOCOCONUSRECOREGAMC0AMOLECURI भावं ॥१॥" इति विरुध्येत । अनुकम्पादानं च न कदाचित् प्रतिषिद्धं, भेदा अथैवमादिका इति गाथार्थः॥ तृतीयद्वारमाह| सोऊण अदिन्नेविहु कुरंगवरजुन्नसेडिमाईणं । फलमिह निरंतरायस्स दाणबुद्धी सुहा होइ ॥ १२२ ॥ श्रुत्वा, किं ?-अदत्तेऽप्याहारजात फलं-स्वर्गापवर्गादिलक्षणं, केषां ?-कुरंगो-हरिणः वरजीणश्रेष्ठयादीनामिह आगामिनि 'निरन्तरायस्य' निर्विघ्नस्य दानस्य फलमिह लोके परलोके च दानबुद्धिः 'शुभा' शोभना भवतीति गाथार्थः ॥ कुरङ्गकथानकम् वासुदेवमृतकशरीरे परित्यक्ते बलदेवेन व्रतग्रहणे च कृते सति भिक्षामटति सत्येका वरतरुणी स्त्री उदकार्थमागता, बालरूपं रुदंत घटभ्रान्त्या रज्जु गलके दत्त्वा कूपके प्रक्षेप्तुमारब्धा बलदेवरूपाक्षिप्ता सती, तञ्च बलदेवेन दृष्ट्वा अहो मदीयं रूपं | स्त्रीणां मोहहेतुरितिकृत्वा निवृत्तः अभिग्रहं गृहोतवान्-नगरे न प्रवेष्टव्यमाहारार्थ, सार्थादिभ्यो गृह्णाति, तत्र चाटव्यां तिष्ठतो हैं बहवो जीवास्तदर्शनात् प्रतिबुद्धा यावदेको विस्मरः हरिणः सर्वे कालं तत्पार्श्व न मुंचति, अन्यदा राजादेशेनाटव्यां रथकारो गंत्रीलोकादिसमन्वितः गृहीतशम्बलकः प्रासादनिमित्तं काष्ठानां प्रविष्टः, बलदेवोऽपि मासपारणके वसंतं देशं दृष्ट्वा भिक्षायै उपस्थितस्तेषां, तेन च रथकारेण बहुमानबुद्धया प्रतिलाभयितुमारब्धः, मृगेण चिंतितं-पुण्यभागऽयं मनुष्यजात्योऽहं तु तिर्यग्योनिकोऽस्येशी सामग्री मासपारणके माता, एवंविधाध्यवसायस्याईच्छिन्नवाताहतवृक्षपतनात् त्रयोऽपि लोका नान्तरीभूता ब्रह्मलोके पंचमकल्पे बलदेवरथकारमृगा उत्पन्ना दानपात्राध्यवसायादिति ॥ वरजीर्णश्रेष्ठिकथानकम् वैशाली नाम नगरी, चेटकः परमश्रावको राजा, तस्मिन्नेव काले भगवान् चातुर्मासकाभिग्रहेण वर्षासमये चतुष्पये कायो KAALCANCHAGARAIGANKUSHKANGRAGAR Jain Education For Private Personel Use Only If Page #116 -------------------------------------------------------------------------- ________________ Jain Education त्सर्गप्रतिमायां स्थितो, जीर्णश्रेष्ठिना दृष्टो, बहुमानश्च जातो, भोजनवेलायां नित्यं दानबुद्धिमनोरथो यावत् कार्तिकीपौर्णमास्यां चिंतितं यथाऽस्य मुनेरथ मया पारणकं दातव्यं, रक्षपाला निकटवत्तिनो घृताः, भगवता च कायोत्सर्गः पारितः, अत्रान्तरे रक्षपालः श्रेष्ठिसमोपं गतः, स चौत्सुक्येनाध्यवसायकण्टकैः प्रवर्द्धमानैः यावदागच्छति तावद् भगवान् अभिनवश्रेष्ठिगृहे प्रविष्टः, तेन सबहुमानं प्रतिलाभितः, पंचदिव्यमादुर्भावश्च, जीर्णश्रेष्ठोः तच्छ्रुत्वाऽवस्थित परिणामः संजातः, अत्रान्तरे पार्श्वनाथसम्बन्धी केवली समागतो, लोकैः पृष्टो-भगवन् ! अस्थां नगधी कः पुण्यभाक् ?, केवलिनोक्तम् — जीर्णश्रेष्ठो, कथं ?, चतुरो मासान् अनेन पारितो, यदि पारण शब्दं नाश्रोष्यत् तदेदानों केवलज्ञानमुदपादयिष्यदिति पुग्यभागिति संक्षेपार्थः ॥ दोषद्वारमाहसाहूण वरं दाग न देह अह देह कहव अमणुनं । नागसिरोविव कडुबदाणओ भमइ संसारे ।। १२३ ।। साधूनां वरं प्रधानं द्रव्यक्षेत्रकालमस्तावानुरूपं दानं न ददाति, अथवा ददाति ततोऽमनोज्ञं यदात्मनो न रोचते -न प्रतिभासते, तेन दानेन नागश्रीब्राह्मणोवद्दाता भ्रमति संसारे, कटुकालाच्चादिदानादिवदिति गाथार्थः ॥ भावार्थः कथानक गम्यस्तच्चेदम् चंपाए सोममाहण नागसिरी भारिया पुणो अण्णे । भायारा कमभोयण नागसिरी अलाउयं सिद्धं ॥ १ ॥ तं परियंती सन्ती धम्मरुई मासपारण पविट्ठो । गहियं गुरूण दंसइ धम्मघोसेहिं तं नायं ||२|| थंडिलभूमी पत्तो अंगुलि लहइ य कीडिंगा बहूया । मुइआ दई आलोय भुंजणं अणसणं सिद्धो ॥ ३ ॥ आयरियकहणयेरेहिं पुच्छिए माहणाण सुणणार । निद्धाडिय रोगा से माछिट्टो पुवी ||४|| पइपुढवि दानि वारे एवं गोसालउड संसारं । भमिउमगतं चंपे सुकुमाला इत्थिया जाया || ५ || सागरओ परिणे करवत्ताई अफास अणुभवगं । अण्णम्मि य सेज्जाए कुण निग्गच्छइ घराओवि ॥ ६ ॥ मायरपेसिय Page #117 -------------------------------------------------------------------------- ________________ totec श्री नवपद लघु,अतिथि सं. ॥५२॥ चंडी दहु सुकुमालियं झियायति । सवं साहइ पिउणो जाव य दमगावि परिचयइ ॥ ७॥ जो जो पुरिसा परिणेइ सा सा तेल दोषे गा. चयइ नेच्छए भोत्तुं । तत्तो वेरग्गगया गोवालियमयहरिसगासे॥८॥ पवज्जं गिण्हिता आयावणमाइयं तवमुयारं । काउं मोक्कलिया १२३नागसा जाया कम्मोदएण तओ ॥९॥ हत्थे पाए कच्छाइ धोवए वत्थमाइयमकाले । अजाहिं मयहरिया भणिया वारेह र(ण)त्थाओ श्री दृष्टान्त. ॥१०॥ मयहरिनिवारिया सा जुयवसहिं देवदत्तवसहि च । द8 नियाणकरण पंचहिं पुरिसेहिं मम जोगो ॥११॥ ईसाणे पण- | पणं पलिया परिभुजिऊण कपिल्ले । दोवइ दारिय जाया सयंवरामंडयो तहियं ॥ १२ ॥ तत्थ य जुहिडिलाई कुंतीपुत्ता उ पंडवा | पंच । हत्थिणपुराउ आया वरमाला तेसु पक्खित्ता ॥१३ ॥ दोवय तह अंतेउर नारयरिसिआगमो अनुट्ठाणं । नारयपओस पउ मो धायइसंडमि भरहद्धे ॥१४॥ अंतेउरियसहस्सं अपुवकहणेण दोवईरुवं । देवाराहण अणयण जुहिद्विला पासओ सिग्धं ॥१५॥ | उजाणम्मी राया गच्छइ छम्मास अवहिकरणं च । तत्थ पभाइ जुहिट्ठिल कंतीमाईण कहणाइ ॥१६॥ तो गच्छई य कुंती बारवई वासुदेवपासम्मि । तेण य नारयपुच्छण दोवइसरिसा अवरकंके ॥ १७ ॥ नारी दिट्ठा उमए गयाउ खिप्पं तु तस्स ठाणाओ। पंडवकहणं चलिया छावि जणा सुट्टियागमणं ॥ १८ ॥ नीया परकूलम्मी दूयं पेसेइ आगओ सोवि । पांडवजिणणं कण्हस्स आगमो संखनाएण ॥१९॥ तत्थ तिभागो भग्गो धणुहनिनाएण तह तिभागो य । नगरीरोहे अट्टालभंजणं सीहनादेणं ॥२०॥ तत्तो दोबइपुच्छण भज्जइ पणपइ य वच्छला साउ।ताहे कण्हसमप्पण मुणिसुव्वय पुच्छणं कविलो॥२१॥चंपानयरीए ठियनय मेलो होइ वासुदेवाणं । ताहे समुद्दि संखाण मेलणं धयवरं दिटुं॥२२॥ सुट्टियलवणाहिव तह विसजणे गंगनावतरणेगं ॥ कोवो पंडवनिस्सारणं तु फुप्फासमागमणं ॥२३॥ पडुमहुराए ठाणं हथिणनयराओ निग्गमो तेसि । जाओ य पंडुसेणो कालेणं थेरआगमणं ॥२४॥ ॥५२॥ MORNOREIGRICORICHUAGRANG Jain Education in For Private Personel Use Only Page #118 -------------------------------------------------------------------------- ________________ SA R पव्वाइया तया ते दोवइ देवी य अज्जया जाया । चोइसपुचअहिजण नेमिस्स उ वंदया चलिया ॥ २५ ॥ मासखमणपारणए हत्यिकप्पम्मि भमडण चउण्डं । सुणणं निव्वाणम्मी गओ य नेमी तओ तेहिं ॥ २६ ॥ भत्तं परिद्ववेत्ता अणसण काऊण तेऽवि सेतजे । सिद्धिगय कोडिसहिया विमलगिरिम्मी महाभागा ।। २७॥ दोवइ अज्जावि तहा एकारसअंगधारिणी होउं । बंभे कप्पे दससागरठिईया इहायाया ॥२८॥ तत्तो महाविदेहे सामण्ण निचलं तहा काउं । सिज्झिहिइ खवियफम्मा एवं संखेवओ चरिय ॥ २९ ॥ इइ दोवइभवभमणं नाउ साहूण थेवदाणंमी (पि) । सुंदरगं दायव्वं भावेगं बुद्धिमंतेहिं ॥ ३० ॥ नायाधम्मकहाए वित्थरओ नेअव्वो ॥ गुणद्वारमाहजं जोग्गं थेवंपिहु तं तेसिं देइ धम्मसङ्काए । कयपुन्नसालिभद्दो व सावया ते सुही हेति ॥ १२४ ॥ यद्योग्यं साधुना प्रस्तावोचितं सुभिक्षदुर्भिक्षाध्वानग्लानाद्यवस्थायोग्यं स्तोकमपि तत्तेषां साधूनां ददाति धर्मश्रद्धया, उक्तंच-" देशे काले कल्पं श्रद्धायुक्तेन शुद्धमनसा च । सत्कृत्य च दातव्यं दानं प्रयतात्मना सद्भयः ॥१॥" कुतपुण्यकः शालिभद्रश्च दृष्टान्तद्वयं, दार्शन्तिकयोजना: च इयं-ये.श्रावकाः सत्पात्रे दानं प्रयच्छति ते सुखिनो भवन्तीति गाथार्थः ॥ कृतपुण्यकथानकम्-? विजयपुरे पत्तने विजयसेनो राजा, तत्र धनवसुः श्रेष्ठी.पद्मश्री भार्या वसुदत्तः पुत्रः, मृतः श्रेष्ठी, धनं च क्षीण, ततो माता वसुदत्तकं बालकं वच्छपालकं गृहीत्वा श्रीपुरे गता, वत्सचारणाय गतेन तेन बाह्यतो महामुनिदृष्टो, वंदितो भक्त्या, तस्मिंश्च दिने नगरोत्सवः, मातरं याचितवान् पायसं, ततः सा रोदितुमारब्धा भलक्ष्मी स्मृत्वा, ततः पातिवेश्मिकस्त्रीभिः रुदितशब्दं श्रुत्वा KARRCANCEBOOK Jan Education For Private Personel Use Only Page #119 -------------------------------------------------------------------------- ________________ श्री नवपद छघु. अति थि सं. ॥ ५३ ॥ Jain Education पृष्टा - किमर्थ त्वं रोदिषि ?, तयोक्तम् - आत्मीयभाग्यानि ततस्तया पुत्रयाचनकारणं कथितं ताभिर्दुग्धतन्दुलगुडादिकं प्रतिपन्नं, वदत्तस्य त्वया मनोरथाः प्रभाते पूरणीयाः, स च प्रहरद्वयवेलायां गृहमागतः, उपविष्टो भोजनाय भृतं भाजनं पायसस्य, अत्रान्तरे मुनिर्मासपारण के प्रविष्टः, चिंतितं क्लुदत्तेन- अस्ति ममापि पुण्यभाजनता तेनेदृशी सामग्री संजाता, साम्प्रतं प्रतिलाभयाम्येनं पायसेन, उत्थितः स्थालं गृहीत्वा, त्रिभागो दत्तः, पुनश्चिन्तितम् - अतिस्तोकं, द्वितीयत्रिभागो दत्तः, अपरेण कद लेन पतितेन विनाशं यास्यति, तृतीयत्रिभागोऽपि दत्तो, जनन्याऽवरं क्षीरानं दत्तं प्रभूतं स्निग्धं भुक्तं पुनर्बत्सानां चरणार्थमटव्यां गतः पुनर्दृष्टिभयेन वत्सरूपाणि दिशोदिशं गतानि च यावन्मीलयति तावदुत्सूरीभूतं, नकरद्वाराणि स्थगितानि, बहिः सुप्तस्य स्निग्धाहारभुक्तशीतवातादिभिर्विसूचिका संजाता, मृतश्च ततो राजगृहे नगरे धनश्रेष्ठभार्यायाः कुवलयाभिधानायाः अपुत्राया उपयाचितखिन्नाया वसुदत्त जावो मृत्वा गर्भे उत्पन्नो, द्वादशकदिने कृतपुण्यक इति नाम कृतं, अष्टवर्षः कलां ग्राहितः, ततो धनठिना कान्तिमत भार्यामुद्वाहितः, द्वादशवर्षे माधवसेनागणिकागृहं प्रविष्टः, अष्टोत्तरशतयुगपुष्पादिकं च सर्व मात्रा दासचेठीहस्ते प्रेषितं यावद् द्वादश वर्षाणि, लोकान्तरीभूतेषु मातापितृषु कान्तिमत्यापि भार्यया लोटकीकणकसमन्वितं प्रेषितमाभरणं, पाइकया च पूजयित्वा द्रव्येण सह प्रेषितं, उक्ता च माधवसेना- निष्कास्यतां, ततोऽपमानिता गृहं गतः, मातापित्रादिमरणं ज्ञातं, दिनानि कतिचित् स्थित्वा फलस्थापनं कान्तिमत्याः कृत्वा पोचि (बोहि) स्थकेन सार्धं प्रवृत्तः परकूले गंतुं, विकालवेलायां गृहात् सार्थासन्ने देवकुलिकायाः खट्वायां सुप्तः, तत्रैव राजगृहे सूरः श्रेष्ठी मातरं भार्याचतुष्टयसमन्वितां मुक्ता दियात्रायां गतो, मृतश्च, लेखबद्धात् मातुर्वार्ता प्राप्ता, तथा तासामेकान्ते वार्त्ता कथिता, उक्ताथ यूयमपुत्रा द्रव्यं राजकुले यास्यति, ततोऽत्र मस्तावे गुणे गा. १२४ कृत पुण्यकथा. ॥ ५३ ॥ Page #120 -------------------------------------------------------------------------- ________________ A A SACRECR-SCREACT कश्चित् पुरुषः पुत्रार्थमानयनीयो, न च दोषः तस्यामवस्थायां, युधिष्ठिरादिदृष्टान्ताद् , यतः कुन्त्या धर्मेण युधिष्ठिरः वायुना भीम उत्पादितः इन्द्रेणार्जुन इति लोके श्रुतिः, प्रतिपन्नं ताभिः, निर्गता गृहात् यावत् सार्थासन्ने दृष्टः कृतपुण्यको, नीतो गृहं, रुदितं च, प्रासादे आरोपितो, द्वादश वर्षाणि गतानि, पुत्रभाण्डानि संजातानि, ततस्तया पुनरप्युक्तम्-निष्कास्यतां, ततस्ताभिः सा उक्ता-शंवलं किंचित् क्रियता, प्रतिपन्नं तया, मोदकादोनां मध्ये चन्द्रकान्तादीनि रत्नानि प्रक्षिप्तानि, रजन्यां निष्कासितः, तस्मिन्नेव स्थाने मुक्तः, सार्थोऽपि तस्मिन्नेव दिने समायातः, कान्तिमता प्रभाते गता, यावद् दृष्टः, शोभनवस्त्रादिसामग्रीयुक्तः गृ गतः, कृतं वपिनकम्, अत्रान्तरे लेखशालायाः पुत्रः समायातः, पतितः पादयोः, तेन च भोजनं याचितं, कान्तिमत्या च शम्बलमध्यान्मोदका दत्तः, यावन्मणि पश्यति, कुल्लरिकापणे दत्तः, सेचनकहस्ती तंतुकेन जलमध्ये गृहोतः, पटहको दत्तः, कुलूरकेन जलकान्तमणिना मोचितः, राज्ञा पृष्टः-कयं तव एषः?, तेन कथितं-कृतपुण्यकपुत्रहस्तात्, कृतपुण्यकमाहूय दुहिता दत्ता राज्येन सह, अन्यदा अभयकुमारेण पृष्टः-क देशान्तरे गतः ?, ततः कथितः सर्वोऽपि वृत्तान्तः, न च निर्गमप्रवेशं जानामि, ततोऽभयकुमारेण चिन्तितं-बुद्धया वयमपि जिताः, ततो देवकुलं कारापितं, कृतपुण्यकातिमा च, प्रतिष्ठाऽनन्तरं पटहको दत्तःस्वाभिः सह पुत्रादिभिर्देवपूजनं कर्तव्यमित्यादेशः, प्रभाते सा चतसृभिर्वधूमिः सह पुत्रादिभिः समागता,दृष्ट्वा कथितं कृतपुण्यकेन यथा एतास्ताः,ते च डिम्भका उत्संगे कृतपुण्यकलेप्यास्यारूढाः, ततोऽभयकुमारेगाहायिताः,कारागृहादिभयं दर्शयित्वाचतस्रोऽपि वध्वो दत्ताः, सप्तभिर्भार्याभिः समन्विता भुनक्ति भोगान् । अन्यदा भगवानागतो गुणशोलचैत्येऽभयकुमारकृतपुण्यकाभ्यां पृष्टः| कस्य पुण्यस्य फलं, ? ततः कथितं भगवता क्षोरानदानपात्रिकामागादिकलं, व्यवच्छिन्नाभ्यवसायस्य व्यवच्छिन्नं फमित्यादि। an Education1 For Private Personal use only Hw.jainelibrary.org Page #121 -------------------------------------------------------------------------- ________________ गुणे शालि कथा. श्री नवपद लघु. अतिथि सं. ॥५४॥ शालि भद्रकथानकम्-मगधदेशे शालिग्रामे उच्छन्नवंशो धन्यावत्सपाल्याः पुत्रः संगमकः, स च इन्द्रमहोत्सवे गृहे गृहे पायसं भुज्यमानं दृष्ट्वा जननीं पार्थितवान् , सा च रोदितुमारब्धा, तता निकटवर्तिनीभिः सोभिरनुकंपया दत्त क्षीरादि, परमानमुपसंस्कृत्य दत्त, अत्रान्तरे मासक्षपणके साधुः प्रविष्टः, महता प्रमोदेन कृतार्थमात्मानमभिमन्यमानः प्रतिकाभितवान् , रात्रौ स्निग्धानुचितमवर्षणेन विमृचिका संजाता, राजगृहे गोभद्रश्रेष्ठिपुत्रः भद्राया उदरे शालिस्वप्नमूचित उत्पन्नः संगमदारकः, द्वादशाहदिने कृतं शालिभद्र इति नाम, मुनिदानफलकुसुमाल्लोके प्रसिद्धिं गतः, तत्रैव द्वात्रिंशद्भिः कन्यकाभिः स्वभवने एव स्थितः पाणी ग्राहितः शालिभद्रः, गोभद्र श्रेष्ठयपि श्रामण्यं कृत्वा अनशनपंचनमस्कारादिपूर्वक कालं कृत्वा वैमानिकेषत्पन्नः, ज्ञातपूर्वभववृत्तान्तः कृतपुस्तकवाचनसिद्धायतनगमनादित्रिदशकर्तव्यः ततः शालिभद्रस्य पुण्यानुभावाजितकर्मोदयस्य सम्पादयति सवधकस्य सर्वमुपभोगपरिभोगादिकं देवभोग, उक्तं च-"जम्मंतर महरिसिदिन्नदाणपुत्राणुभावओ तियसो । संपाडेइ जहिच्छं कामे सह तस्स बहुयाहि ॥१॥" अन्यदा कम्बलरत्नचट्टाः श्रेणिकस्योपस्थिता न गृहीतानि, ततो भद्रागृहे गतानां सर्वाणि गृहीतानि, चेल्लणाप्रेरितेन च पुरुषाः श्रेणिकेन प्रेषिताः, भद्रया चोक्त-यथा पादलूहनकानि खण्डयित्वा शालिभद्रवधूनां कृतानीति, राज्ञोक्त-शालिभद्रं पश्यामि यस्येदृशी ऋद्धिः, भद्रया चोक्तम्-देव ! न दृष्टं शालिभद्रेण चन्द्रादित्यादि दिव्यप्रासादस्थितेन, राज्ञोक्तं-अहमेवागच्छामि, ततो द्वितीयदिने राजभवनादारभ्य स्वगृहं यावदाच्छादितं गगनं वस्त्रादिना कृतं, राजा भद्रागृहमागतः, चतुर्थभूमिकायामासनादि प्रतिपत्तिं कृत्वा उपरितले भद्रा गता, शालिभद्रं विज्ञापितवती-पुत्र श्रेणिकः त्वां द्रष्टुमिच्छति, तेनोक्तं मूल्यं कृत्वा गृहाण, न पण्यमसौ, किन्तु तवाशेषलोकस्य च स्वामी, श्रुत्वा विषण्णः, अस्माकमप्यपरः स्वामी, तत आगतः, PREGAONGCRICKGROCRACREEGANGANAGAR ॥ ५४॥ Jain Education drta For Private & Personel Use Only Hww.jainelibrary.org Page #122 -------------------------------------------------------------------------- ________________ Jain Education श्रेणिकेनाप्यादरेणोत्संगे स्थापितः, ततो ग्लानवदनं दृष्ट्वा भद्रयोक्तं-देव ! प्रेष्यतां, गन्धं न सहिता युष्मदीयं देवगन्धवासितत्वात्, ततः प्रेषितः, श्रेणिकं च भोजनाय निमंत्रितवती, यावद्वाप्यां स्नानं कुर्वतो मुद्रारत्नं पतितमुदके, निष्कासिते अंगारसदृशं दृष्टं, किमेतत् ? कथितं देव ! निर्माल्यं वधूसंबंधि, श्रेणिकेन चिंतितं - नास्त्यसाध्यं पुण्यानां गतो राजा, ते नैव कालेन च धर्मघोषाचार्यान्तिके धर्मं श्रुत्वा प्रव्रज्यापरिणामोऽभूत् ततो वर्द्धमानस्वामी विहरन्नागतो, महाविभूत्या शालिभद्रः प्रत्रजितो, भगवता सह विजहार | अन्यदा पुनरप्यागतो भगवान्, मासलपणपारण के प्रविशन् भगवता उक्तो - माता पारविष्यति, भद्रागृहं गतः, न किंचित् परिज्ञातः, ततो निर्गच्छन् पूर्वभवमाता धन्याभिधाना, तथा दध्ना प्रतिलाभितः आगतो भगवत्समीपम् उक्तवान्-न केनचिदहं परिज्ञातः, भगवतोक्तं- पूर्वभवजनन्या प्रतिलाभितः, ततः स्मरणमुत्पन्नं, तदेव दधि पारयित्वा अनशनं पादपोपगमनं कृत्वा पंचनमस्कारपूर्वकं कालं कृत्वा सर्वार्थसिद्धे महाविमाने त्रयस्त्रिंशत्सागरोपमस्थितिको देवो भूत्वा तस्माच्च्युत्वा महाविदेहे सेत्स्यतीति । यतनाद्वारमाह जं सोहूण न दिनं कचि तं सावया न भुंजंति । पत्ते भोयणसमए दाररसवलोयण कुज्जा ।। १२५ ।। यत् कल्पनीयं साधूनां न दत्तं तच्छ्राविका यथावस्थितनामानः - श्रवंति यस्य पापानि, पूर्ववद्धान्यनेकशः । भवतश्च व्रतैर्नित्यं, श्रावकः सोः भिधीयते ॥ १ ॥ ' न भुंजंति नाभ्यवहरन्ति, उक्तंच - "पढमं जईण दाऊण अप्पणा पणमिऊण पारे । असई य सुविदियाणं मुंजय कवदिसालोओ ||१|| साहू कप्पणिजं जं नवि दिव्यं कर्हिपि किंचि तर्हि । श्रीरा जहुतकारो मुसावगा तं न भुंजंति ॥ २ ॥ प्राते भाजनकाले सामावे द्वारदेशस्वावलोकनं कुर्यात् मायां भोजन एतवितयति-यदि केचन w.jainelibrary.org Page #123 -------------------------------------------------------------------------- ________________ नवपद अति सं. Jain Educati fararatri वेलायामागच्छेति ततो मम निर्जरणा भवतीति गाथार्थः ॥ अतिचारद्वारमाहसच्चित्ते निक्खिवणं पिणं ववएस मच्छरं चेवः । कालाइकमदाणं अइयारे पंच वज्जिज्जा ।। १२६ ।। सचित्ते सचित्तस्योपरि निक्षेपणमदेयबुद्ध्यान्नादेरिति गम्यते १ तथा पिधानं स्थगनं सचित्तेन फलादिना २, तथा व्यपदेशः यथा परसत्कमिदं यद्भवता कटमन्नादि दृष्टं, अथवा परव्यपदेशेन मातुः पुण्यं मदीयदानेन भवत्विति ३, तथा मत्सरेणाप्यतिचारः, अपरेणेदं दत्तं किमहमस्मादपि कृपणः दीनो वा, मात्सर्ये वा मार्गितः करोति ४ काळातिक्रमदानं न्यूनमधिकं वा का ज्ञाar अतिथिसंविभागाय निमंत्रयति, किं तेन गृहीतेन ?, “ काले दिन्नस्स पहेणयस्स य अग्घो न तीरए काउं । तस्सेवाकाळपणाामयस्स गेहं तया नत्थि ॥ १ ॥ सत्पात्रं महती श्रद्धा, काले देयं यथोचितम् । धर्म्मसाधनसामग्री, नाल्पपुण्यैवाप्यते ॥ २ ॥ " इति गाथार्थः ॥ भङ्गद्वारमाह दाणं तरायदोसा न देइ दिज्जंतयं च वारेइ । दिन्ने वा परितप्पइ किविणत्ताओ भवे भंगो ॥ १२७ ॥ दानान्तरायदोषात् सदपि न ददाति, कपिल ब्राह्मणीश्रेणिकधात्रीवत् पात्रे सत्यपि दानं स्वयं, तथा दीयमानमपि वारयति कृपणत्वादेव, दत्तेऽपिच परितप्यते कृपणत्वादेव, ततो भङ्गो भवतीति गाथार्थः ॥ भावनाद्वारमाहधन्नाय पुनर्मता तेसिं सहलं च जीवियं लोए । सेजंसो इव दाणं भत्तीए दिति पत्ते 'घ न्या' धनादिमन्तः ' पुण्यवन्तः ' सुखादिमन्तस्तेषां सफलं च जीवितं 'लोके मनुष्यलोके जोवितं श्लाघ्यते, दृष्टान्तमाह- 'श्रेयांस इव' बाहुबलिपौत्रक इव दानं भक्त्या ये 'ददति' प्रयच्छंति पात्रेषु ते धन्या इति गाथार्थः ॥ श्रेयांसक ॥ १२८ ॥ यतनातिचार-भंग भावनाः १२५-८ ॥ ५५ ॥ Page #124 -------------------------------------------------------------------------- ________________ S C थानकम्-हस्तिनापुरे नगरे सोमप्रभस्य राज्ञः पुत्रः श्रेयांसो, भगवांश्च कन्यकारत्नादिभिश्च निमंत्र्यमाणः माप्तः, श्रेयांसेन मत्तावलंबस्थितेन दृष्टः वर्षपारणके, ततश्चिंतित-कमया एतद्रूपं दृष्टपूर्व, ईहादिकं कुर्वतः जातिस्मरणमुत्पन्न अष्टभविकम्, अत्रान्तरे इक्षुघटसमन्विताः पुरुषाः समायाताः, भगवाँस्तत्रैव प्रविष्टः, प्रतिलाभितो बहुमानेन इक्षुरसेन, रत्नदृष्टिरर्द्धत्रयोदश-कोटयः पतिता वसुधारा, देवागमनं, जयजयशब्दो, दशाईवर्णकुसुमदृष्टिः, लोकागमनं च संजातं, कयं बया ज्ञातं यथा भगवत आहारो दीयते?, ततः श्रेयांसेनाष्टमविक भगवता सहात्मीयं विहरणं कथितं, अहं तृतीयभवे भगवतः सारथिरासं, तत्र मया वैरसेनः तीर्थकरलिङ्गेन दृष्टो, वजनाभेन चक्रवर्तिना सह प्रबजितः, सर्वार्थे उत्पन्नः, अत्र पुनर्बाहुबलीपौत्रको जातोऽतो मया ज्ञातमेवं दीयते, तत्र स्थाने रत्नमयं पोठं कारितं, त्रिसन्ध पूजां चकार, लोकानां च कथितं, किमेतद् ?, आदिकरपीठ, यत्र यत्र भगवतः पारणकमासीत् तत्र तत्र आदिकरपीठं, कालेन गच्छता जिनान्तरे आइच्चपेढं, एवमाहारदानेन श्रेयांसस्य मोक्षावाप्ति:-संपन्नेति संक्षेपकथानक, विस्तेरणोपदेशमालादिष्विति । उक्तानि शिक्षापदव्रतानि, तत्परिसमाप्तौ समाप्तानि द्वादश व्रतानीति । साम्पतं संलेखनां नवभेदामाहजिणभवणाइसु संथारदिक्खनिजामयाओ अडयाला । पियधम्माइसमेया चउरंगाराहओ मरणे ॥१२९ ।। तत्र मरणं श्रावकेण क कर्तव्य?, जिनभवनादिषु, उक्तंच-" अर्हतां जन्मनिर्वाणे, चैत्यस्थाने प्रतिश्रये। तदभावे गृहे चैवारण्ये जंतविवर्जिते ॥१॥" आलोचनाक्षामणादि कृत्वा, ततः संस्तारकदीक्षा अनशनं वा विधेय, तत एते निर्यामका अष्टचत्वारिंशत "पासत्थोसनकुसीलमणपरिवजिया उ गुणजुना । पियधम्मध्वजभीरू अडयालीसं तु निजवगा ॥२॥ उब्वत्त १ %44MMARCCUMULG HOLARSAC Jain Education For Private Personel Use Only w .jainelibrary.org Page #125 -------------------------------------------------------------------------- ________________ श्री नवपद संलेलघु. खना. ॥ ५६ ॥ Jain Education Int दार २ संथार ३ कहग ४ वाई ५ अ अग्गदारम्मि ६ । भत्ते ७ पाण ८ वियारे ९-१० करग ११ दिसा १२ जे समत्था य ॥२॥” उक्त च - " एगो जड़ निज्जवओ अप्पा चत्तो परो पवयणं च ॥ 'पियधम्माइसमेया ' इति मियधर्म्मदृढधम्मदियुक्ताः अनया सामय्या म्रियमाणश्वतुरंगार (धको - मानुषत्वश्रुतिश्रद्धासंयमवीर्यचतुरंगाराधको मरणकाले भवतीति गाथार्थः ॥ भेदद्वारमाहमरण सप्तरसविहं नाउं तत्थंतिमाई मरणाई । पायव इंगिणिमरणं भत्तपरिण्णं च कायव्वं ॥ १३० ॥ ' मरणं' दशविधप्राणत्यागलक्षणं सप्तदेशभेदभिन्नं, उक्त च - " आवीचि ओहियंतिय वलायमरणं वसट्टमरणं च । अंतोसल्लं तब्भव बालं तह पडियं मीस || १॥ उमत्थमरण केवलि वेहाणस गिद्धपिडमरणे या । मरणं भत्तपरिन्ना इंगिणि पाओ वगमणं च ॥ २ ॥ " ततः तेषां सप्तदशानां मध्ये अन्त्यानि मरणानि त्रीणि कर्त्तव्यानि, पादपोपगमन इङ्गिनीभरणं भक्तपरिज्ञा च, तत्र पादपोपगमनं पादप दुन्मेषनिमेषादिरहितं निहरिमं अनिहरिम च, इंगिनीमरणं च इगिनिप्रदेशे स्वयमुत्थानादिचेष्टां करोति, न परेण किंचित् कारयति, भक्तपरिज्ञा तु त्रिविधचतुर्विधआहारादिलक्षणा स्वतः परतः परिकर्म्मसमन्विता धृतिसंह - ननादिरहितस्यापीति गाथार्थः ॥ तृतीयद्वारमाह संलेहणाह पुर्व वियडण उच्चारणं तह वयाणं । तिविहं चउविहं वा आहारं वोसिरे सर्व्वं ॥ १३१ ॥ संलेखना - मरणकालावस्थायिनी द्वादश संवत्सरिका, तथा चोक्तम् - " चचारि विचिताई विगईनिज्जूहिया चतारि । संवच्छरे य दोण्णि उ एगंतरियं च आयामं ॥ १ ॥ " इत्यादि, "पच्छिलहायणेनुं चउरे वारे उ तेलगंड्से । निसिरे खेल्लुगमल्लम्मि किं कारण गल्लधरणं तु ? ॥ १ ॥ लुक्खत्ता मुहजन्तं मा हु खुहेज्जत्ति तेण धारेइ । मा हु नमोकारस्सा अपचलो सो सामग्री भेदा दीनि. गा. १२९-३१ ॥ ५६ ॥ ww.jainelibrary.org Page #126 -------------------------------------------------------------------------- ________________ Jain Education I A हवेज्जति ॥ २ ॥ तत् पूर्वं तथा विकटना-आलोचना, तथा व्रतानामुच्चारणं, पूर्वमनशनं त्रिविधं चतुर्विधं वा प्रतिपद्य आहार व्युत्सृजेत् सर्व, तथा सूर्यापराह्नसमये कृत्वा अनशनक्रियां ततः पश्चात् गत्वा जिनायतनसाधुसमीपे अथवा स्वगृहे, ततः भावनाराधनानमस्कारनियमकादिसामग्रीयुक्तस्तिष्ठति इति गाथार्थः ॥ दोषद्वारमाह बालमरणा हि जीवो सनियाणो दुक्खसागरमपारं । पावह जह संभूई पंडरअज्जा व दितो ॥ १३२ ॥ ' बालमरणैः ' जलज्वलनप्रवेशादिभिः द्वादशभिः ' जीवः ' प्राणी 'सनिदानः' कृतनिदानः जन्मान्तरे कोणिकवत् दुःखसागरमपारं प्राप्नोति, दुक्खानुगतं संसारं लभत इति वाच्यं, शेषदृष्टान्तमाह-यथा संभूतिः पंडरार्या वेति गाथासंक्षेपार्थः ॥ व्यासार्थः कथानकगम्यस्तच्चेदम् साकेतनगरश्वामिचन्द्रावतंसक पुत्रः मुनिचन्द्रनामा सागराचार्यसमीपे मत्रजितः संजातसंवेगः, अन्यदा मुनिचन्द्रसाधुः सार्थभ्रष्टोऽव्यां चतुर्भिर्गोपालदारकैः क्षुत्तृडादिबाधितो दृष्टः, प्रतिलाभितो, मार्गे प्रापितः सम्यक्त्वलाभः द्वौ जुगुप्सां कृत्वा देवलोकाच्चयुतौ दशार्णपुरे दासभावेनोत्पन्नौ, तत्र च वज्राग्निना दग्धौ मृतौ मृगभावेन कालिंजरे नगे उत्पन्नौ, लुब्धेन मारितौ, ततो हंसौ गंगायां तत्रापि लुब्धकमारितौ वाणारस्यां भूतदिनमातंगगृहे चित्रसंभूतिनामानौ दारकौ, तत्रैव शंखराज्ञः मंत्री नमुचीनामा ब्राह्मणः कथंचित् विनष्टः स्त्रीविषये राज्ञा मारणाय समर्पितोऽभूत् दिन्नमातंगस्य, तेन चोक्तं-मदीयपुत्रौ यदि कलां ग्राहयसि ततः रक्षामि तेन च मृत्युभयभीतेन प्रतिपन्नं, कलां ग्राहितौ स च नमुचिर्ब्राह्मणः भूतदिन्नभार्यायामासक्तो, ज्ञात्रा मातङ्गेन विनाशितुमारब्धः, तत्तु पुत्रैस्तु गुरुरिति कृत्वा जानापितो, नष्टो हस्तिनागपुरं गतः, तत्र च सनत्कुमारचक्रवत्तिमंत्रित्वेन jainelibrary.org Page #127 -------------------------------------------------------------------------- ________________ श्री नवपद लघु. संले खना. ॥ ५७ ॥ Jain Education In स्थितः, तौ च कलासमन्वितावपि लोकेन न बहु मन्येते सहवासदोषात् - " इह सहवासदोसो जं कोरड् परिहवोऽरविंदस्स । लच्छीऍ जं धरिज्जइ सारो तं समारुहइ ॥ १ ॥ " ततो निर्गतौ अभिमानात् स्वदेशाच्चित्रसंभूतिनामानौ दारकौ, अन्यदा सुस्थिताचार्य प्राप्य गृहीता प्रव्रज्या, मातंगमहर्षी जातो, पर्यऽन्ते प्राप्तौ हस्तिनपुरं, मासक्षपणपारणके संभूतिः प्रविष्टः भिक्षार्थी, दृष्टो नमुचिमंत्रणा, खलीकर्तुमारब्धो, निर्गच्छमानोऽपि न मुंचति, ततः क्रुद्धः धूनं मुक्तवान्, अंधारीभूता दिशः, सनत्कुमारेण पृष्टाः - किमिदमकाण्डे धूमोत्थानं?, केनचिद्विदितवृत्तान्तेन कथितं ततो राजा सान्तः पुरः शीघ्रमागत्य पादयोः पतितः, ततः स्त्रीरत्नकेशाः पादयोर्लेग्नाः, सुकुमारतामनुभूय कृतं निदानं ममाप्येवं स्त्रीरत्नं जन्मान्तरे भूयात्, चित्रसाधुरपि अत्रान्तरे धूनं दृष्ट्वा आगतः कट्टेनोपशामितः, ततस्तदैवानशनं कृत्वा मृतौ देवेषु वैमानिकेषूत्यनौ, ततश्युतः संभूतिजीवः काम्पिल्यपुरे राज्ञ्यालन्या भार्याया उदरे चतुर्दशस्वमसूचित उत्पन्नः, ब्रह्मदत्तचक्रवर्त्ती संजातः, चुलन्या मातुर्दोषेण मंडलभ्रमणं कचित् कालं कृत्वा ततचतुर्दशरत्न संयुक्तचक्रवर्ती संजातः, जातिस्मरः, पटहकदानं, श्लोका च- 'आस्व दासौ मृगौ हंसौ, मातंगावमरौ तथा ”। सोऽपि चित्रजीवः पुरिमतालपुरे इभ्य उत्पन्नः, लक्ष्मीं परित्यज्य मत्रजितः, तत्रैव काम्पिल्यपुरे विहरन् समायातः, उद्यानस्थ आरघटिकेन पयमानं श्लोकाद्वै पूरितवान् 'एवा नः षष्ठिका जातिरन्योऽन्याभ्यां विविक्तयोः ॥ १ ॥ एतद् गृहीत्वा आरघट्टिकेन पठितं, ततः सुहृदागमनमनोरथोऽस्य, मोहः समायातः, स चारघट्टिकः लौकेवर्णयितुमारब्धः, राज्ञा स्त्रस्थेन निवारितो लोकः, स च पृष्टः, कन पूरितः श्लोको ?, ममोबाने साधुरागतो, राजा गतः, तत्र परस्परविचारे राजा राज्येन निमंत्रयात, साधुरपि प्रवज्यां प्रतिलाभवति, एवं यावन्न प्रतिबुद्धयते तावद् गतः साधुः, मत्रज्यां दोषे गा. १३२ संभूतिपंडरायें ॥ ५७ ॥ w.jainelibrary.org Page #128 -------------------------------------------------------------------------- ________________ परिपाल्य मोक्षं च, ब्रह्मदत्तोऽपि निदानफलेनापरित्यक्तविषयानुरागो मृत्वा सप्तमनरकपृथिव्यां त्रयस्त्रिंशत्सागरोपमस्थितिनारकः समुत्पनः, पुनः संसार भ्रमिष्यतीति ॥ पंडुरज्जाकहाण-सिरिदेवीनविहि हत्विणिरुवेग रंगमज्झम्मि । दाएंई छेरंती गोयम चरहिं सहस्से हि ॥१॥ दाऊण गया सगं गोयमपुच्छा य करण पुन्वभवे । राबगिहे भू एसा धुया य सुदंसणपियाए ॥२॥ जोवणपत्तावि केणइ विवाहिया नेव कम्मदोसे । वडकुमारी जाया भत्तारविवजिया तइया ॥ ३ ॥ पासस्स समोसरणं बंदणवडियाए निग्गया सा उ। अम्मा| पिइयापुच्छण महया इऔर निकलंता ॥ ४ ॥ अह फुल्लचूलपासे कम्मुदएणं च बउसपरिणागो। जेट्टाले मासे मलेण घत्था इमं कुणइ ॥ ५॥ कक्खयणगुज्झपाया धोयइ सय तहेव अविहोर। चौराणि अकालम्मी निवारणं मयदरी कुणइ ॥६॥ ! मणिधाउ परेगं हत्थे पार य धोय सपा । वसंतरगुज्झतरथ गंतराई य राधा ॥७॥ जं जं सहावही गं अगं किर किंपि दूसग कुणइ । तस्स हत्याइ । उपजइ दूस तसा ८॥ अच्छउ ता अण्णजणो अंगुप्पन्नाई पंच दिवाई। तेसि चियलजिजइ पारद्धं परिहरंदि ॥९॥ असुई अपेच्छणि दुगंध मुत्तोणिपदुवारं । धोवंति खगं सुदं एकारससोयसंजुत्तं ॥१०॥ बहुसोवि भण्णमाणा न जाव छडे हटगोणिव्य । ताहे मंडलिबहिया सा उ कया सेसरक्खट्टा ॥ ११ ॥ तंबोलपत्तना अणवट्ठ तहा थठाणठवगं च । कहिय तीए पा सारणचइया पुढो पहिया ॥ १२ ॥ सच्छंदठाणगवेसयस्स सच्छंदगहियभिक्खस्स । साणादिपरिभवो तंमा मे सबवि एगागी ॥१३॥ तिम्हारेणं अजा भिक्खविवाराइएसु पडिसिद्धा । संकाईया दोसा जेणित्थी एक वयरिसया ॥ १४ ॥ तवनियमसंजमागं जहियं हाणि न कप्पर तत्व । तिगबुडी तिगसोही पंचविमुद्धी मुसोक्खाय JanEducation in For Private sPersonal use Only Niainelibrary.org Page #129 -------------------------------------------------------------------------- ________________ श्री नवपद लघु. संले खना. ॥ ५८ ॥ Jain Education Inte ॥ १५ ॥ अनिवारितसच्छंदा बहु व वासा तवं च काऊण । आलोयणं च दाउ अणसणविहिणा गया सग्गं ॥ १६ ॥ सोहम्मे सिरिनामा देवग गणिया महिडि पलाऊ । तत्तो चुया विदेहे बोहि लद्धं पुणो मोक्खं ॥ १७ ॥ पंडरज्जाकहाणं संखेवेणं सम्मत्तं । गुणद्वारमाह एग पंडियमरणं छिंदइ जाईसयाई बहुयाई । दितो महसयगो मंडुक्को नंदजीवो वा ॥ १३३ ॥ 'एकं ' असाधारण 'पंडितमरणं ' आलोचनादिपूर्व सर्वविरतिमरण ' छिनत्ति ' विदारयति, कानि ? - जातिशतानि बहूनि दृष्टान्तोऽत्र महाशतकः श्रावकः, मंडुको नन्दश्रावकजीवो वेति गाथार्थः ॥ महाशतककथानकम् - रायगिहे गुण सिलए सेणियराया महासयगसट्टे । रेवइपामोक्खाओ तेरस भज्जाओ से तस्स ॥ १ ॥ रेवइकुलहरियाओ अठ्ठ हिरण्णस्स होंति कोडीओ । वुडिनिहाणपवित्थर अट्ठ वया दससहसाउ || २ || तेरसभज्जसमेयं मेहुकम्मं न सेसरमणीहिं । एवं सेवयाणं परिमाण कुणड़ भंगेहिं ॥ ३ ॥ संमत्तपुव्वाणं सपमेयाणं वाण सव्वाणं । गहण हत्तीए अभिगाणं अणेगा || ६ || अभिगयजीवाजीवो पुत्रपावे य लद्धसन्धावा । समणे पडिला भेई भत्तण कप्पणि ॥ ५ ॥ अह रेवर चिंतेइ सवत्तित्वाघाय कारणा अहयं । महसयगेण सद्धि भोगा णो संतय लहामि ॥ ६ ॥ ता मारेमी एया विससत्थाईपओगओ अहयं । जेण हिरण्णं मज्झं महसयगो तहय अणुकुलो ॥ ७ ॥ अंतर वियाणिऊण विसप्पओगं पउजए छ । सत्थपओग छण्हं निराकुला भुंजई भोगे || ८ || अह मंसलोलुया सा मज्जं पियइइमुच्छिया पावा । घुडे य अमाधाए गोणे दो कुलहरे मारे ॥ ९ ॥ अह पन्नरसे वासे पोसहसालाएं पविसई सयए । अह मत्ता सा पावा उवसग्गं कुणइ सयगस्स ॥ १० ॥ गुणे गा. १३३ महा शतक नन्द कथे ॥ ५८ ॥ jainelibrary.org Page #130 -------------------------------------------------------------------------- ________________ *%240840064 SICHIALS भणाय भो!भो ! सावय ! भोगे झुंजीहिता मए सद्धिं । किं ते पुष्णाईहिं ? नो सुणई तंबई सयए ॥११॥ अह एकारस पडिमा फासेउं ओहिनाण उप्पाडे । सोहम्मे लोलुयं चिय भवणम्मि य जोयणसहस्सं ॥ १२॥ पुणरवि सा तह चेवय उवसगं बहुविह कुणेमाणी । भण्णइ पावे नरए दुक्ख पावेसि मरिऊणं ॥१॥ भीया य उज्झियायई सत्तमरत्तरिम अलसवाहीए । पढमम्मि पत्थडम्मि वाससहस्साउ चुलसीई ॥ १४ ॥ भयवं च समोसरिओ गोयमसामि च पेसए तत्थ । नो खलु कप्पइ गोयम ! सडाणं निहुरं वयणं ॥१५॥ आलोयावहि एवं दुव्वयणं जेण निरइयारस्स । सुगइफलं सजायइ अह गच्छइ गोयमो भयवं ॥१६॥ पोसहसालं पविसइ महसयगो वंदई सबहुमाणं । गोयमसामी कहइ य सावय ! आलोय अइयारं ॥ १७ ॥ गुणठाणं पडिबन्न निठुरवयणं न भासिउ जुत्तं । ता महसयगो एयं पडिवज्जइ भगवओ सव्वं ॥ १८॥ पडिवन्जिय पच्छित्तं मासियसलेहणं च काऊण । मरिऊणं सोहम्मे देवो जाओ महिडीओ ॥ १९॥ तत्तो चुओ विदेहे बोहि लढे पुणोवि सामन्नं । चरणं चरिऊण तओ केवल. नाणं तओ मोक्खं ॥२०॥ महसयगकहाणयं सम्पत्तम् । मंडूकजीवकथानकं मिथ्यात्वाधिकारे कथितं, यथा सावश्वखुरांत्रनिर्गमने व्रतोच्चारणाष्टादशपापस्थानाशनादिचतुर्विधपरित्यागशरीरमतिबन्धव्युत्सर्जनादि कृत्वा मृतोऽष्टमदेवलोके उत्पन्न इति ॥ यतनामाहसुइपाणगाइ अणुसहिभायणं तह समाहिपाणाइ । धीरावण सामग्गीपसंसणं सद्धवडट्ठा ॥ १३४ ॥ प्रतिश्रवणमागमस्याहनिशं क्रियते अनशनिनस्तदेव पानकं, तथा अनुशास्तिः-उत्साहनं, शुभदृष्टान्तेन पुण्यभाक्, तद् भोजनं, । तथा समाधिपानकादि दीयते येन विरेचनादिर्भवति, तेन च कृतेन न शरीरदाघादिर्भवति, तथा-" तस्स य चरिमाहारो Jain Education in For Private Personel Use Only jainelibrary.org Page #131 -------------------------------------------------------------------------- ________________ श्री नवपद् लघु, संले खना. ॥ ५९ ॥ Jain Education इहो दायच्यु तण्हछेयद्वा । सञ्चस्स चरिमका ले अईव तरहा समुप्पजे ॥ १॥ तव्हाछेयंमि कए न तस्स अहियं पचत्तर तहा । चरिमं च एस इ सद्भाजगगं दुक्खेऽवि ॥ २ ॥ " ' धीरावण सामग्रीमशंसां च गीतार्थः संविग्नश्व करोति “ नासेइ अगtreat arरंग सोसारंग । नट्टम्मि उ चउरंगे नहु सुलहं होइ चउरंगं || १|| श्रद्धावृद्ध पर्थमिति गाथार्थः ॥ अतिचारमाहइहपरलोया संसापओग लरगं च जीविद्यासंसा | कामे भोगेसु तहा मरणंते पंच अइयारा ॥ १३५ ॥ इहलोकाशंसाप्रयोगः इहलौकिक चक्राची ऋद्धिं प्रार्थपति परलोकाशं सामयोगः देवेन्द्रादिसमृद्धिमनशनस्थोऽभिलषति, भरणाशंसा व्याध्यभिभूतः पूजादिकं महिमानमपश्यनालनः ततो मरणं प्रार्थयते, यदि शीघ्रं प्रियेऽहं, तथा जीविताशंसा अनशनी पूजादिकां महिमां लोकैः क्रियमाणां दृष्ट्वा चिंतयति-यदि कंचित् कालं जीवाम्यहं यस्येदृशी प्रतिपन्नानशनस्यापि मे महिमेति यथा विनयवत्यार्विकायाः कौशाम्ब्यां, “इच्छंतस्सऽवि पूजा न होइ जह धम्मघोसे" त्यादि, 'कामे भोगे य तह' त्ति कामभोगाशंसाप्रयोगः कामान् भोगांश्चाश्रित्येहपरलोकगतान् भोगान् प्रार्थयति, पंचातिचारान्मरणकालभाविनो वर्जयंतीति संटंक इति गाथार्थः || भंगद्वारमाह पडवणं पुणरवि आहारमाइ पत्येइ । आउहियाइगा जइ सो भंगो जागए तस्स ॥ १३६ ॥ 'प्रतिपद्यानशनं कृत्वा चतुर्विधाहारपरित्यागं पुनरपि कश्चिद् गुरुकर्मा अशुभाध्यवसायः निरुपक्रमबद्धायुकः आहारादि प्रार्थयति, 'आकुट्टिकादिना उपेत्यकरणादिना यदि ततो 'भङ्ग' सर्वनाशो जायते ' तस्य' संलेखनारूपनिय मस्येति गाथार्थः ॥ भावनाद्वारं चरममाह यतनातिचार भंगाः गा १३४-६ ।। ५९ ।। y.jainelibrary.org Page #132 -------------------------------------------------------------------------- ________________ * .0 RRORDCREASEGAORESUS पणमामि अहं निचे अगलगविहिणा निरइयारेहि । जेहि कप चिय मरणं दिईतो खंदएणेत्थ ॥१३७ ॥ यैरुपात्तपुण्यप्राग्भारैः शुभाध्यवसायेन सुदेवत्वादिवधायुष्करनशननमस्कारादिसामग्रीयुक्तैर्मरण कृ लोकचमत्कृतिरूपं निरतिचारैः सद्भिस्तेषां सतगुरुवाणां प्राण नौमि-सौमि प्रगौमि इति भावना, त्रिकालस्मरणरूपा, बहुमानबुद्धया बासितान्ताकरणेन गुगामोदर पुग्यहेतुत्वाद्, एतबातीव दुष्करं सुकाजुमोदनं परगां गुरुकर्मभिः पाणिभिः, दृष्टान्तोत्र निरविचारानशने स्कन्दकः भगवच्छिन्न इति गाथार्थः ॥ कथान : च श्रावस्त्यां स्कन्दः परिवाना पिंगलश्रावकेग लोकादिशापादिकसंसारनिवानि हेतुमरममने श्रीवीरपानुपागत्य जीनसियासपियन च ज्वलनासादिदि लामीलारदिपंडितमी भक्तारितादिभिः संसारहानिः, ताः प्रतियुद्धः सरन्दापरिवाना केवलिाज्ञांधी पृटवान, इच्छामि भान् ! सोब प्रधाजवितुमित्यादि, ततो भगवान् ! स्वयमेव वाजपति, एवं देवानुषिष! तमित्या उपदेशाति, नता प्रति सन्दक श्रम सम्पन्नः ईसासमन्वित इत्यादि, गावदेकादशागधारी, अन्पदा पविगरात्रो चिन्ता गुला-गापरतं हननादिसामग्री भगवत्समिधानं च तावद् युक्तं गुणरत्न वारं तपाकर्म कमिति, प्रभाते च भगवत्तीपागतो, भाव चाजुज्ञातः तुगालसंवत्सां कृत्वा अस्थित्वगवशेषः संजातः, ततः पुनरपिकालान्तरेमचिन्तिावान् इदानों सम गुरुतः प्रत्यक्षं आलोचनातामणापूर पंचमहावतोचार कृत्वा अनशनं प्रतिपय संविगीताधी साधुभिः साद विपुल पतिसगाल्य सिद्धशिलातलं मन्युपेश समच कालाननाणेर पाइपोषगमनं युक्तं कर्तुमिति विचिन्त्य भाते भगवतमीपमागतः भगवता-नु कैनैवानुबातः, सासी यानिनि तौल कुत्रा पाइपोपगमने स्थितः, 3364545456-19-5-56-1995 Jain Education 11 For Private Personel Use Only T w .jainelibrary.org Page #133 -------------------------------------------------------------------------- ________________ श्री नवपद लघु संले. खना. भादनायां ५ गा. १३७ अभिगुहादयश्च. SRRIANGRECCANCILOCA-NCREACHERS आयुष्कपरिमाणसमाप्त्या अच्युते उत्पन्नः,साधवोऽ(धुभिर)पि कायोत्सर्ग कृत्वा पुनरपिभगवत्समीपमागत्य पात्रसमर्पगं कृत्वाकन्धतपस्विमरणं निवेदितं यथा तत्र महावतोच्चारणं कृत्वा नमस्कारपरायणः कालगतः,तस्माच्च्युतो महाविदेहे सेत्स्थतीति भावनात।। अभिग्रहाश्च अवश्यं चतुर्मासादौ ग्राह्याः, ते चतुर्विधाः-द्रव्याभिग्रहाः क्षेत्रविषयाः कालरूपा भावप्रधानाच, तत्र द्रवपतः वर्षमध्ये धर्मव्यये द्रव्यं साधूनां मुखवत्रिकादि ग्लानाद्यौषधदान प्रतिजागरणा साधूनां धार्मिकवात्सल्यकरणं लोचकृते दान पुस्तकादेः पूजा अष्टमङ्गलकादिना, क्षेत्रतः चैत्यगृहे प्रमाजनादि सुकृतदुष्कृतादेश्चिन्तन, कालतोऽष्टम्यादिषु घृतस्नानदर्शनं एकभक्तादि विकाले साधुविश्रामणादिभोजनकाले चैत्यवन्दननैवेद्यादि.भावतः भावना अनित्यत्वादयः कायोत्सर्गाभ्यसनं पठनं गुणनाभिग्रहः स्वगतपरगतसुकृतानुमोदन धर्मजागरिकात्रय स्वपरोदीर्णानां कपायाणामुपशमः कारयितव्यः॥ उदायनपुत्रः अभीचिः अभिनिवेशेन अनालोनने दृष्टान्तः, तेन हि मरणकाले अनशनादिक्रिया श्रावकधर्म योग्या कृता तथापि भवनपतिषु उत्पन्नः सम्यक्त्वाभावेन ॥ " सुत्तविउद्धस्स पुणो सुहमपयत्थेसु चित्तविनासो । तथा 'भूतेषु जंगमत्व' द्वितीयजागरिकार्या तथा 'नवकारेण विबोहो' प्रभातजागरिकायां आत्मस्वरूपचिंतको वागुक्तमित्यादि भावना प्रत्युपेक्षणे, सूक्ष्मपदार्थचिन्तन सुप्तविसुद्धेन कथं विधेयं, यथा एको धर्मास्तिकायः अद्धासमजघन्यत उत्कृष्टतश्चेत्यादि, सर्वमेतद् व्रतादि सूत्राज्ञातव्यं, तथा च-"सुत्तादुवायरक्खणगहणपयत्तविसया मुणेयव्वा ।" इत्यादि, “ सावयाणं सामायारी विहारकालम्मि" इत्यादि, " तम्हा निच्चसईए बहुमाणं च अहिंगयगुणमि । नित्थंकरभत्तीए सुसाहुजणसेवणाए य (गाहा)" सर्वथा कालज्ञेन भवितव्यं, यद्यस्मिन् काले तत्तस्मिन्नेव काले कर्तव्यमन्योऽन्यावाधया अहोरात्रकर्मस्मारणेन, इतरथा अतिचारः-"अहरत्त सकियस्स य पइ ॥ ६०॥ Jain Education in For Private & Personel Use Only B jainelibrary.org Page #134 -------------------------------------------------------------------------- ________________ RECERecockCCASGAONLING दिनकरण कुमार भाग। मिड पयायका अइयारो सावयस्स भवे ॥१॥माणुस्सं सम्मत्वं मुसाहुसेवा निर्णिदपणिवाओ। | साहम्मिनुहोरहिं पुण्य॥ि२॥ अवरोप्पर जं मच्छरु किज्जइ, तेण आणाधम्मु पुण जिन्झइ । उवसमसारू पसामु पजिज्ज कायकिलेसो विहलु पकिज्जइ ॥॥" 'तन्नास्य विषयतृष्णा प्रभवत्युच्चैनै दृष्टिसम्मोहः । अरुचिर्न धर्मपथ्ये न च पापा क्रोधकहति॥१॥औदार्य दाक्षिण्यं पापजुगुप्साथ निर्मलो बोषः। लिंगानि धर्मसिद्धः पायेण जनपियत्वं चेत्यादि, यतः प्रथममेक चैत्यवन्दनयोग्यपंचदशगुणयुक्ता योग्या:, शक्रस्तवः संवन्दनं, चैत्यवन्दने मुद्रादित्रिकाणि पंचविघोभिगमः विविधा पर्युपासना देव पूजनं सापतीपदानादि, "नमस्थ रायामिओगेणं गणाभिआगेणं क्लाभिओगेणं देवयाभियोगेणे गुरुनिम्याग क्विीसारेण" मित्याचाकात, "वयभंने गुरुदोसों थेवस्सवि पालणा गुणकरी उ। मूलगुणउतरगुणे सने देसे य तह मुदी॥१॥ पाहाणपिहिन परपसाया गुरू हों।" कार्तिकश्रावकारुणसारथिस्वाम्यादिभिः, गाविहरणादि मात् पित सोरट्ट सहग (?) उस्सग्गवाया जाष्टियसरूवजाणणे जत्तो। कायव्वो बुद्धिमया मुत्तणुसारेण नयनिउ ॥१॥ उस्सग्गबवाया, दयभाषा, सामण्ण तह बिसेसपया, मिष्टव्यववहारपणणप्पणा, णामाइ चउरो, उत्सर्गापवादौ " नेगमनया यतिमिवि उस्सम्यो जे भणति सामर्ष । उज्जुस्याई चउरो अववाया विसेंसभणणाओ॥१॥" व्यवहारनिश्चयो "गुणभूइठे दब. म्मि जेण मचाहियत्तणं भावे । इइ वत्थु इच्छिज्जइ.निच्छयो पुण अप्पेवि सव्ववत्थुम्मि जायए भावो. ततोऽसौ द्रव्यास्तिका पर्यायास्तिका, नामाइतियं दयव्यिस्स भावो उ पज्जवनयस्स । संगहववहारा. द्रव्यभाव., जंजं तवो. विसुद्धिपाएण, पनसहियस्स जाणम् । इहरा., सामान्यविशेष: “भरहेरवयविदेहे पण्णरसवि कम्मभूमिया साह। एकम्मि पूइयम्मी सन्चे ते पूइया in Education Internationa For Private Personel Use Only Paw.jainelibrary.org Page #135 -------------------------------------------------------------------------- ________________ श्री नवपद लघु संले खना. ॥ ६१ ॥ Jain Education in होति ॥। १ । सड़ाणं सइ विहवे सध्वसि वत्थमाइ दायव्वं । गुणवंताणं विसेसों तुच्छरस दिसादवेकखाए ॥ २ ॥ ववहार दिसा खलु० निच्छयओ - छउमत्थसमयचज्जा ववहारनयाणुसारिणी सव्वा । तं तह समायरंतो सुज्झइ जीवो विमुद्धमणो ॥ १ ॥ संहारोव बली जमसुर्द्धपि गहिय सुयविहीए । कोवेइ न सव्वण्णू । ज्ञाननयक्रियानयं ' अपरिच्छियसुयनिहसस्स ' गाहा, 'जहा खरो चंदण भार' गाहा, जइ सपरिणाम ओच्चिय धम्मोऽधम्मोव्व किञ्चगा किं तु । सुहआलंबणपरिणओ. 'परिमाणमु' गाहा 'नाणाही स नाणनओ भणइ कि च किरियाए ? । किरियाए किरियनओ तदुभयगाहो य सम्मत्तं ॥ १ ॥ अपितानर्पितं वस्तुतत्त्व ' मित्यादि, सप्तभंग्यः पर्यालोचनीयाः, स्याच्छन्दोऽनेकान्तयोतकः, एकस्मिन्नपि वस्तुनि घटादिके बहर्यद्रव्यपर्यायनामस्थापनाद्रव्यभावनैगमसंग्रहव्यवहार ऋजुसूत्र शब्दसमभिरूढएवंभूता । पतानर्पितगुणपर्यायविधिप्रतिषेध सकलविकला देश सप्तनवतत्वचाविवक्षितसद्भावाङ्गीकरणं च शब्दार्थः, 'जो सियवायं भासइ पमाणनयपेसलं गुणाहाणं । भावेइ मणेणं तहा सो उ पमाणं सुयधराणं ॥ १ ॥ उस्सग्गसुयं किंची किंची अववायओ भवे सुत्तं । तदुभयमुत्तं किंची. अहवुस्सग्गोसग्गो अवनाओसग्गओ य अत्रवायं । अहवा उस्सगं वा अहवा अववाइयं चैव ॥ १॥ " यद्यपि पूर्वाचार्यैः श्रावकधर्मो ह्यनेकधाऽभिहितः । नवपदभेदैस्तु तथाप्यपूर्वतेत्येव नः प्रयासः ॥ १ ॥ दृष्टान्ताचा पूर्वाः इहयै केषांचिद्रल्पमतीनां तु । तेनैषा टीका पुनः सुखाव- बोधाय भव्यानाम् || २ || यस्मात्तु जडमतीनामुपकारपरविरागयुक्तानाम् । श्रावकधर्म्मपराणामानन्दं कारयत्येषा ||३|| मात्सर्यसंगता ये ज्ञानस्य लवेन गविताः प्रायः । तेषां दोषायैषा गुणमत्सरिणां खलानां च ॥४॥ अतः सद्भिर्गुणदोषज्ञे दोषा उत्सृज्य गुणलवा ग्राह्याः । यस्मान्मतौ विशेषावस्थानं भवति सर्वेषाम् ॥ ५ ॥ स्तुतोऽपि दुर्जनः काव्ये, दोषमेव प्रकाशते । निन्दितस्तु विशेषेण, भावनादीति ॥ ६१ ॥ v.jainelibrary.org Page #136 -------------------------------------------------------------------------- ________________ | तद् युक्ता ह्यवधीरणा ॥ ६ ॥ यच्चासमंजसमिह छन्दःसमयार्थतो मयाऽभिहितम् । पुत्रापराधवत्तन्मर्षयितव्यं बुधैः सर्वम् ॥ ७॥ एतट्टीका मोक्ता श्रावकानन्दकारिणी नाम्ना । श्रीदेवगुप्तिमरिभिर्भावयितव्या प्रयत्नेन ॥८॥ साधुप्रयोगाय मया प्रयासः, कृतः स पुण्याय च एप धर्मः। अतोऽत्र मात्सर्यमभिप्रपद्य, मा कोऽपि कार्षीभम पुण्यविनम् ॥९॥ त्रिसप्ततौ सहस्रे, मासे कातिकसंज्ञिते । श्रीपार्श्वनाथचरिते, दुर्गमीये च पत्तने ॥१०॥ श्रावकानन्दटीकेयं, नवपदस्य प्रकीर्तिता । जिनचन्द्रमूरिनाम्ना, गच्छे ओकेशसंज्ञिते ॥११॥ कदाचार्य शिष्येण कुलचन्द्रसंज्ञितेनैषा मुचिता टीका निर्जरार्थमुभयकर्मणां ॥ शिष्यस्य प्रतिशिष्य स्थ, चोपकाराय जायते । टीकेयं नवपदस्यास्तु, यथार्थेयं भवात्तता ॥ १२ ॥ ग्रन्थाग्रं० २५१६, | शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः। दोषाः प्रयान्तु सततं सर्वत्र सुखीभवतु लोकः ॥१॥ GESBHABHASHASHR *60 ల వారు తలంటి తి606 इति नवपदसघुवृत्तिः समाता. కుతిం06888888888* RASHRECIPE in Educh an in ainelibrary.org