SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ -ROGRECRECORRECROGROGRAM तेसिं नमामि पयओ साहगं गुणसहस्तकलियाणं । जेसि मुहोउ निचं सचं अमयंव पजरए ॥३८॥ तेषां साधूनां नमामीति क्रिया, 'प्रयतः' प्रयत्नवान् गुणा-मूलगुणउत्तरगुणलक्षणास्तेषां सहस्राणि-अष्टादशशीलांगसहस्रलक्षणानि तैः कलितानां-तैः समन्वितानां, तेषां मुखाद्-वाद् नित्यं ' सदा सत्यं चतुर्विध वा अमृतमिव आहादकत्वात 'पजरइ' ति निर्गच्छतीति भावनीयमिति गाथार्थः । उक्तं मृषावादव द्वितीयं नवप्रकारं, साम्प्रतं अदत्तादानं तृतीयाणुव्रतं नवभेदमाह, तत्र प्रथमद्वारमाहसामीजीवादत्त तित्थयरेणं तहेव गुरुएहिं । एयस्स उ जा विरई होइ अदत्ते सरूवं तु ॥३९॥ स्वामिना यद्वस्तु हिरण्यादिकमात्भी न दतं तदृष्टिवंचनादिना गृहोतभदत्तादानं, जीवादत्तं तु यत् सचित्तं पश्वादि यदि मारणाय कस्यचित दत्तं, तेनात्मीयाः प्राणा मारणाय येन न दत्ताः, सर्वस्व प्राणपियवाद, तज्जीवादत्तमागमे पठितम्, उक्तं च-" जेसिं च ते सरीरा अविदिना तेहिं जीवेटिं" तीर्थकरादत्तं नाम यदाधाकादि स्वामिना दीयमानमपि तीर्थकरेणाननुज्ञातत्वात्तददत्तादानं, तथा शुद्धमपि यद् गुरुणाऽननुज्ञातं गृहते भुज्यते वा तद् गुर्वदत्तादानं, उक्तं चागमे-"सत्तविहालोयविवजिए भुंजमाणस्स तेणया होइ” एतस्थादत्तादानस्य या विरतिः निवृत्तिः भवति' जायते, अदत्तादानस्थतत स्वरूपमिति गाथार्थः । भेदद्वारं द्वितीयमाहसचित्ताचित्तोभय दुपय चउप्पय तहेव अपयं च । जेण य चोरकारो विसओऽदत्तम्मि सो नेओ॥४०॥ सचितं गोमनुष्यधान्यादिकं अचितं मणीसुवर्णादिकं मिधे सोपस्कारावअलंकृतमनुज कंवलोकृतधान्यादि, तनवप्रकार Jan Education ! For Private Personel Use Only O rainelibrary.org
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy