SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ श्री नवपुद प्रक० वृत्ती. ॥ १७ ॥ Jain Education बुद्धीपूर्व काऊण जंप अंधगोविव सचक्खू । अप्पाणमि परंमी वज्रंतो पोडमुभओवि ॥ ३५ ॥ 3 " बुध्या' मत्या' पूर्व प्रथमं कृत्वा, पर्यालोच्य भाषते अंधक इव सचक्षुषं यथा अंधः सचक्षुषमग्रतः कृत्वा गमनादि करोत्येवमेषोऽपि वक्तव्यमालोच्येत्यर्थः, आत्मनि परस्मिन्नपि च ' वर्जयन् परिहरन् ' पीडां ' बाधामुभयोरपीति गाथार्थः । सप्तममतिचारद्वारमाह सहसा अभक्खाणं रहसं च सदारमंतभेयं च । मोसुवएस तह कूडलेहकरणं च वज्जिज्जा ॥ ३६ ॥ सहसा अपलोचितमभ्याख्यानं, यथा चौरः संपारदारिको वा 'रहसं चे' ति रहसाभ्याख्यानं यथा केचन एकान्तस्थिता मंत्रयंति तत्र हि ब्रूते एते राजविरुद्धादिकमेतन्मंत्रयंति, स्वदारमन्त्रभेदो नाम स्वकलत्रस्वमित्रादिविश्रब्धभाषितान्यकथनं, यथेदमनेन कथितं चेष्टितं वा, उष्ट्रलिंडक विक्रयप्रेषितवणिग्वत् मृषोपदेशो नाम यथाऽनेन प्रकारेण परो वञ्च्यते, छलबुद्धिदानं, तथा कूटलेख करणं नाम अन्यमुद्राक्षरविधानादिना अन्यथा लेखकरणं, यथा विवं दातव्यं, अधीयतां कुमार इत्यादि, अतिचारा मृषावादविषयास्ताश्च वर्जयेदिति गाथार्थः ॥ अधुना भंगद्वारमाह अभक्खाणाईणि उ जाणतो जइ करेज तस्स भवे । भंगो पावस्सुद मूलं सो सक्खाणं ॥ ३७ ॥ अभ्याख्यानादीन्यतिचाररूपाणि यत्राकुढिकया- उपेत्यकरणलक्षणया जानन् यदि ' करोति' विदधाति तस्य भवेद् भंगचतुर्थस्थानवर्त्ती ' पापस्योदये 'क्लिष्टकम्मदिये, मूलं स ' सर्वदुःखानां ' शारीरमानसानामिहपरलोकगतानामित्यर्थः ॥ साम्प्रतं नवमं भावनाद्वारमाह For Private & Personal Use Only अणुव्रतेषु मृषावाद विरतिः ।। १७ । ww.jainelibrary.org
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy