SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ श्री नवपद प्रक०वृत्ती अणुव्रतेषु अदत्तादान विरतिः ॥१९॥ RECRORSC-SACRORECAS भविष्यति, ततो रजन्यां कार्पटिकमठे सुप्तेन स्वप्नः पश्चिमयामे दृष्टो, यथाऽऽदित्यः सहस्ररश्मिः मम मुखे प्रविष्टः, तत्क्षणाद्विबुद्धश्च, कार्पटिकेनाप्ये केनैवंभूतं दृष्ट, तेन च कार्पटिकानामग्रतो जल्पितं, तैश्च गूडवृतसमन्वितमण्डकलाभो निर्दिष्टः लब्धश्च गृहाच्छादेन, मूलदेवस्तु धर्मकथया स्थित्वा प्रभाते आरामं गत्वा पुष्पाण्युञ्चित्योपाध्यायसमीपं प्राप्य पुष्पाणि समर्प्य स्वप्न कथितवान् , तेन च स्वप्नस्य निर्णयं हृदये संस्थाप्य प्रथमं दुहितुविवाहकर्म कृतं, पश्चाद्राज्यलाभो निकटवर्ती स्वप्नफलमाख्यातं, बेन्नातट नगरं प्राप्तः, चोरिकया प्रविष्टः, क्षेत्रद्वारे गृहीतः, वध्यभूमि रासभारोपितः शरावमालालंकृतो नीयमानोऽस्ति, अपुत्रराजमरणे हत्स्यादिपंचदिव्याधिवासनं महत्तमादिभिश्च तत्रैव नगरे कृतं, हस्त्यादिभिः देवतालंकृतैः दिव्यैः स एव मूलदेवो राजा कृतोऽऽभिषिक्तः कलशादिभिश्च, हस्तिस्कन्धारूढश्च राजा नगरे प्रवेशितः, मंत्र्यादिभिः समन्वितो मण्डलाधिपः संजातः, पूर्वमित्रं च वर्तिनीसहायः टत्कसद्धडः समागतः, ग्रामदानं कृत्वाऽदर्शन्यादिष्टः, कालेन गच्छता अचलसार्थवाहः | सुंकचोरिकापराधेन गृहीत्वाऽऽनीतो, मूलदेवेन चाचलसार्थवाहः परिज्ञातः, मम पाणदाता त्वं, मूलदेवोऽहं, ततः सुतरां भीतः आश्वासितश्च, वस्त्राभरणादि ताम्बूलादि दत्त्वा प्रेषितः, चिन्ततं च मूलदेवेन-'भुञ्जउ जं वा तं वा निवसिज्जउ पट्टणे व रत्ने वा । इटेण जत्य जोगो तं चिय रज्जं किमन्नेणं? ॥१॥" इष्टा च मे देवदत्ता, तत उज्जयिनीराज्ञस्तदर्थ प्रेषिताः पुरुषाः, दानसन्मानादिकं दौकयित्वा आनायिता, अन्यदा तन्नगरे चौरैरुपद्रवो नित्यं गृहेषु क्रियते, न चारक्षिफपुरुषैश्चौरः प्राप्यते, ततः स स्वयमेव मूलदेवराजा चारगवेषणाथे निर्गतो यावन्न लब्धः, ततो रजन्यां छात्रमध्ये कर्पटिकानां मध्ये सुप्तोऽत्रान्तरे मंडिकाभिधानचौरः उपानद्गुढपाद आगतस्तेन च स एव द्वारपात्र उत्थापितः, एहि ईश्वरं करोमि, मूलदेवश्च प्रस्थितः तेन सह, ॥१९॥ H Jan Education For Private Personal Use Only How.jainelibrary.org
SR No.600103
Book TitleNavpada Prakaran
Original Sutra AuthorN/A
AuthorDevguptasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy