________________
Jain Education
यावदीश्वर द्रविणजातं क्षात्रद्वारे निष्कासितमासीत् तन्मस्तके मूलदेवस्य दत्त्वा स्वयं पृष्ठतः खड्गव्यग्रकरः चलितो नगराद् बहिर्व्यवस्थितभूमिगृहाभिमुखं, उद्घाटितं भूमिद्वारं प्रविष्टश्च तत्रैकाकिन्येका बालिका, तस्था आज्ञा दत्ता यथा माघूर्णिकस्य पादप्रक्षालनं कुरु, कूपतटे उपवेशितः, पादशैौचं कुर्वन्त्या अनुरागः संजातः, संज्ञितश्च तथा नश्य, स च मरणभयभीतो नष्टः, तस्य च शिलोद्घाटनवेलायां हाहारवः कृतः गतो गतः पुरुषो यावद् खड्गं गृहीत्वा चलितः, नगरसमीपे निकटवर्त्तिनि चौरे निलु के स्तम्भान्तरे खड्गेन द्विधाकृतो स्तम्भः अन्धकारे, खरितं त्वरितं भूमिगृहाभिमुखं चैौरो गतो, मूलदेवोऽपि राजभवनं प्राप्तः, चिंतितं च- ईदृशोऽनेकव्यायामयुक्तः कथमारक्षिकैः प्राप्यते ?, प्रभातसमये मंडिकचौर : हट्टमार्गव्यस्थितो गृहीतलकुटिरर्द्धमुखोद्घाटः सूचिकर्म्म कुर्वन् दृष्टः परिज्ञातथ मूलदेवेन, रजन्यां दीपेन तस्य मुखस्य दृढत्वात्, राजकुलमागतेन पुरुषाः प्रेषिताः, तैवानीतो, विजनं कृत्वा रजनीकृतान्तं पृष्टः, सा च कन्यका किं तव भवति ?, तेनोक्तं-मम भगिनी, मूलदेवेनोक्तंमम दीयतां, दत्ता तस्मै, स मण्डिकः महत्तमपदे स्थापितः, सर्वाधिकारी कृतः, भाण्डागारादिप्रयोजनं सर्व मंडिकस्य समर्पितं, उपचारेण गृहीत्वा सर्व द्रव्यं तस्य सम्बन्धि क्षयं नीतं, पश्चान्निर्द्रव्यं ज्ञात्वा अनेकयातनाभिः पंचत्वं नीतः, विस्तरार्थ उत्तराध्ययनचतुर्थाद संस्कृताध्ययनादव सेयः । एवं विजयचारकथानकं । चंवायां नगधीं अनेकतालोद्घाटनी अवस्त्रापिनीचौरविद्यायुक्तो विजयतस्कर आसीत्, तेन च कचिदीश्वरस्य गृहे दुःखारो हे मासादे क्षत्रं दत्तं पद्माकारं, संरक्षितं च, गृहे गला प्रभास्नान विलेपन पुष्पताम्बूलाभरणत्र त्रालंकृत स्तथैव जनसमूहे सपुत्रस्तत्रैव समायातः, क्षत्रं पत्राकारं लघुद्वारं दुरारोहे प्रासादे दृष्ट्वा पुनः पुनरात्मीय शरीरं परिभालयति पुत्रमुखादि, आरक्षिक पुरुषैरिंगिताकारैर्गृहीतः, पश्चाद् वाह्वोर्बद्ध्वा वध्यभूमिं नीत्वा अनेकया
For Private & Personal Use Only
jainelibrary.org